[CPD Classification 2.5.12]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[BJT Vol Ps 2 ] [\z Paṭis /] [\w II /]
[BJT Page 220] [\x 220/]
[PTS Page 232] [\q 232/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
2. Yuganaddhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

Paññāvagga

8. Satipaṭṭhāna kathā

(Sāvatti nidānaṃ: )

Cattārome bhikkhave, satipaṭṭhānā, katame cattāro idha bhikkhave, bhikkhu kāye kāyānupassi viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassa. Kāye kāyānupassi viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanasaṃ. Vedanāsu vedanānupassi viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassa. Vedanāsu vedanānupassi viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanasaṃ. Citte cittānupassi viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassa. Citte cittānupassi viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanasaṃ. Dhammesu dhammānupassi viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassa. Ime kho bhikkhave, cattāro satipaṭṭhānāti".

Kathaṃ kāye kaṃyānupassi viharati: idhekacco paṭhavikāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Bhāvanāti catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevananaṭṭhena bhāvanā.
Idhekacco āpokayaṃ aniccato anupassati no niccato, dukkhato anupassati no [PTS Page 233] [\q 233/]      sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco tejokāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco vayokāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco kesakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco lomakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco javikāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco cammakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco maṃsakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco rūdhirakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco nāhārukāyaṃ 1- aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco aṭṭhikāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco aṭṭhimiñjakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

1. Nhārukāyaṃ - machasaṃ,

[BJT Page 222] [\x 222/]

Bhāvanāti catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, asevanaṭṭhena bhāvanāevaṃ kāye kāyānupassi viharati.

Kathaṃ vedanāsu vedanānupassi viharati? Idhekacco sukhaṃ vedanaṃ aniccato anupassati no niccato anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi vedanaṃ anupassati. Vedanā upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ vedanaṃ anupassati. Tena vuccati: vedanāsu kāyānupassatā satipaṭṭhānā.

Bhāvanāti catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevananaṭṭhena bhāvanā.
Idhekacco āpokayaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco tejokāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco vayokāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco kesakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco lomakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco javikāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco cammakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco maṃsakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco rūdhirakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco nāhārukāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco aṭṭhikāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco aṭṭhimiñjakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Bhāvanāti catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, asevanaṭṭhena bhāvanāevaṃ kāye kāyānupassi viharati.

Kathaṃ vedanāsu vedanānupassi viharati? Idhekacco dukkhaṃ vedanaṃ aniccato anupassati no niccato anattato anupassati no attato, nibbindati no nandati, virajjati adukkhamasukhaṃ vedanaṃ -pe - sāmisaṃ sukhaṃ vedanaṃ - pe- nirāmisaṃ sukhaṃ vedanaṃ - penirāmisaṃ sukhaṃ vedanaṃ -pe- sāmisaṃ dukkhaṃ vedanaṃ -penirāmasaṃ dukkhaṃ vedanaṃ -pe- sāmisaṃ adukkhamasukhaṃ vedanaṃ -penirāmisaṃ adukkhamasukhaṃ vedanaṃ -pe- cakkhusamphassajaṃ vedanaṃ -pesotasamphassajaṃ vedanaṃ -pe- ghānasamphassaja vedanaṃ -pekāyasamphassajaṃ vedanaṃ -pe- manosamphassajaṃ vedanaṃ aniccato anupassanto vo viccito dukkhato anupassati no sukhato, anattato anupassasito antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ [PTS Page 234] [\q 234/]      pajahati. Imehi sattahi ākārehi vedanaṃ anupassati. Vedanā upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ vedanaṃ anupassati. Tena vuccati: vedanāsu vedanānupassatā satipaṭṭhānā

Bhāvanāti catasso bhāvanā tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, asevanaṭṭhena bhāvanā evaṃ kāye kāyānupassi viharati.

Kathaṃ citte cittānupassi viharati: idhekacco sarāgaṃ cittaṃ aniccato anupassati no niccato, anattato anupassasito antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādhiyati ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

[BJT Page 224] [\x 224/]

Bhāvanāti catasso bhāvanā tattha jātānaṃ dhammānaṃ anativattanaṭṭhena naṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, asevanaṭṭhena bhāvanā

Idhekacco citarāgaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco sadosaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco vitadosaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco samohaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco citamohaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco saṅkhitataṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco vikkhittaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco mahaggaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco amhaggataṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco sauttaraṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco anuttaraṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco samāhitaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco asamāhitaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco vimuttaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco avimutataṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco cakkhuviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco sotaviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco ghāṇaviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco jivhaviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco kāyaviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco manoviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco avimutataṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco cakkhuviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco sotaviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Bhāvanāti catasso bhāvanā tattha jātānaṃ dhammānaṃ anativattanaṭṭhena naṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, asevanaṭṭhena bhāvanā evaṃ citte cittānupassi viharati.

Kathaṃ dhammesu dhammānupassi viharati: idhekacco ṭhapetvā kāyaṃ ṭhapetvā vedanaṃ, ṭhapetvā cittaṃ tadavasese dhamme aniccato anupassati no niccato, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādiyati, aniccato anupasasanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati. Anattato a anupapassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nibbindanto nandiṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi te dhamme anupassati, dhammā upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ dhamme anupassati. Tena vuccati: dhammesu dhammānūpassatā satipaṭṭhānā
[PTS Page 235] [\q 235/]
Bhāvanāti catasso bhāvanā tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, asevanaṭṭhena bhāvanā evaṃ dhammānupassi viharakiti.

Satipaṭṭhānakathā samattā.