[CPD Classification 2.5.12]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[BJT Vol Ps 2 ] [\z Paṭis /] [\w II /]
[BJT Page 226] [\x 226/]
[PTS Page 236] [\q 236/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
2. Yuganaddhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

Paññāvagga

9. Vipassanā kathā

"Evaṃ me sutaṃ: ekaṃ samayaṃ bhagayā sāvatthiyaṃ viharati jetavane anāthapiṇaḍikassa ārāme tatra kho bhagavā bhikkhu āmanetasi: bhikkhavoti, bhadanteti te bhikkhu bhagavato paccassosuṃ, bhagavā etadavoca:

So vata bhikkhave, bhikkhu kañci saṅkhāraṃ niccato samanupassatto anulomikāya khantiyā samannāgato bhavisastiti netaṃ ṭhānaṃ vijjati, anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamisastiti netaṃ ṭhānaṃ vijjati, sammantiyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ 1- vā sacchikarisastiti netaṃ ṭhānaṃ vijjati.

So vata bhikkhave, bhikkhu saṅkhāre aniccato samanupassatto anulomikāya khantiyā samannāgato bhavisastiti ṭhānametaṃ vijjati, anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamisastiti ṭhānametaṃ vijjati, sammantiyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarisastiti ṭhānametaṃ vijjati.

So vata bhikkhave, bhikkhu kañci saṅkhāraṃ sukhato samanupassatto anulomikāya khantiyā samannāgato bhavisastiti netaṃ ṭhānaṃ vijjati, anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamisastiti netaṃ ṭhānaṃ vijjati, sammantiyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarisastiti netaṃ ṭhānaṃ vijjati. [PTS Page 237] [\q 237/]

So vata bhikkhave, bhikkhu saṅkhāre dukkhato samanupassatto anulomikāya khantiyā samannāgato bhavisastiti ṭhānametaṃ vijjati, anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamisastiti ṭhānametaṃ vijjati, sammantiyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarisastiti ṭhānametaṃ vijjati.

So vata bhikkhave, bhikkhu kañci saṅkhāraṃ sukhato samanupassatto anulomikāya khantiyā samannāgato bhavisastiti netaṃ ṭhānaṃ vijjati, anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamisastiti netaṃ ṭhānaṃ vijjati, sammantiyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarisastiti netaṃ ṭhānaṃ vijjati.

1. Arahattaphalaṃ - syā, [PTS]
[BJT Page 228] [\x 228/]

So vata bhikkhave, bhikkhu sabbadhamme anattano samanupassatto anulomikāya khantiyā samannāgato bhavisastiti ṭhānametaṃ vijjati, anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamisastiti ṭhānametaṃ vijjati, sammantiyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarisastiti netaṃ ṭhānaṃ vijjati.

So vata bhikkhave, bhikkhu nibbānaṃ dukkhato samanupassatto anulomikāya khantiyā samannāgato bhavisastiti tetaṃ ṭhānaṃ vijjati, anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamisastiti netaṃ dhānaṃ vijjati, sammantiyāmaṃ anekamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarisastiti netaṃ ṭhānaṃ vijjati.

So vata bhikkhave, bhikkhu nibbānaṃ sukhato samanupassatto anulomikāya khantiyā samannāgato bhavisastiti ṭhāna metaṃ vijjati, anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamisastiti ṭhānametaṃ vijjati, sammantiyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarisastiti netaṃ ṭhānaṃ vijjati. [PTS Page 238  [\q 238/]     a]

Katihākārehi anulomikaṃ khantiṃ paṭilabhati, katihākārehi sammattaniyāmaṃ okkamati:

Cattārisāya ākārehi anulomikaṃ khantiṃ paṭilābhati, katihākārehi sammattaniyāmaṃ okkamati:
Katamehi cattārisāya ākārehi anulomikaṃ khantiṃ paṭilābhati, katamehi cattārisāya ākārehi sammattaniyāmaṃ okkamati:

Pañcakkhandhe aniccato dukakhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upassaggato calato pabhaṅguto addhuvato attāṇato 1alenato asaraṇato rittato tucchato suññato anattato ādinavato viparināmadhammato asārakato aghamulato vadhakato vibhavato sāyavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato sokadhammato paridemadhammato upāyāsadhammato saṅkilisikadhammato.

Pañcakkhandhe aniccato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho niccaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe dukkhato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho sukhaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

1. Atāṇato - machasaṃ, [a] saṃyuttanikāya

[BJT Page 230] [\x 230/]
Pañcakkhandhe rogato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho ārogyaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe gaṇḍato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho agaṇḍaṃ 1- nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe sallato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho visallaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe aghato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho anagho nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe ābādhato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho anābādho [PTS Page 239] [\q 239/]      nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe parato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho aparappaccayaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe palokato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho apalokadhammā nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe ītito passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho anitikaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe upaddavato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho anupaddavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe bhayato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho abhayaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe uppassaggato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho anupassaggaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe calato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho acalaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe pabhaṅguto passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho apabhaṅgu nibbānanti passanto sammattaniyāmaṃ okkamati.
1. Nigaṇḍo - syā,
[BJT Page 232] [\x 232/]

Pañcakkhandhe addhuvato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho dhuvaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe attāṇato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho tāṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe aleṇato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho leṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
Pañcakkhandhe araṇato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho saraṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe rittato passanto [PTS Page 240] [\q 240/]      anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho arittaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe tucchato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho atucchaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
Pañcakkhandhe suññato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho paramasuññaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe antato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho paramatthaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe ādinavato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho ānādinavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
Pañcakkhandhe viparināmadhammato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho aviparināmadhammaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe asārakato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho sāraṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe aghamulato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho anaghamulaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
Pañcakkhandhe vadhakato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho avadhakaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

[BJT Page 234] [\x 234/]

Pañcakkhandhe vibhavato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho avibhavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe sāsavato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho anāvasaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe saṅkhatato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho asaṅkhataṃ nibbānanti passanto sammattaniyāmaṃ [PTS Page 241] [\q 241/]      okkamati
Pañcakkhandhe mārāmisato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho ajātaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe jātidhammato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho ajātaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe jarādhammato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho ajaraṃ nibbānanti passanto sammattaniyāmaṃ okkamati
Pañcakkhandhe byādhidhammato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho avyādhi 1- nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe maraṇadhammato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho amataṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe sokadhammato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho asotaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
Pañcakkhandhe paridevadhammato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho aparidevaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe upāyāsadhammato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho anupasāyaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe saṅkilesikadhammato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho asaṅkiliṭṭhaṃ nibbānanti passanto sammattaniyāmaṃ okkamati

1. Avyādhidhammaṃ - syā.

[BJT Page 236] [\x 236/]

Aniccatoti aniccānupassatā.
Dukkhatoti dukkhānupassatā.
Rogatoti dukkhānupassanā.
Gaṇḍatoti dukkhānupassatā.
Aniccatoti aniccānupassatā.
Sallatoti dukkhānupassatā.
Asatoti dukkhānupassanā.
Ābādhatoti dukkhānupassatā.
Paratoti anattānūpassatā.
Palokadhammatoti aniccānūpassatā.
Ītitoti dukkhānupassanā.
Upaddavatoti dukkhānupassatā.
Bhayatoti dukkhānupassatā. [PTS Page 242] [\q 242/]
Upassaggatoti dukkhānupassatā.
Calatoti aniccānupassanā.
Pahaṅgutoti aniccānupassatā. Adavatoti aniccānupassatā.
Anattāṇatoti dukkhānupassatā.
Aleṇatoti dukkhānupassanā.
Asaraṇatoti dukkhānupassatā.
Rittatoti anattānupassatā.
Tucchatoti anattānupassatā.
Suññatoti anattānupassanā.
Anattatoti anattānupassatā.
Ādinavatoti dukkhānūpassatā.
Viparinādhammatoti aniccānūpassatā.
Asārakatoti anattānupassanā.
Aghamulatoti dukkhānupassatā.
Vadakatoti dukkhānupassatā.
Vibhavatoti aniccānupassatā.
Sāsavatoti dukkhānupassanā.

[BJT Page 238] [\x 238/]

Saṅkhatatoti aniccānupassatā.
Mārāmisatoti dukkhānupassanā.
Jarādhammatoti dukkhānupassatā.
Jātidhammatoti dukkhānupassatā.
Vyādhidhammatoti dukkhānūpassatā.
Maraṇadhammatoti aniccānūpassatā.
Sokadhammatoti dukkhānūpassatā.
Paridevadhammatoti dukkhānupassanā.
Upāyāsadhammatoti dukkhānupassatā.
Saṅkilesikadhammatoti dukkhānupassatā.

Imehi cattālisāya ākārehi anulomikaṃ khantiṃ paṭilabhati. Imehi cattālisāya ākārehi sammattaniyāmaṃ okkamati.

Imehi cattālisaṃya ākārehi anulomakhantiṃ paṭilabhantassa imehi cattālisāya ākārehi sammattaniyāmaṃ okkamantassa kati aniccānupassanā, kati dukkhānupassatā kati anattānupassatā.

Pañcavisati anattānupassatā, paññāsaṃ 1- aniccānupassanā, sataṃ pañcavisati veva yāni dukkhe pavuccareti.

Vipassanākathā sammatā.

1. Paññāya - machasaṃ.