[CPD Classification 2.5.12]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[BJT Vol Ps 2 ] [\z Paṭis /] [\w II /]
[BJT Page 240] [\x 240/]
[PTS Page 243] [\q 243/]   

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
2. Yuganaddhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

Paññāvagga

10. Mātikākathā

Nicchāto, mokkho 1- vimokkho, vijjāvimutti, adhisīlaṃ, adhicittaṃ, adhipaññā, passaddhi, ñāṇaṃ, dassanaṃ, visuddhi, 2nekkhammaṃ, nissaraṇaṃ, paviveko, vossaggo, cariyā, jhānavimokkho, bhāvanā, adhiṭṭhānaṃ, jīvitaṃ 3
Nicchātoti nekkhammena kāmacchandato nicchāto, abyāpadena byāpādato nicchāto - pe - paṭhamena jhānena nivaraṇehi nicchāto -pe- arahattamaggena sabbakilesehi nicchāto. 4-

Mokkho 5- vimokkhoti nekkhammena kāmacchandato muccatiti mokkho vimokkho - pe - paṭhamena jhānena nivaraṇehi muccatiti mokkho vimokkho -pearahattamaggena sabbakilesehi muccati mokkho vimokkho.

Vijjāvimutti nekkhammaṃ vijjatiti vijjā, kāmacchandato muccatiti vimutti, vijjanto muccati, muccato vijajatiti vijjāvimutti. Abyāpādo 6- vijjatiti vijjā, byāpādato muccati 7vimutti, vijjanno muccati, muccanto vijjatiti vijjāvimutti -pearahattamaggo vijjatiti vijjā, sabbakilesehi muccatiti 8vimutti, vijjanto muccati, muccanto vijjātiti vijjāvimutti.

Adhisīlaṃ adhivittaṃ adhipaññāti nekkhammena kāmacchandaṃ saṃvaraṭṭhena silavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi. Yo tattha saṃvaraṭṭhā, ayaṃ adhisilasikkhā yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhaṃ yo tattha dasasnaṭṭho [PTS Page 244] [\q 244/]      ayaṃadhipaññāsikkhā. Abyāpādena byāpādaṃ saṃvaraṭṭhena silavisuddhi - pe - arahattamaggena sabbakilese saṃvaraṭṭhena silavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi. Yo tattha saṃvaraṭṭho ayaṃ adhisilasikkhā. Yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā. Yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.

Passaddhiti nekkhammena kāmacchandaṃ paṭippassambheti, abyāpādena byāpadaṃ paṭippassambheti - pe - arahattamaggena sabbakilese paṭippassambheti.

Ñāṇanti kāmacchandassa pahīnattā nekkhammaṃ ñātaṭṭhena ñāṇaṃ byāpādassa pahīnattā abyāpādo ñātaṭṭhena ñāṇaṃ - pesabbakilesānaṃ pahīnattā arahattamaggo ñātaṭṭhena ñāṇaṃ.

1. Vimuccatiti - syā, [PTS]
2. Suddhi - syā
3. Bhāvanādhiṭṭhānajīvitaṃ - syā
4. Nacchāto muccati - syā, [PTS]
5. Mohakkhā’ti - syā, [PTS] potthakesu natthi
6. Abyāpādaṃ - syā
7. Muccatiti vimokkho - syā, [PTS]
8. Vimuttiti - machasaṃ

[BJT Page 242] [\x 242/]

Dassananti kāmacchandassa pahīnattā nekkhammaṃ diṭṭhittā dassanaṃ byāpādassa pahīnattā akhayāpādo diṭṭhattā dasasnā - pesabbakilesānaṃ pahīnattā arahattamaggo diṭṭhattā dassanaṃ.

Visuddhiti kāmacchandaṃ pajahanto nekkhammena visujjhati, byāpādaṃ pajahanto abyāpādena visujjhati - pe - sabbakilese pajahanto arahattamaggena visujjhati

Nekkhammanti kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ. Rūpānametaṃ nissaraṇaṃ yadidaṃ ārūppaṃ yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ, nirodho tassa nekkhammaṃ. Byāpādassa abyāpādo nekkhammaṃ thinamiddhassa ālokasaññā nekkhammaṃ - pe - sabbakilesānaṃ arattamaggo nekkhammaṃ.
Nissaraṇānti kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ. Rūpānametaṃ nissaraṇaṃ yadidaṃ ārūppaṃ yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ, nirodho tassa nissaraṇaṃ kāmacchandassa nekkhammaṃ. Nissaraṇaṃ. Byāpādassa abyāpādo nissaraṇaṃ - pe - sabbakilesānaṃ arattamaggo nissaraṇaṃ.

Paṭivekoti kāmaccandassa nekkhammaṃ paviveko [PTS Page 245  [\q 245/]     -] pe - sabbakilesānaṃ arahattamaggo paviveko.

Vosasaggoti nekkhamena kāmacchandaṃ vossajajjatiti vosasaggo, abyāpādena byāpādaṃ vosāsajjatiti vosasagge - pearahattamaggena sabbakilese vossajjatiti vosasaggo.

Cariyāti kāmaccandaṃ pajahanto nekkhammena carati, byāpādaṃ pajahanto abyāpādena carati - pe - sabbakilese pajahanto arahattamaggena carati.

Jhānavimokkhoti nekkhammaṃ jhāyatiti jhānaṃ, kāmacchandaṃ jhāpetiti jhānaṃ, jhāyanto muccatita jhanavimokkho jhāpento muccatiti jhānavimokkho jhāyantiti dhammā, jhāpentiti kilese, jhāte ca jhāpe ca jānātiti jhānajhāyī. Abyāpādo jhāyatīti jhānaṃ, byāpādaṃ jhāpetiti jhānaṃ - pe - ālokasaññā jhāyatīti jhānaṃ, thinamiddhaṃ jhāpetiti jhānaṃ - pe - arahattamaggo jhāyatīti jhānaṃ, sabbakilese jhāpetīti jhānaṃ, jhāyanto muccatiti jhānavimokkho jhāpento muccatiti jhānavimokkho, jhāyantiti dhammā, jhāpentiti kilese, jhāte ca jhāpe ca jānātīti jhānajhayī.

[BJT Page 244] [\x 244/]

Bhāvanā adhiṭṭhānaṃ jīvitanti kāmacchandaṃ pajahanto nekkhammaṃ bhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.
Byāpādaṃ pajahanto abyāpādaṃ bhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.

Thinamiddhaṃ pajahanto ālokasaññāṃ bhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.

Uddhaccaṃ pajahanto avikkhepaṃ bhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.
Vicikicchaṃ pajahanto dhammavavatthānaṃ bhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.

Uddhaccaṃ pajahanto ālokasaññaṃ bhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.
Avijjaṃ pajahanto vijjaṃ bhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.

Aratiṃ pajahanto pāmojjaṃ bhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti ājīvasampanno. Svāyaṃ [PTS Page 246] [\q 246/]
Evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.

Nivaraṇe pajahanto paṭhamaṃ jhānaṃbhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.

Sabbakilese pajahanto paṭhamaṃ jhānaṃbhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.

Mātikākathā samattā

Paññāvaggo tatiyo

Tatruddānaṃ bhavati:
Paññā iddhi abhisamayo - viveko cariya pañcamo
Pāṭihāriya samasīsi - satipaṭṭhānaṃ vipassanā
Paññāvaggambhi tatiye - mātikāya ca te dasāti.

Paṭisambhidāmaggappakaraṇaṃ mattaṃ.