[CPD Classification 2.5.12]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II
[PTS Page 092] [\q  92/]
[BJT Vol Ps 2 ] [\z Paṭis /] [\w II/]
[BJT Page 154] [\x   154/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
3. Pannyavaggo
Namo tassa bhagavato arahato sammāsambuddhassa.

[Pages missing]

Saṅkhāresu jarāmaraṇe aniccānupassanā bhāvitā bahulikatā katamaṃ paññaṃ paripureti viññāṇe jarāmaraṇe aniccānupassanā bhāvitā bahulikatā katamaṃ paññaṃ paripureti cakkhusmiṃ jarāmaraṇe aniccānupassanā bhāvitā bahulikatā katamaṃ paññaṃ puripureti vedanāya jarāparaṇe paṭinissagganassanā bhāvitā bahulikatā katamaṃ paññaṃ paripureti saññāya jarāparaṇe paṭinissaggānupassanā bhāvitā bahulikatā katamaṃ paññaṃ paripureti saṅkhāresu jarāparaṇe paṭinissaggānupassanā bhāvitā bahulikatā katamaṃ paññaṃ paripureti viññāṇe jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulikatā katamaṃ paññaṃ paripureti cakkhusmiṃ jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulikatā katamaṃ paññaṃ puripureti vedanāya jarāmaraṇe aniccānupassanā bhāvitā bahulikatā javanapaññaṃ paripureti saññāya jarāmaraṇe aniccānupassanā bhāvitā bahulikatā pavanapaññaṃ paripureti saṅkhāresu jarāmaraṇe aniccānupassanā bhāvitā bahulikatā pavanapaññaṃ paripureti viññāṇe jarāmaraṇe aniccānupassanā bhāvitā bahulikatā pavanapaññaṃ paripureti cakkhusmiṃ jarāmaraṇe aniccānupassanā bhāvitā bahulikatā pavanapaññaṃ puripureti vedanāya jarāmaraṇe paṭinissagganupassanā bhāvitā bahulikatā asāmantapaññaṃ paripureti saññāya jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulikatā āsāmantapaññaṃ paripureti saṅkhāresu jarāmaraṇe paṭinissaggānūpassanā bhāvitā bahulikatā āsāmantapaññaṃ paripureti viññāṇe jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulikatā āsāmantapaññaṃ paripureti cakkhusmiṃ jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulikatā katamaṃ paññaṃ puripureti imā satta paññā bhāvitā bahulikatā paṇḍiccaṃ paripurenti, imā aṭṭha paññā bhāvitā bahulikatā puthupaññaṃ paripurenti. Imā na va paññā bhāvitā bahulikatā hāsapaññaṃ paripurenti.

Jarāmaraṇe aniccānupassanā bhāvitā bahulikatā javana paññaṃ paripureti, atitānāgatapaccuppanne jarāmaraṇe aniccānupassanā bhāvitā bahulikatā javana paññaṃ paripureti, - pe - tassimā catasso paṭisambhidāyo adhigato sacchikatā phassitā phassita paññāya [PTS Page 189] [\q 189/]

[3 Pages missing]

[BJT Page 160] [\x 160/]

"Cattāro’ me bhikkhave, dhammā bhāvitā bahulikatā sotāpattiphalasacchikiriyāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ 1yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā sotāpattiphalasacchikiriyāya saṃvattanti. Cattāro me bhikkhave, dhammā bhāvitā bahulikatā sakadāgāmiphalasacchikiriyāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ 1yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā sakadāgāmiphala sacchikiriyāya saṃvattanti.
Cattāro me bhikkhave, dhammā bhāvitā bahulikatā anāgāmiphalasacchikiriyāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā anāpattiphalasacchikiriyāya saṃvattanti. Cattāro me bhikkhave, dhammā bhāvitā bahulikatā arahattaphalasacchikiriyāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ 1yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā arahattaphala 2sacchikiriyāya saṃvattanti.
"Cattāro’ me bhikkhave, dhammā bhāvitā bahulikatā paññā paṭilābhāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā paññāvuddhiyā 3saṃvattanti.
Cattāro me bhikkhave, dhammā bhāvitā bahulikatā paññāvepullāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā vipulaññatāya saṃvattanti.

Cattāro me bhikkhave, dhammā bhāvitā bahulikatā gamhirapaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā asāmantapaññatāya 4saṃvattanti. Cattāro me bhikkhave, dhammā bhāvitā bahulikatā bhuripaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā paññābāhallāya saṃvattanti.

"Cattāro’ me bhikkhave, dhammā bhāvitā bahulikatā paññā sīghapaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā lahupaññatāya saṃvattanti.
Cattāro me bhikkhave, dhammā bhāvitā bahulikatā hāsapaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā javanapaññatāya saṃvattanti.

Cattāro me bhikkhave, dhammā bhāvitā bahulikatā tikkhapaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ 1yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā paṭilābhāya saṃvattanti. Cattāro me bhikkhave, dhammā bhāvitā bahulikatā paññāvuddhiyā saṃvattanti. Katame cattāro: sappurisasaṃsevo, saddhammasamanaṃ yonisomanasikāro, dhammānudhammapaṭipatti, ime kho bhikkhave, cattāro dhammā bhāvitā bahulikatā nibbedhikapaññatāya saṃvattanti.

Paññāpaṭilābhāya saṃvattantīti katamo paññāpaṭilābho catunnaṃ maggañāṇānaṃ catunnaṃ phalañāṇānaṃ catunnaṃ paṭisambhidāñāṇānaṃ channaṃ abhiññāṇānaṃ tesattatinaṃ ñāṇaṃ sattasattatinaṃ ñāṇānaṃ lābho paṭilābho patti sampatti phassanā pacchikiriyā upasampadāpaññā paṭilābhāya saṃvattantīti ayaṃ paññāpaṭilābho. [PTS Page 190] [\q 190/]
Paññāvuddhiyā 3- saṃvattatiti katamā paññāvuddhi: sattannapaññasekhānaṃ puthujjanakalyāṇakassa ca paññā vaḍḍhati, arahato paññā vaḍḍhitavaḍḍhanā, paññāvuddhiyā 3- saṃvattantīti ayaṃ paññāvuddhi 5-

Paññāvapullaya saṃvattantīti paññāvepullaṃ: sattannaṃ sekkhānaṃ puthujjanakalyāṇakassa ca paññā vepullaṃ gacchati, arahato paññā vepullaṃ gatā, 6- paññā vepullāya saṃvattantīti idaṃ paññāvepullaṃ, 1. Saddhammassavanaṃ - machasaṃ 2. Arahatta maggaphala - machasaṃ, 3. Paññakhudadhiyā - machasaṃ, [PTS] paññākhuḍḍhiyā - syā, 4. Assā mantapaññasāya - syā [PTS] 5. Paññākhuddhi machasaṃ, [PTS] paññākhuḍḍhi - syā, 6. Vepullagatā - machasaṃ, vepullatā syā, vepullagatā vepullatā [PTS] a] sotāpatti saṃyutta

Piṭuva 162

Mahāpaññatāya saṃvattantīti katamā mahāpaññā, mahante atthe parigaṇhātīti 1mahāpaññā, mahante dhamme parigaṇhātīti mahāpaññā, mahanti 2- niruttiyo parigaṇhātīti mahāpaññā, mahantāni paṭibhānāni parigaṇhātiti mahāpaññā, mahante silakkhandhe parigaṇhātīti mahā paññā, mahante samādhikkhandhe parigaṇhātīti mahāpaññatāya mahante paññākkhadhe parigaṇhātiti mahāpaññā mahante vimuttikkhandhe parigaṇhātīti mahāpaññā, mahanti vimuttiñāṇadassanakkhandhe parigaṇhātīti mahāpaññā, mahantāni ṭhānāṭṭhānāti parigaṇhamahāti mahā paññā, mahante 2vihārasamāpattiyo parigaṇhātīti mahāpaññā, mahantāni ariyasaccani parigaṇhātīti mahāpaññā, mahante satipaṭṭhāne parigaṇhātīti mahāpaññā, mahante sammappadhāne pariganhātiti mahāpaññā, mahante iddhipāde parigaṇhātīti mahāpaññā, mahantāni indiyāni parigaṇhāniti mahāpaññā, mahantāni balāni parigaṇhātiti mahāpaññā, mahante bojjhaṅge parigaṇhātīti mahāpaññā, mahantaṃ ariyamaggaṃ parigaṇhātīti mahāpaññā, mahantāni sāmaññaphalāni parigaṇhātīti mahāpaññā, mahantīti 2abhiññāyo parigaṇhātīti mahāpaññā, mahantaṃ paramatthaṃ [PTS Page 191] [\q 191/]     nibbānaṃ parigaṇhātīti mahāpaññā, mahāpaññatāya saṃvattantīti ayaṃ mahāpaññā.

Puthupaññatāya saṃvattantīti’ti katamā puthupaññā: puthu nānākhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānādhātusu ñāṇaṃ pavattatīti puthupaññā, puthunānāāyatanesu ñāṇaṃ pavattatīti puthupaññā, puthunānā paṭiccasamuppādesu ñāṇaṃ pavattiti puthupaññā, puthunānānasuññata manupalabbhesu 3- ñāṇaṃ pavattatīti puthupaññā, puthunānāatthesu ñāṇaṃ pavattatīti puthupaññā, puthunānādhammesu ñāṇaṃ pavattatīti puthupaññā, puthunānāniruttisu ñāṇa ñāṇaṃ pavattiti puthupaññā, puthunānāpaṭibhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānasilakkhandhesu ñāṇaṃ pavattatīti puthuññā, puthunānāsamādhikkhandhesu ñāṇaṃ pavattititi puthupaññā, puthunānāpaññākkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāvimuttikkhandhesuñāṇaṃ pavattatīti puthupapaññā, puthunānāvimuttiñāṇadassanakkhandhesu ñāṇaṃ pavattitita puthupaññā, puthunānāṭhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāvihārasamāpattisu ñāṇaṃ pavattatīti puthupaññā, puthunānāariyasaccesu ñāṇaṃ pavattatīti puthupaññā, puthunānā satipaṭṭhānesu ñāṇaṃ pavattatīti puthupapaññā, puthunānāsammappadhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāiddhipādesu ñāṇaṃ pavattatīti puthupaññā, puthunānāindriyesu ñāṇaṃ pavattatīti puthupaññā, puthunānābalesu ñāṇaṃ pavattatita puthupaññā, puthunānābojjhaṅgesu ñāṇaṃ vattatiti puthupaññā, puthunānāariyamaggesu ñāṇaṃ pavattatīti puthupaññā

1. Pariggaṇahāti machasaṃ, syā, [PTS] 2. Mahantā - machasaṃ, syā - [PTS 3.] Suññatamupalabbhesu - syā. 4. Puthujjanasādhāraṇe - machasaṃ, syā, [PTS] 5. Samatikkamma - tāyi, [PTS]
[BJT Page 164] [\x 164/]

Vipulapaññatāya saṃvattantīti katamā vipulapaññā, [PTS Page 192] [\q 192/]     vipule atthe parigaṇhātīti vipulapaññā, vipule dhamme parigaṇhātīti vipulapaññā, vipulā niruttiyo parigaṇhātīti vipulapaññā, vipulāni paṭibhānāni parigaṇhātiti vipulapaññā, vipule silakkhandhe parigaṇhātīti vipulapaññā, vipule samādhikkhandhe parigaṇhātīti vipulapaññatā vipule paññākkhadhe parigaṇhātiti vipulapaññā vipule vimuttikkhandhe parigaṇhātīti vipulapaññā, vipule vimuttiñāṇadassanakkhandhe parigaṇhātīti vipulapaññā, vipulāni ṭhānāṭhātāni 1- parigaṇhāti vipulapaññā, vipulā vihārasamāpattiyo parigaṇhātīti vipulapaññā, vipulāni ariyasaccani parigaṇhātīti vipulapaññā, vipule satipaṭṭhāne parigaṇhātīti vipulapaññā, vipule sammappadhāne pariganhātiti vipulapaññā, vipule iddhipāde parigaṇhātīti vipulapaññā, vipulāni indiyāni parigaṇhāniti vipulapaññā, vipulāni balāni parigaṇhātiti vipulapaññā, vipule bojjhaṅge parigaṇhātīti vipulapaññā, vipule ariyamaggaṃ parigaṇhātīti vipulapaññā, vipulāni sāmaññaphalāni parigaṇhātīti vipulapaññā, vipulā abhiññāyo parigaṇhātīti vipulapaññā, vipulaṃ paramatthaṃ nibbānaṃ parigaṇhātīti vipulapaññā,
Vipulapaññatāya saṃvattantīti ayaṃ vipulapaññā.

Gambhirapaññatāya saṃvattantīti’ti katamā gambhīrapaññā: gambharesū khandhesu ñāṇaṃ pavattatīti ñāṇaṃ pavattitīti gambhīrapaññā, gambhiresu āyatanesu ñānaṃ pavattitita gambhiresu suññatamanupalabbhesu ñāṇaṃ pavattatīti gambhīrapaññā, gāmbhiresu āyanesu ñāṇaṃ pavattatīti gambhīrapaññā, gambhiresu dhamamesu ñāṇaṃ pavattiti gambhīrapaññā, gambhirāsu niruttisu ñāṇaṃ pavattatīti gambhīrapaññā, gambhiresu ñāṇaṃ pavattatīti gambhīrapaññā, gambhiresu ñāṇaṃ pavattatīti gambhīrapaññā, gambhiresu samādhikkhanadhesu ñāṇaṃ pavattiti gambhīrapaññā, [PTS Page 193] [\q 193/]     gambhiresu paññakkhandhesu ñāṇaṃ pavattatīti gambhīrapaññā, pavattiti gambhīrapaññā. Gambhiresu ṭhānāṭhānesu 2ñāṇaṃ pavattatīti gambhīrapaññā, gambhirāsu vihārasamāpattisu ñāṇaṃ pavattatīti gambhīrapaññā, gambhiresu ariyasaccesu ñāṇaṃ pavattatīti gambhara paññā, gambhiresu satipaṭṭhānesu ñāṇaṃ pavattatīti gambharapaññā, gambhiresu sammappadhānesu ñāṇaṃ pavattatīti gambhīrapaññā, pagambhiresuidhipādesu ñāṇaṃ pavattititi gambhiresu paññā, gamaresu indriyesu ñāṇaṃ pavattatīti gambhīrapaññā, gambhiresu balesu ñāṇaṃ pavattatita gambhīrapaññā, gambhiresu bojjhaṅgesu ñāṇaṃ pavattatīti gambhīrapaññā, gambhiresu ariyamaggesu ñāṇaṃ pavattatīti gambhīrapaññā gambhiresu sāmaññaphalesu ñāṇaṃ pavattititi gambhirapañña, gambhirāsu abhiññāsu ñāṇaṃ pavattatīti gambhīrapaññā, gambhire paramatthe nibbāne ñāṇaṃ pavattatīti gambhīrapaññā, gambhīrapaññātātaya saṃvattantīti ayaṃ gambhīrapaññā.

1. Ṭhānaṭṭhāni - machasaṃ, syā, [PTS]
2. Ṭhākaṭṭhānesu - machasaṃ, syā, [PTS]

[BJT Page 166] [\x 166/]

Asāmantapaññatāya 1- saṃvattantīti: katamā asāmantapaññā: yassa puggalassa atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, paṭibhānavavatthanato paṭibhāna paṭipasambhidā adhigatā hoti sacchikatā phassitā paññāya, tassa atthe ca dhamme niruttiyā ca paṭibhāne ca na aññe koci sakkoti abhisambha vituṃanabhisambhavaniyo ca so aññehiti asāmantapañño.

Puthujjanakalyāṇakassa paññā aṭṭhamakassa paññā aṭṭhamakassa paññāya dure vidure na suvidurena santike na sāmantā, puthujjanakalyāṇakaṃ upādāya aṭṭhamako asāmantapañño. Aṭṭhamakassa paññā sotāpannassa paññāya dūre vidure suvidure na [PTS Page 194] [\q 194/]      santike na sāmantā, aṭṭhamakaṃ upādāya sotāpanno asāmantapañño sotāpannassa paññā sakadāgāmissapaññāya dūre vidure na santike na sāmantā sotāpannaṃ upadāya sakadāgāmi asāmantapañño sakadāgāmissa paññā anāgāmissa paññāya dure vidure suvidura na santike na sāmantā, sakadāgāmiṃ upādāya anāgāmiṃ asāmantapañño anāgāmissa paññā arahato paññāya dure. Vidure suvidure na santike na sāmantā, anāgāmiṃ upādāya arahā asāmantapañño arahato paññā paccekabuddhassa 2- paññāya dūre vidure na suvidure na santike na sāmantā arahaṃ upadāya paccakabuddho 3asāmantapañño paccekabudadhaṃ ca sadevakaṃ ca lokaṃ upādāya tathāgato arahaṃ sammāsambuddho aggo asāmantapaññoya paññāpabhedakusale pahinnaña ṇo adhigatapaṭisambhido 4vatuvesārajjappanetā dhasabaladāri purisāsiho purisanāgo purisājañño purisadhorayho anattañāṇo anattatejo anattayaso aḍḍho mahaddhato 5- dhanavā netā vinetā anunetā paññāpetā nijjhāpetā pekkhetā pasādetā.

So hi bhagavā anuppannassa maggassa uppādetā, asañjatassa maggassa sañjanetā 6anakkhātassa maggassa akkhātā maggaññu maggavidu maggakovido maggānugā 7- ca panassa etarahi sāvakā viharanti pacchā samantāgatā.
3. Assāmantapaññatātāya - syā [PTS]
1. Ta’ iti machasaṃ potthake natthi 2. Paccekasambuddhassa - machasaṃ 3. Paccekabudadho - machasaṃ, syā, [PTS] 4. Adhigatappaṭisambhido - machasaṃ,
5. Mahādhato - pu 6. Sañjātetā - syā 7. Maggānugāmi - machasaṃ, [PTS]

[BJT Page 168] [\x 168/]

So hi bhagavā jānaṃ jānāti, passaṃ cakkhubhuto ñāṇabhuto dhammabhuto burahmabhuto, vattā pavattā atthassa ninnetā amatassa dātā dhammassāmi tathāgato natthi tassa bhagavato aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya. Atitaṃ anāgataṃ paccuppannaṃ 1- upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchanti. Yaṃ kiñci ñeyyaṃ 2- nāma atthi dhammaṃ 3jānitabbaṃ, attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho uttano vā attho [PTS Page 195] [\q 195/]      gambhiro vā attho buḷho vā attho paṭicchannovā attho neyyo vā aattho nito vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho paramattho vā attho. Sabbaṃ taṃ anto buddhañāṇe parivattati. Sabbaṃ kāyakammiṃ buddhassa bhagavato ñāṇānuparivatti, sabbaṃ vacīkammaṃ buddhassa bhagavato ñāṇānuparivatti, sabbaṃ manokammaṃ buddhasusa bhagavato ñāṇānuparivatti

Atite buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgate buddhassa bhagavato appaṭihataṃ ñāṇaṃ, paccuppanne buddhassa bhagavato appaṭihataṃ ñānaṃ, yāvataka ñeyyaṃ tāvakakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvakataṃ ñeyyaṃ, ñcepariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyaṃ, ñedayyaṃ atikkamitvā ñāṇa nappavattati. Ñāṇaṃ atikkamitvā ñeyyapatho4- natthi, aññamaññapariyantaṭṭhāyino te dhammā. Yathādvinnaṃ samuggapaṭalānaṃ sammā phussitāna 5- heṭṭhamaṃ samuggapaṭalaṃ uparimaṃ nātivatti, uparimaṃ samuggapaṭalaṃ heṭṭhama nātivattati, aññamaññapariyantaṭṭhāyino. Evameva buddhassa bhagavato ñeyyaṃ ca ñāṇaṃ ca aññamaññapariyantaṭṭhaṃyino, yāvatakaṃ ñeyyaṃ ñāṇaṃ yāvatakaṃ ñāṇaṃ tāvatakaṃ ñeyyaṃ, ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyaṃ, ñeyyaṃ atikkamitvā ñāṇaṃ nappavattikaṃ ñāṇaṃ, atikkamitvā ñeyyapatho natthi, aññamaññapariyantaṭṭhāyino te dhammā. Sabbadhammesu buddhassa bhagavato ñāṇaṃ pavattati.

Sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhanapaṭibaddhā 6manasikārapaṭibaddhā cittuppādaṭibaddhā, sabbasattesu buddhassa bhagavato ñāṇaṃ pavattati. Sabbesañca 7sattānaṃ buddho āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ 8jānāti, adhimuttiṃ jānāti, apparajakkhe mahārapakkhe tikkhinduye mudindriye svaṃkāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti. Sacevako loko samārako sabrahmako sassamaṇabrāhmaṇi pajā sadevamanussā anto buddhañāṇe parivattati. Yathā ye keci macchakacchapā [PTS Page 196] [\q 196/]     antamaso timitimaṅgalaṃ upādāya atto mahāsamudde parivattanti evameva sadevako loko samārako sabrahmako sassamaṇābrahmāhmaṇi pajā sadevamanussā anto buddhañāṇe parivattati. Yā ye keci pakkhī 9- antamaso garuḷaṃ venateyyaṃ upādāya akākāsassa padese parivattanti, evameva yepi te sāriputtasmā paññāya, 10- tepi buddhañāṇassa padese parivattanti. Buddhañāṇaṃ devamanussānaṃ paññaṃ eritvā atighaṃsitvā tiṭṭhati. Yepi tekhattiyapaṇḍitā brahmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā vobhindantā maññe 11- caranti paññāgatena diṭṭhigatāni, te paññahaṃ abhisaṅkharitvā abhisaṅkiritvā tathāgataṃ upasaṅkamitvā pucchanti guḷahāni ca paṭicchantāni ca, kathitā vissajjitāva 12- te pañhā bhagavatā.

1. Atitanāgatāpaccuppannaṃ - syā 2. Teyyaṃ - machasaṃ [PTS]
3. Taṃ sabbaṃ - machasaṃ, si 1, atthadhammaṃ - syā, [PTS] 4. Neyyapatho - machasaṃ, syā, [PTS] 5. Phassitānaṃ - syā 6. Ākaṅkhappaṭibaddhā - machasaṃ 7. Sabbesaṃ - machasaṃ 8. Cariyaṃ - syā 9. Pakkhito - machasaṃ 10. Sāriputta sattā paññāvanto - syā [PTS] 11. te bhindantā paññe - [PTS] paññā- syā
12. Visajjitā ca - machasaṃ.

[BJT Page 170] [\x 170/]

Honti niddiṭṭhakāraṇā, upakkhittakā ca te bhagavato sampajjanti. Atha kho bhagavā 1tattha atirocati yadidaṃ paññayāti aggo asāmantapaññā asāmantapaññatāya saṃvattantatiti ayaṃ asāmantapaññā.

Bhuripaññatāya saṃvattantīti katamā bhuripaññā: rāgaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, dosaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, mohaṃ abhibhuyyatiti bhuribaññā, abhibhavitāni bhuripaññā, kodhaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni [PTS Page 197] [\q 197/]
Bhuripaññā, upanāhaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, makkhaṃ abhibhuyyatiti bhuribaññā, abhibhavitāni bhuripaññā, paḷāsaṃ bhuripaññatāya saṃvattantīti katamā bhuripaññā: issaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, macchariyaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, māyaṃ abhibhuyyatiti bhuribaññā, abhibhavitāni bhuripaññā, sāṭheyyaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, thamhaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, sārambhaṃ abhibhuyyatiti bhuribaññā, abhibhavitāni bhuripaññā, mānaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, atimānaṃ abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, madaṃ abhibhuyyatiti bhuribaññā, abhibhavitāni bhuripaññā, pamādaṃ bhuripaññatāya saṃvattantīti katamā bhuripaññā: sabbe kilese abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, sabbe duccarite abhibhuyyatiti bhuribaññā, abhibhavitāni bhuripaññā, sabbe abhisaṅkhāre abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā, sabbe bhavagāmikamme abhibhuyyatiti bhuripaññā, abhibhavitāni bhuripaññā,

Rāgo ari, taṃ ariṃ maddana paññāti 2- bhuripaññā, doso ari, taṃ ariṃ maddani paññāti bhuripaññā, moho ari, taṃ ariṃ maddani paññāni bhuripaññā, kodho ari, taṃ ariṃ maddana paññāti bhuripaññā, upanāho ari, taṃ ariṃ maddani paññāti bhuripaññā, makkho ari, taṃ ariṃ maddani paññāni bhuripaññā, paḷāso ari, taṃ ariṃ maddana paññāti bhuripaññā, issā ari, taṃ ariṃ maddani paññāti bhuripaññā, macchariyaṃ ari, taṃ ariṃ maddani paññāni bhuripaññā, māyā ari, taṃ ariṃ maddana paññāti bhuripaññā, sāṭheyyaṃ ari, taṃ ariṃ maddani paññāti bhuripaññā, thambho ari, taṃ ariṃ maddani paññāni bhuripaññā, sārambhe ari, taṃ ariṃ maddana paññāti bhuripaññā, māno ari, taṃ ariṃ maddani paññāti bhuripaññā, atimāno ari, taṃ ariṃ maddani paññāni bhuripaññā, mado ari, taṃ ariṃ maddana paññāti bhuripaññā, pamādo ari, taṃ ariṃ maddani paññāti bhuripaññā, sababe kilesā ari, taṃ ariṃ maddani paññāni bhuripaññā, sababe duccarako ari, taṃ ariṃ maddana paññāti bhuripaññā, sabbe abhisaṅkhārā ari, taṃ ariṃ maddani paññāti bhuripaññā, sabbe bhavagāmikammā ari, taṃ ariṃ maddani paññāni bhuripaññā, bhuri vuccati, paṭhavi, 3- tāya paṭhavisamāya vatthatāya vipulāya paññāya samannāgatoti bhuripaññā, api ca paññā, ya metaṃ adhivavanaṃ: bhuri medhā parināyikāti bhuripaññā, bhuripaññatāya saṃvattantīti ayaṃ bhuripaññā.

Paññābāhullāya saṃvattantīti katamaṃ paññābāhullaṃ idhekacco paññāgaruko hoti, paññācarito paññāsayo paññadhimutto paññādhajo paññāketu paññādhipateyyo, vicayabahulo pavicayabahulo okkhāyanabahulo samokkhāyanabahulo 4-sampekkhāyanadhammo vibhūtavihāri taccarito taggaruko tabbahulo tanninno tappoṇo tappabbhāro 5- tadadhimutto tadadhipateyyo, yathā gaṇagaruko vuccati gaṇabāhuliko’ti civaragaruko vuccati civarabāhuliko’ti pattagaruko vuccati pattabāhuliko’ti senāsanagaruko vuccati senāsanabāhuliko’ti, evameva idhekacco [PTS Page 198] [\q 198/]      paññāgaruko hoti, paññācarito paññāsayo paññadhimutto paññādhajo paññāketu paññādhipateyyo, vicayabahulo pavicayabahulo okkhāyanabahulo samokkhāyanabahulo sampebahulo vibhūtavihāri taccarito taggaruko tabbahulo tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo, paññābāhullāya saṃvattanatti idaṃ paññābāhullaṃ,

1. Bhagavāca - [PTS]
2. Maddanipaññāti - machasaṃ,
3. Pathavi - machasaṃ,
4. Samepakkhāyatabahulo - syā,
5. Taṃpoṇeṃtaṃpabbhāro - syā, [PTS]

[BJT Page 172] [\x 172/]

Sighapaññatāya saṃvattantīti katamā sīghapaññā, sighaṃ silāni paripūretīti sighapaññā, sighaṃ sīghaṃ induyasaṃvaraṃ paripūretīti sīghabaññā, sīghaṃ sīghaṃ bhojane mattaññutaṃ paripūretīti sīghabaññā, sighaṃ sīghaṃ jāgariyānuyogaṃ paripūretīti sīghabaññā, sighasighaṃ silakkhandhaṃ paripūretīti sighapaññā, sīghaṃ sīghaṃ vimuttiñāṇadassaṇadassanakkhandhaṃ paripūretīti sīgabaññā, sīghaṃ sīghaṃ ṭhānāṭṭhānāni paṭivijjhatiti sīghabaññā, sighasīghaṃ vihārasamāpattiyoparipūretīti sīghapaññā, sīghaṃ sīghaṃ ariyasaccāna paṭivijjhatiti sīghabaññā, sīghaṃ sīghaṃ satipaṭṭhāne bhāvetīti sighaññā, sighaṃ sīghaṃ sammappadhāne bhavetītī sīghabaññā, sīghaṃ sīghaṃ iddhipāde bhāvetīti sīghabaññā, sīghaṃ sīghaṃ iddhipāde bhāvetīti sīghapaññā, sīghaṃ sīghaṃ induyāni bhāvetīti sīghapaññā, sīgha sīghaṃ balāni bhāvetīti sighapaññā, sīghaṃ sīghaṃ bojjhaṅge bhāvetīti sīghapaññā, sīghaṃ sīghaṃ ariyamaggaṃ bhāvetīti sīghapaññā, sīghaṃ sīghaṃ sāmaññaphalāni sacchikarotiti sīghapaññā, sighapaññātāya saṃvattantīti’ti ayaṃ sighapaññā.

Lahutāya saṃvattantīti katamā lahupaññā, lahuṃ lahuṃsilāni paripūretīti lahupaññā, lahuṃ lahuṃ induyasaṃvaraṃ paripūretīti lahupaññā, lahuṃ [PTS Page 199] [\q 199/]      lahuṃ bhojane mattaññutaṃ paripūretīti lahupaññā, lahuṃ lahuṃ jāgariyānuyogaṃ paripūretīti lahupaññā, lahuṃ lahuṃ silakkhandhaṃ paripūretīti lahupaññā, lahuṃ lahuṃ vimuttiñāṇadassaṇadassanakkhandhaṃ paripūretīti lahuṃññā, lahuṃ lahuṃ ṭhānāṭṭhānāni paṭivijjhatiti lahupaññā, lahuṃ lahuṃ vihārasamāpattiyoparipūretīti lahupaññā, lahuṃ lahuṃ ariyasaccāna paṭivijjhatiti lahupaññā, lahuṃ lahuṃ satipaṭṭhāne bhāvetīti lahupaññā, lahuṃ lahuṃ sammappadhāne bhavetītī lahupaññā, lahuṃ lahuṃ iddhipāde bhāvetīti lahupaññā, lahuṃ lahuṃ iddhipāde bhāvetīti lahupaññā, lahuṃ lahuṃ induyāni bhāvetīti lahupaññā, lahu lahuṃ balāni bhāvetīti lahupaññā, lahuṃ lahuṃ bojjhaṅge bhāvetīti lahupaññā, lahuṃ lahaṃ ariyamaggaṃ bhāvetīti lahupaññā, lahuṃ lahuṃ sāmaññaphalāni sacchikarotiti lahupaññā, lahupaññātāya saṃvattantīti’ti ayaṃ lahupaññā.

[BJT Page 174] [\x 174/]

Hāsapaññātāya saṃvattantīti katamā hāsapaññā, idhekacce hāssabahulo vebahulo tuṭṭhibahulo pāmojjabahulo silāni paripūretīti hāssabahulo tuṭṭhibahulo pāmojjabahulo, indrisaṃvaraṃ paripūretīti hassapaññā, hāssabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo bhojane mattaññutaṃ paripūretīti hāsapaññā, hāsabahulovedabahulo tuṭṭhibahulo pāmojjabahulo jāgariyānuyogaṃ paripūretīti hāsapaññā, hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo silānikkhandhaja paripūretīti hāssabahulo tuṭṭhibahulo pāmojjabahulo, samādhikkhandhaṃ paripūretīti hassapaññā, hāssabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo bhojane paññākkhajhaṃ paripūretīti hāsapaññā, hāsabahulovedabahulo tuṭṭhibahulo pāmojjabahulo vimuttikkhandhaṃ paripūretīti hāsapaññā, hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo vimuttiñāṇadassaṇadassaṇadassakkhandhaṃ paripūretīti hāssabahulo tuṭṭhibahulo pāmojjabahulo, ṭhānāṭṭhānā paṭivijjhatiti hassapaññā, hāssabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo bhojane vihārasamāpattiyo paripūretīti hāsapaññā, hāsabahulovedabahulo tuṭṭhibahulo pāmojjabahulo ariyasaccāni paṭijjhatiti paripūretīti hāsapaññā, hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo satipaṭṭhāne bhāvetita paripūretīti hāssabahulotuṭṭhibahulo pāmojjabahulo, sammappadhāne bhāvetīti hassapaññā, hāssabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo bhojane indriyāni bhāvetīti hāsapaññā, hāsabahulovedabahulo tuṭṭhibahulo pāmojjabahulo bojjhaṅge bhāvetita paripūretīti hāsapaññā, hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo [PTS Page 200] [\q 200/]
Satipaṭṭhāne bhāvetīti ariyamaggaṃ bhāvetīti sāmaññaphalāni sacchikarotiti hassapaññā, hāssabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo abhiññāyo paṭivijjhatiti hāsapaññā, hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotiti hāsapaññā, hāsapaññatāya saṃvattanti’ti ayaṃ hāsapaññā.
Javanapaññatāya saṃvattantīti katamā javanapaññā yaṃ kiñci rūpaṃ atinānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hinaṃ vā paṇitaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā, yā kāci vedanā atinānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hinaṃ vā paṇitaṃ vā yaṃ dūre santike vā sabbaṃ vedanā aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā, yā kāci saññā atinānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hinaṃ vā paṇitaṃ vā yaṃ dūre santike vā sabbaṃ saññā aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā, ye keci saṅkhārā atinānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hinaṃ vā paṇitaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhārāaniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā, yaṃ kiñci viññāṇaṃ atinānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hinaṃ vā paṇitaṃ vā yaṃ dure santike vā sabbaṃ viññāṇaṃaniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā, cakkhuṃ atinānāgatapaccuppannaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā, jarāmaraṇaṃ atinānāgatapaccuppannaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā,

Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tirayitvā vihāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā, vedanā atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃbhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tirayitvā vihāvayitvā vibhūtaṃ katvā vedanirodha nibbāne khippaṃ javatīti javanapaññā, saññā atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tirayitvā vihāvayitvā vibhūtaṃ katvā vedanānirodhe nibbāne khippaṃ javatīti javanapaññā, saṅkhāre atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tirayitvā vihāvayitvā vibhūtaṃ katvā saṅkhārā nirodha nibbāne khippaṃ javatīti javanapaññā, viññāṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tirayitvā vihāvayitvā vibhūtaṃ katvā viññāṇanirodhe nibbāne khippaṃ javatīti javanapaññā, cakkhuṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tirayitvā vihāvayitvā vibhūtaṃ katvā cakkhuṃnirodha nibbāne khippaṃ javatīti javanapaññā, rajāmaraṇaṃ atītānāgatapaccuppannaṃ
Aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tirayitvā vihāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe 1- nibbāne khippaṃ javatīti javanapaññā,

1. Rajāmaraṇaṃ rūpanirodhe - syā
[BJT Page 176] [\x 176/]

Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhatataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tupayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā, vedanā atītānāgatapaccuppannaṃ aniccaṃ saṅkhatataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tupayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvāvedanānarodhe nibbāne khippaṃ javatīti javanapaññā, saññā atītānāgatapaccuppannaṃ aniccaṃ saṅkhatataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tupayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā saññānirodhe nibbāne khippaṃ javatīti javanapaññā, saṅkhārā atītānāgatapaccuppannaṃ aniccaṃ saṅkhatataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tupayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā saṅkhārānirodhe nibbāne khippaṃ javatīti javanapaññā, viññāṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhatataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tupayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā saññānirodhe nibbāne khippaṃ javatīti javanapaññā, cakkhuṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhatataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tupayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā cakkhuṃnarodhe nibbāne khippaṃ javatīti javanapaññā, jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhatataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tupayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā,

Tikkhapaññatāya saṃvattantīti katamā tikkhapaññā: [PTS Page 201] [\q 201/]     khippaṃ kilese chindatiti tikkhapaññā, uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā upannaṃ byāpādavitakkaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, uppannaṃ vihiṃsāvitakkaṃ nādhivāseti tikkhapaññatāya saṃvattantīti katamā tikkhapaññā: khippaṃ kilese chindatiti tikkhapaññā, uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā upannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, ragaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā uppannaṃ dosaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, uppannaṃ nādhivāseti tikkhapaññatāya saṃvattantīti katamā tikkhapaññā: khippaṃ kilese chindatiti tikkhapaññā, mohaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā uppannaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, kodhaṃ nādhivāseti tikkhapaññatāya saṃvattantīti katamā tikkhapaññā: khippaṃ kilese chindatiti tikkhapaññā, uppannaṃ upanāhaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā upannaṃ makkhaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, uppannaṃ paḷāsā nādhivāseti tikkhapaññatāya saṃvattantīti katamā tikkhapaññā: khippaṃ kilese chindatiti tikkhapaññā, uppannaṃ issaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā vacchariyaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, mayaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā uppannaṃ sāṭheyyaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, thambhaṃ nādhivāseti tikkhapaññatāya saṃvattantīti katamā tikkhapaññā: khippaṃ kilese chindatiti tikkhapaññā, sārambhaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā mānaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, atimānaṃ nādhivāseti tikkhapaññatāya saṃvattantīti katamā tikkhapaññā: khippaṃ kilese chindatiti tikkhapaññā, uppannaṃ madaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā upannaṃ pamādaṃ nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, sabbe kilese nādhivāseti tikkhapaññatāya saṃvattantīti katamā tikkhapaññā: khippaṃ kilese chindatiti tikkhapaññā, sabbe duccarite nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā sabbe abhisaṅkhāre nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhabaññā, sabbe bhavagāmi kamme nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā ekasmiṃ āsane cattāro ca ariyamaggā cattāri ca sāmaññaphalāni catasso paṭisambhidāyo cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti tikkhapaññā, tikkhabaññatāya saṃvattanti’ti ayaṃ tikkhapaññā.

Nibbedhikapaññatāya saṃvattantīti katamā nibbekhapaññā: idhe kacco sabbasaṅkhāresu ubbegabahulo 1- hoti uttasabahulo ukkaṇḍabahulo 2- hoti. Aratibahulo anabhiratibahulo, bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ appadālitapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ tibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ [PTS Page 202] [\q 202/]     mohakkhandhaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appalitapubbaṃ kodhaṃ tibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ upanāhaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ makkhaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appalitapubbaṃ paḷāsaṃ tibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ issaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ macchariyaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appalitapubbaṃ māyaṃ tibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ sāṭheyyaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ thambhaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appalitapubbaṃ sārambhaṃ tibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ mānaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ atimānaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appalitapubbaṃ madaṃ tibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ madaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ pamādaṃ nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appalitapubbaṃ sabbe kilese tibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ sabbe duccarite nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ sabbe abhisaṅkhāre nibbijjhati padāletiti nibbedhikapaññā, anibbiddhapubbaṃ appalitapubbaṃ sabbe bhavagāmi kamme tibbijjhati padāletiti nibbedhikapaññā, saṃvattantīti ayaṃ nibbedhikapaññā imā soḷasapaññāyo, imāhi soḷahi paññahi samannāgato puggalo paṭisambhidappatto.

1. Ubbedhabahulo -syā
2. Ukkaṇaṭhānabahulo - syā, hoti’ti machasaṃ potthake natthi

[BJT Page 178] [\x 178/]
Dve puggalā paṭisambhidappattā: eko pubbayogasampanno ekona pubbayogasampanno, so tena atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati. 1
Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno ekona bahussuto, eko na bahussuto yo bahussuto so tena atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati. -

Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno dvepi bahussuto, eko desanā, bahulo eko na desanā bahulo. Yo desanā bahulo so tena atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati.

Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno dvepi bahussuto, dvepi desanābahulā. Eko garūpanissito, eko na garūpanissito. Yo garūnissito so tena atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati. Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno dvepi bahussuto dvepi desanābahulā, dvepi garūpanissitā. Eko vihārabahulo, ekona vihārabahulo. Yo vihārabahulo so so tena atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati.

Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno dvepi bahussuto, dvepi desanābahulā, dvepi garūpanassitā, dvepi vihārabahulā, eko paccavekkhaṇābahulo, [PTS Page 203] [\q 203/]     eko na paccavekkhaṇābahulo. Yo paccavekkhaṇābahulo so so tena atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati.

Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno dvepi bahussuto, dvepi desanābahulā dvepi garūpanissātā, dvepi vihārabahulā, dvepi paccavekkhaṇabahulā. Eko sekhapaṭisambhidappatto, eko asekhapaṭisambhidappatto, so tena atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati.

1. Pahijjhati - [PTS]
[BJT Page 180] [\x 180/]
Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno dvepi bahussuto, dvepi desanābahulā, dvepi garūpanassitā, dvepi vihārabahulā, dvepi paccavekkhaṇābahulo, dvepi asekhapaṭisambhidappattā eko sāvakaparamippatto, eko na sāvakapāramippatte. Yo sāvakapāramippatto. So so tena atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati.

Dve puggalā paṭisambhidappattā: dvepi pubbayogasampanno dvepi bahussuto, dvepi desanābahulā dvepi garūpanissātā, dvepi vihārabahulā, dvepi paccavekkhaṇabahulā. Dvepi asekhapaṭisambhidappatto, eko sāvakapāramippatto, eko paccekasampuddho, yo paccekasambuddho, so tena atireko hoti, adhiko hoti, viseso hoti, tassa ñāṇaṃ pabhijjati.
Paccekabuddhañca sadevakañca lokaṃ upādāya tathāgato arahaṃ sammāsambudedhā aggopaṭisambhidappatto paññāpebhedakusalo pabhinnañāṇo adhigatapaṭisambhido catuvesārajjappatto dasabaladhāri purisāsabho purisasiho - pe - yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavāda vālavedhirūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te pañhaṃ abhisakkharitvā abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchatiti guḷahāni [PTS Page 204] [\q 204/]      ca paṭicchannāti ca. Kathitā vissajjitā ca te pañhā bhagavatā honti niddiṭṭhakāraṇā. Upakkhittakā ca tebhagavato sampajjanti. Atha kho bhagavā tattha atirocati yadidaṃ paññāyāti aggo paṭisambhidappatto’ti.

Paññākathā samattā. [PTS Page 205] [\q 205/]

[BJT Page 182] [\x 182/]
Iddhikathā
Kā iddhi nati iddhiyo, iddhiyā kati bhumiyo, kati pādā kati padāni, kati mulāni:

Kā iddhi’ti ijjhanaṭṭhena iddhi.
Kati iddhiyo’ti dasa iddhiyo.
Idudhiyā kati bhumiyo’ti iddhiyā catasso bhumiyo cattāro pādā aṭṭha padāni, soḷasa mulāni.

Katamā dasa iddhiyo: adhiṭṭhānā iddhi, vikubbanā iddhi, manomayā iddhi, ñāṇavipphārā iddhi, samādhivipphārā iddhi, ariyā iddhi, kammavipākajā iddi, puññavato iddhi, vijjāmayā iddhi tattha ttha sammāpayogapaccayā 1- ijjhanaṭṭhena iddhi.

Iddhiyā katamā catasso bhumiyo: vivekajā bhumi paṭhamaṃ jjhanaṃ, pitisukabhumi dutayiṃ jhānaṃ, upekkhāsukha bhumi tatiyaṃ jhanaṃ adukkhamasukhā bhumi vatutthaṃ jjhanaṃ, iddhiyā imācatasso bhumiye iddhilābhāya iddhi paṭilābhāya iddhivikubbanatāya iddhivisavitāya iddhivasibhāvāya iddhivesārajjāya saṃvattantīti.

Iddhiyā katame 2- cattāro pādā: idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vimaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iddhiyā ime cattāro pa pādā iddhipaṭilābhāya iddhivikubbanataya iddhivisavitāya iddhivasibhāvāya iddhivesārajjāya saṃvattantīti.

Iddhiyā katamāni aṭṭha padāni: chandaṃ ve [PTS Page 206] [\q 206/]     bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ, chandho na samādhi, samādhi na chando. Añño chando, añño samādhi. Viriyaṃ ce bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ, virayaṃ samādhi, samādhina viriyaṃ. Aññaṃ virayaṃ añño samādhi. Cittaṃ ce bhikkhu nissāya labhati samādhiṃ, labhati cittasasa ekaggataṃ, citta na samādhi, na cittaṃ. Aññaṃ cittaṃ, añño samādhi. Vimaṃsaṃ ce bhikkhu labhati samādiṃ, labhati cittasasa ekaggataṃ. Vimaṃsā na samādhi, samādhi na vimaṃsā. Aññā vīmaṃsā, añño samādhi. Iddhiyā imāni aṭṭhapadāni, iddhilābhāya iddhipaṭilābhāya iddhi vikubbanatāya iddhivisavitāya iddhivasibhāvāyaiddhivesārajjāya saṃvattantīti.

1. Sammappayeṃgapaccayā - syā 2. Katamā - [PTS]

[BJT Page 184] [\x 184/]
Iddhiyā katamāni soḷasa mulāni: anonataṃ 1- cittaṃ kosajje na iñjatiti 2āneñjaṃ, anunnataṃ cittaṃ uddhacce na iñjatiti āneñjaṃ, anabhintaṃ cittaṃ rāgenaiñjatiti āneñja, anapanataṃ cittaṃ byāpāde na iñjatiti āneñjaṃ, anissitaṃ citataṃ diṭṭhiyā na iñjatiti āneñjaṃ, appaṭibaddhaṃ cittaṃ chandarāge na iñjatiti āneñjaṃ, vippamuttaṃ cittaṃ kāmarāga na iñjatiti āneñjaṃ, visaññuttaṃ cittaṃ kilese na iñjatiti āneñjaṃ, vimariyādikataṃ 3cittaṃ kilesamariyāde 4- na iñjatiti āneñjaṃ, ekattagataṃ 5cittaṃ nānattakilese 6- na iñjatiti āneñjaṃ, saddhāya pariggahitaṃ cittaṃ assaddhiye na iñjatiti āneñjaṃ, viriyena pariggahitaṃ cittaṃkosajjena iñjatiti āneñjaṃ, satiyā pariggahitaṃ cittaṃ pasāde na iñjatiti āneñjaṃ, samādhinā pariggahitaṃ cittaṃ uddhacce na iñjatiti āneñjaṃ, paññāya pariggahitaṃ cittaṃ avijjāya na ijañaṃtiti āneñjaṃ, obhāsagataṃ cittaṃ avijjandhakāre na iñjatiti āneñjaṃ iddhiyā imāni soḷasa mulāni iddhilābhāya iddhipāṭilābhāya iddhilābhāya iddhivikubbanatāya iddhivisavitāya iddhivasibhāvāya iddhivesārajjāya saṃvattantīti. [PTS Page 207] [\q 207/]

Katamā adhiṭṭhānā iddhi: idha bhikkhu anekavihaṃ iddhividhaṃ paccanuhoti, ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, āvibhāvaṃ 7- tirebhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyāpi
Ummujjanimujjaṃ kiroti seyyathāpi udake udakepi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkhena kamati seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati, yāva burahmalokāpi kāyena vasaṃ vattetiti.

Bhikkhunī puthujjakalyāṇako vā hoti bhikkhu sekho vā arahā vā akuppadhammo.
Anekavihitaṃ iddhividhaṃ paccanuhotiti nānappakāraṃ iddhividhaṃ paccanuhoti.

Ekopi hutvā bahudhā hotiti pakatiyā eko bahukaṃ 8āvajjati, sataṃ vā sahasasaṃ vā satasahassaṃ vā āvajjati, āvajjitvā ñāṇena adhiṭṭhāti bahuko 9- homi’ti bahuko hoti. Yathāyasmā cullapatthako 10- ekopi hutvā bahudhā hoti, evamevaso iddhimā cetovasippatto ekopi hutvā bahudhā hoti

1. Anoṇataṃ - [PTS] 2. Ijjhatīti - [PTS] 3. Vipariyādikataṃ - [PTS]
4. Kilesapariyāde - [PTS] 5. Ekaggataṃ - syā, [PTS]
6. Nānattakilosehi - machasaṃ 7. Āvibhaṃvaṃ - machasaṃ, syā, [PTS]
8. Bahulaṃ - [PTS] 9. Bahulo- [PTS] 10. Cuḷapanthako - [PTS]

[BJT Page 186] [\x 186/]
Bahudhāpi hutvā eko hoti pakatiyā bahuko ekaṃ āvajjati, āvajjitvā ñāṇena adhiṭṭhāti eko homi’ti eko hoti. Yathāyasmā cullapatthako bahudhāpi hutvā eko hoti. Evameva so iddhimā cetovasippatto bahudhāpi hutvā eko hoti.

Ācibhāvanti kenaci anāvaṭaṃ hoti appaṭicchannaṃ vivaṭaṃ pākaṭaṃ.

Tirobhāvanti kenaci āvaṭaṃ hoti āvaṭaṃ hoti paṭicchannaṃ pihitaṃ paṭikujjataṃ. [PTS Page 208] [\q 208/]

Nirokuḍḍhaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāseti pakatiyā. Ākāsakasiṇasamāpattiyā lābhi hoti tirokuḍḍhaṃ tiropākāraṃ tiropabbataṃ āvajjati, āvajjitvā ñāṇena adhiṭṭhāti ākāso hotu’ti ākāso hoti.
Tirokuḍḍhaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati yathā manussā pakatiyā aniddhimanto kenaci anāvaṭe aparikkhite asajjamānā gacchanti evameva so iddhimā cetovasippatto tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse.

Paṭhavipi 1- ummujjanimujjaṃ karoti seyyathāpi udaketi pakatiyā āpokasiṇasamāpattiyālābhi hoti, paṭhaviṃ āvajjati, āvajjitvā ñāṇena adhiṭṭhāti udakaṃ hetu’ti udakaṃ hoti. So paṭhaviyā ummujjanimujjaṃ karoti. Yathā manussā pakatiyā aniddhimanto udake ummajjanimujjaṃ karonti. Evameva so iddhimā cetovasippatto paṭhaviyā ummujjanimujjaṃ karoti seyyathāpi udake

Udakepi abhijjamāne gacchati seyyathāpi paṭhaviyanti pakatiyā paṭhavikasiṇamāpattiyā lābhi hoti, udakaṃ āvajjati, āvajjitvā ñāṇena adhiṭṭhāti paṭhavi hotu’ti paṭhavi hoti. So abhijjamāne udake gacchati yathā manussā pakatiyā aniddhimanto abhijjamānāya paṭhaviyā gacchanti. Evameva so iddhimā cetovasippatto abhijjamāne udake gacchatiseyyathāpi paṭhaviyaṃ.

Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇoti pakatiyā paṭhavikasiṇasamāpattiyā lābhi hoti. Ākāsaṃ āvajjati, āvajjitvā ñāṇena adhiṭṭhāti. Paṭhavi hotuti paṭhavi hoti. So ākāse antalikkhe caṅkamatipi taṭṭhatipi nisidatipi seyyampi kappeti, yathā manussā pakatiyā aniddhimanto paṭhaviyā caṅkamantipi tiṭṭhantipi nisidantipi seyyampi kappenti, evameva so iddhimā cetovasippatto ākāse antalikkhe caṅkamatipi tiṭṭhatipi nisidatipi seyyampi kappeti seyyathāpi pakkhisakuṇo.

Ime candimasuriye 2-- evaṃ mahiddhike evaṃ mahānubhāve pāṇitā parāmasati parimajjatiti idha so iddhimā [PTS Page 209] [\q 209/]     ceto vasippatto nisinnako vā nipannako vā candimasuriye āvajjati, āvajjitvā ñāṇena adhiṭṭhāti. Hatthapāse hotu’so nisinnako vā candimasuriye pāṇinā āmasita parāmasati parimajjati, yathā manussā pakatiyā aniddhimanto kiñcideva rūpagataṃ hattapāse āmasatiti parāmasatti parimajjanti. Evameva so iddhimācetovasippatto nisinnako vā nipannako vā candimasuriye pāṇinā āmasati parāmasati parimajjati.

1. Paṭhavipi - machasaṃ 2. Suriye - machasaṃ

[BJT Page 188] [\x 188/]

Yāva brahmalokāpi kāyena vā vasaṃ vattetiti sāce so iddhimā tetovasippattobrahmalokaṃ gantukāmo hoti, durepi santike adhiṭṭhāti: santike hotu’ti, santike hoti, santikapi dūre adhiṭṭhāti dūre hotu’ti dūre hoti. Pahukampi thokaṃ adhiṭṭhāti thokaṃ hotu’ti. Thokaṃ hoti thokampi bahukaṃ adhiṭṭhāti bahukaṃ hotu’ti bahukaṃ hoti. Dibbena cakkhunā tassa puhmuno rūpaṃ passati, dibbāya sotadhātuyā tassa puhmuno saddaṃ suṇāti, cetopariyañāṇena tasasa puhmuno cittaṃpajānāti; sace so iddhimā tetovasippatto disasmānena kāyena buhmuno gantukāmo hoti, kāyavasena cittaṃ parināmeti, kāyavasena cittaṃ adhiṭṭhāti. Kāyavase cittaṃ parināvetvā kāyavasena cittaṃ adhiṭṭhahitvā sukhasaññāñca lahusañña ñca okkamitvā disasmānena kāyena brahmalokaṃ gacchati. Sace so iddhimā cetovasippatto adisasmānena kāyena brahmalokaṃ gantukāmo hoti, cittāvasena kāyaṃ parināmeti, cittavasena kāyaṃ adhiṭṭhāti. Cittavase kāyaṃ parināvetvā cittavasena kāyaṃ adhiṭṭhahitvā sukhasaññāñca lahusañña ñca okkamitvā adisasmānena kāyena brahmalokaṃ gacchati. So tasasa brahmuno purato rūpaṃ 1- abhinimmināti manomayaṃ sabbaṅgapaccaṅgaṃ 2- abhininduriyaṃ sace so iddhimā caṅkamati, nimmitopi tattha caṅkhamati, sace so iddhimā tiṭṭhati, nimmitopi tattha taṭṭhati, sace so iddhimā nisidati, nimmitopi tattha nissiddati. , Sace so iddhimā seyyaṃ, kappeti, nimmitopi [PTS Page 210] [\q 210/]      tattha kappeti, sace so iddhimā dhumāyati, nimmitotāpi tattha dhumāyati, sace so iddhimā pajjalati. Nimmitopi tattha pajjalati, sace so iddhimā dhammaṃ bhāsati, nimmitopi tattha dhammaṃ bhāsati. Sace so iddhimā pañhaṃ nimmitopi tattha pañhaṃ pucchati, sace so iddhimā pañhaṃ puṭṭho vissajjeti, nimmitopi tattha pañhaṃ, puṭṭho visasajjeti sace so addhimā tena brahmunā saddhiṃ santiṭṭhati sallapati sākacchāṃ samāpajjati, nimmitopi tattha tena brahmunā saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati. Yaññadava so iddhimā kāroti, taṃtadeva hi so nimmito karotiti. Ayaṃ adhiṭṭhānā iddhi.

Katamā vikubbanā iddhi: sikhissa bhagavāto arahato sammāsambuddhassa abhitu nāma sāvako brahmaloke ṭhito sahassilokadhātuṃ sarena viññāpesi. 3- So dissamānenapi kāyena dhammaṃ desesi, 4adissamānenapi kāyena dhammaṃ desesi, dissamānanepi heṭṭhimena upaḍḍhakāyena adissamānenapi uparimena upaḍḍhakāyena dhammaṃ desesi, disasmānenapi uparimena upaḍḍhakāyena adissamanenapi heṭṭhimenana. Vā dasseti, nāgavaṇṇaṃ vā dasseti, supaṇṇavaṇṇaṃ vā dasseti, yakkhavaṇṇaṃ vā dasseti, asuravaṇṇaṃvā 5- dasseti, indavaṇṇaṃ vā dasseti, devavaṇṇaṃ vā dasseti, buhmavaṇṇaṃ vā dasseti, samuddavaṇṇaṃ dasseti, pabbataṇṇaṃ vā dasseti, vanavaṇṇaṃ vā dasseti, sihavaṇṇaṃ vā dasseti, vyagghavaṇṇaṃ vā dasseti, dipivaṇṇaṃ vā dasseti, hatthampi dasseti, assampi dasseti, rathampi dasseti, pattimpi dasseti, vividhampi senābyuhaṃ dassetiti pattampi dasesti, vividhampi senābyuhaṃ dassetiti. Ayaṃ vikubbanā iddhi.

1. Rūpi - machasaṃ 2. Sabbaṅgapaccaṅgiṃ - machasaṃ 3. Viññāpeti - [PTS]
4. Deseti - [PTS] 5. Asuravaṇṇaṃ - machasaṃ potthake natthi.

[BJT Page 190] [\x 190/]

Katamā manomayā iddhi: bhikkhu imamhā kāyā aññaṃ kāyaṃ abhinimmitāni rūpiṃ mānomayaṃ [PTS Page 211] [\q 211/]      sabbaṅgabaccaṅgaṃ 1abhinindriyaṃ, seyyathāpi puriso muñjambhā īsikaṃ pavābheyya, tassa evamasasa: ayaṃ muñejā ayaṃ īsikā, añño muñjo aññā īsikā, muñjambhā tveva īsikā pavāḷhā’ti seyyathā vā pana 2puriso asiṃ kosiyā pavāheyya, tassa evamasasa: ayaṃ asi, ayaṃ kosi. Añño asi, aññā kosi. Kosiyā tveva asi pavālho’ti. Seyyathā vāpana puriso abhiṃ karaṇḍā uddhareyya, tassa evamasasa: ayaṃ abhi, ayaṃ karaṇḍo, añño abhi, añño karaṇḍo. Karaṇḍātvo abhi ubbhato’ti evameva bhikkhu imambhā kāya aññaṃ kāyaṃ abhanimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgaṃ abhinidiyaṃ ayaṃ manomayā iddhi.

Katamā ñāṇavipphārā iddhi aniccānupassanāya niccasaññāya pahānaṭṭho ijjhatīti ñāṇavipphārā iddhi. Dukkhānupassanāya sukhasaññāya katamā ñāṇavipphārā iddhi anattānupassanāya attasaññāya pahānaṭṭho ijjhatīti ñāṇavipphārā iddhi. Nibbidānupassanāya nandiya katamā ñāṇavipphārā iddhi virāgānupassanāya rāgassa pahānaṭṭho ijjhatīti ñāṇavipphārā iddhi. Nirodhānupassanāya samudayassa katamā ñāṇavipphārā iddhi paṭinissaggānupassanāya ādinavassa pahānaṭṭho ijjhatīti ñāṇavipphārā iddhi. Āyasmantato bakkulassa ñāṇavipphārā iddhi. Āyasmato saṅkiccassa ñāṇavipphārā iddhi. Āyasmato bhūtapālassa ñāṇavipphārā iddhi. Ayaṃ ñāṇavipphārā iddhi.

Katamā samādhivipphārā iddhi: paṭhamena jhānena nīvaraṇānaṃ pahānaṭṭho ijjhatīti samādhivapphārā iddhi. Dutiyena jhānena vitakkavicārānaṃ pahānaṭṭhena ijjhatīti samādhivappārā iddhi. Tatiyena jhanena pitiyā pahānaṭṭhena ijjhatiti nīvaraṇānaṃ pahānaṭṭho ijjhatīti samādhivapphārā iddhi. Catutthena jhānena sukhadukkhānaṃ pahānaṭṭhena ijjhatīti samādhivappārā iddhi. Ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighaññāya nānattasañña nānāttasaññā pahānaṭṭhena ijjhatiti nīvaraṇānaṃ pahānaṭṭho ijjhatīti samādhivapphārā iddhi. Viññāṇañcasamāpattiyā ākāsānañācāyatanasaññāya pahānaṭṭhe ijjhatīti samādhivappārā iddhi. Ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya [PTS Page 212] [\q 212/]      pahānaṭṭhena ijjhatīti samādhivappārā iddhi. Nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya pahānaṭṭhena ijjhatiti samādhivipphāra iddhi. Āyasmato sāriputtassa samādhivipphārā iddhi āyasmato sañjivassa samādhivipphārā iddhi. Āyasmato khāṇukoṇḍaññassa samādhivipphārā iddhi uttarāya upāsikāya samādhivipphārā iddhi, sāmāvatiyā upāsikāyasamādhivipphārā iddhi ayaṃ samādhivapphārā iddhi.

1. Sabbaṅgabaccaṅgiṃ - machasaṃ 2. Seyyathāpi vā pana - [PTS]
[BJT Page 192] [\x 192/]
Katamā ariyā idha bhikkhu sace ākaṅkhati paṭikkule appaṭikkulasaññi vihareyya’nti, appaṭikkulasaññi tattha viharati. Sace ākaṅkhati apaṭikkule appaṭikkulasaññi vihareyya’nti, ppaṭikkulasaññi tattha viharati. Sace ākaṅkhati paṭikkule ca appaṭikkule ca appaṭikkulasaññi vihareyya’nti appaṭikkulasaññi tattha viharati. Sace ākaṅkhati apaṭikkule ca ppaṭikkule ca paṭikkulasaññi vihareyya’nti, paṭikkulasaññi tattha viharati. Sace ākaṅkhati paṭikkule ca appaṭikkule ca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti upekkhako tattha viharati. Sato sampajano.
Kathaṃ paṭikkule appaṭikkulasaññi viharati: iṭṭhasmiṃ vatthusmiṃ vettāya vā erati, dhātuto vā upasaṃharati, evaṃ paṭikkule appaṭikkulasaññi viharati.
Kathaṃ apaṭikkule ppaṭikkulasaññi viharati: iṭṭhasmiṃ vatthusmiṃ asubhāya vā erati, aniccato vā upasaṃharati, evaṃ apaṭikkule ppaṭikkulasaññi viharati.
Kathaṃ paṭikkule appaṭikkule ca appaṭikkulasaññi viharati: aniṭṭhasmiṃ ca iṭṭhasmiṃ ca vatthusmiṃ mettāya vā erati, dhātuto vā upasaṃharati, evaṃ paṭikkule appaṭikule ca appaṭikkulasaññi viharati.

Kathaṃ apaṭikkule ca paṭikule ca paṭikkulasaññi viharati: iṭṭhasmiṃ ca aniṭṭhasmiṃ ca vatthusmiṃ asubhāya vā erati, aniccato vā upasaṃharati, evaṃ apaṭikkule paṭikkule ca ppaṭikkulasaññi viharati.

Kathaṃ paṭikkule ca appaṭikkule ca tadubhayaṃ abhinivajjetvā [PTS Page 213] [\q 213/]     upekkhako viharati sato sampajāno: idha bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā
Neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Ghānena gandhaṃ ghāyitvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Jivhāya rasaṃ sāyitvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Kāyena phoṭṭhabbaṃ phusitvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Manasā dhammaṃ viññāya ne sumano hoti na dummano, upekkhako viharati sato sampajano. Evaṃ paṭikkule ca appaṭikkule tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāto ayaṃ ariyā iddhi.

Katamā kammavipākajā iddhi: sabbesaṃ sakkhinaṃ sabbesaṃ devānaṃ ekaccānaṃ manussānaṃekaccānaṃ vinipātikānaṃ. Ayaṃ kammavipākajā iddhi.

[BJT Page 194] [\x 194/]

Katamā puññavato iddhi: cakkavatti 1- vehāsaṃ gacchati saddhiṃ caturaṅginiyā senāya antamaso assabandhagobandhapurise 2upādāya, jotiyassa 3- gahapatissa puññavato iddhi’ jaṭilassa gahapatissa puññavato iddhi, meṇḍikassa gahapatissa puññavato iddhi, ghositassa gahapatissa puññavato iddhi, pañcannaṃ mahāpuññānaṃ puññavato iddhi. Ayaṃpuññavato iddhi.

Katamā vijjamayā iddhi: vijjādharā vijjaṃ parijapetvā 4vehāsaṃ gacchanti, ākāseantalikkhe hatthimpi dassenti, assampi dassenti, rathampi dassenti, pattimpi dassenti, vividhampi senābyuhaṃ dassenti, ayaṃ vijjāmayā iddhi.

Kataṃ kattha tattha sammā payogapaccayā ijjhanaṭṭhena iddhi: nekkhammena kāmacchandassa pahānaṭṭho ijjha ttatha sammāpayogapaccayā ijjhanaṭṭhena [PTS Page 214] [\q 214/]      iddhi. Abyāpādena byāpādassa pahānaṭṭho ijjhatīti tattha ttatha sammā payogapaccayā ijjhanaṭṭhena iddhi kataṃ kattha tattha sammā payogapaccayā ijjhanaṭṭhena iddhi: nekkhammena kāmacchandassa pahānaṭṭho ijjha ttatha sammāpayogapaccayā ijjhanaṭṭhena iddhi. Abyāpādena byāpādassa pahānaṭṭho ijjhatīti tattha ttatha sammā payogapaccayā ijjhanaṭṭhena iddhi kataṃ kattha tattha sammā payogapaccayā ijjhanaṭṭhena iddhi: nekkhammena kāmacchandassa pahānaṭṭho ijjha ttatha sammāpayogapaccayā ijjhanaṭṭhena iddhi. Abyāpādena byāpādassa pahānaṭṭho ijjhatīti tattha ttatha sammā payogapaccayā ijjhanaṭṭhena iddhi kataṃ kattha tattha sammā payogapaccayā ijjhanaṭṭhena iddhi: nekkhammena kāmacchandassa pahānaṭṭho ijjha ttatha sammāpayogapaccayā ijjhanaṭṭhena iddhi. Abyāpādena byāpādassa pahānaṭṭho ijjhatīti tattha ttatha sammā payogapaccayā ijjhanaṭṭhena iddhi arahatta maggena sabbakilesānaṃ pahānaṭṭhenā ijjhatīti tattha ttha sammāpayoga paccayā ijjhanaṭṭhena iddhi. Evaṃ tattha tattha sammā payogapaccayā ijjhanaṭṭhena iddhi. Imā dasa iddhiyo.

Iddhikathā [PTS Page 215] [\q 215/]     samattā.

1. Cakkavatti - syā, [PTS] 2. Gopurise - machasaṃ, gopake purise - [PTS]
3. Jotikassa - machasaṃ, 4. Parijapepatvā - machasaṃ

[BJT Page 196] [\x 196/]

3. 3 Abhisamaya kathā

Abhisamayoti kena abhisameti: cittena abhisameti. Hañci cittena abhisameti. Tena hi aññāṇi abhisameti, na aññāṇi abhisameti, ñāṇena abhisameti.

Hañci ñāṇena abhisameti, tena hi acittako 1- abhisameti: na acittako abhisameti, cittena ca ñāṇena ca abhisameti.

Hañci cittena ca ñāṇena ca abhisameti, tena hi kāmāvavaracittena ca ñāṇena ca abhisameti: na kāmavavaracitte na ca ñāṇena ca abhisameti.

Tena hi rūpāvacaracittena ca ñāṇena ca abhisameti: na rūpāvacaracittena ca ñāṇena ca abhisameti. Tena hi arūpāvacaracittena ca ñāṇena ca abhisameti: na arūpāvacaracittenaca ñāṇena ca abhisameti. Tena hi kammassakatacitte na ca ñāṇena ca abhisameti: na kammassakatacittena2 - ca ñāṇena ca abhisameti. Tena hi saccānulomikacittena ca ñāṇena ca abhisameti: na saccānulomikacittena ca ñāṇena ca abhisameti. Tena hi atitacittena ca ñāṇena ca abhisameti: na atitacittena ca ñāṇena ca abhisameti. Tena hi anāgatacittena ca ñāṇena ca abhisameti: na anāgatacittena ca ñāṇena ca abhisameti tena hi paccuppannalokiyacittena ca ñāṇena ca abhisameti: na paccuppannalokiyacittena ca ñāṇena ca abhisameti. Lokuttaramaggakkhaṇe paccupannacittena ca ñāṇena ca abhisameti.

Kathaṃ lokuttaramaggakkhaṇe paccuppannacittena ca ñāṇena ca abhisameti: lokuttaramaggakkhaṇe uppādādhipateyyaṃ cittaṃ ñāṇassa hetupaccayo ca taṃsampayuttaṃ [PTS Page 216] [\q 216/]     nirodhagocaraṃ dassanādhipateyyaṃ ñāṇaṃ cittassa hetupaccayo ca taṃsampayuttaṃ ñāṇaṃnirodhagocaraṃ. Evaṃ lokuttaramaggakkhaṇe paccuppannacittena ca ñāṇena ca abhisameti.

Kinnu ettakoyeva abhisamayoti: na hi lokuttaramaggakkhaṇe dassanāhisamayo sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā, pariggahābhisamayo sammāvācā, samuṭṭānābhisamayo sammākammanto, vodānābhisamayo sammāājīvo, paggahābhisamayo smāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi.

1. Avittena ca ñāṇena ca avittako - machasaṃ
Kammassakatācittena - syā sa kammassakacittena - [PTS]
[BJT Page 198] [\x 198/]
Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā, paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo, upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo, paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ, pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ, avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ, upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo paññindriyaṃ.

Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhena balābhisamayo, niyyānaṭṭhena bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā padahanaṭṭhena 1sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo, anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo, anativattanaṭṭhenayuganaddhābhisamayo 2saṃvaraṭṭhena silavisuddhiabhisamayo, avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo, muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena vimuttiabhisamayo, samucchedaṭṭhena khayeñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi pamukhaṭṭhena [PTS Page 217] [\q 217/]      abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo.
Kinnu ettakoyeva abhisamayoti: na hi sotāpattibaphakkhaṇe dassanāhisamayo sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā, pariggahābhisamayo sammāvācā, samuṭṭānābhisamayo sammākammanto, vodānābhisamayo sammāājīvo, paggahābhisamayo smāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi.

Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā, paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo, upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo, paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ, pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ, avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ, upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo paññindriyaṃ.

Adhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhena balābhisamayo, niyyānaṭṭhena bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā padahanaṭṭhena 1sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo, anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo, anativattanaṭṭhenayuganaddhābhisamayo 2saṃvaraṭṭhena silavisuddhiabhisamayo, avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo, muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena vimuttiabhisamayo, samucchedaṭṭhena khayeñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi pamukhaṭṭhena abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo. Ninnu ettakoyeva abhisamayoti: na hi sotāpattibaphakkhaṇe dassanāhisamayo sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā, pariggahābhisamayo sammāvācā, samuṭṭānābhisamayo sammākammanto, vodānābhisamayo sammāājīvo, paggahābhisamayo smāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi.

Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā, paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo, upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo, paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ, pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ, avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ, upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo paññindriyaṃ.

Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhana balābhisamayo, niyyānaṭṭhena bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā padahanaṭṭhena sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo, anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo, anativattanaṭṭhenayuganaddhābhisamayo saṃvaraṭṭhena silavisuddhiabhisamayo, avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo, muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena vimuttiabhisamayo, paṭippassaddhaṭṭhena anāpāde ñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi pamukhaṭṭhena abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo. Ninnu ettakoyeva abhisamayoti: na hi sakadāgāmimaggakkhaṇe dassanāhisamayo sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā, pariggahābhisamayo sammāvācā, samuṭṭānābhisamayo sammākammanto, vodānābhisamayo sammāājīvo, paggahābhisamayo smāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi.

Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā, paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo, upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo, paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ, pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ, avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ, upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo paññindriyaṃ.

Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhana balābhisamayo, niyyānaṭṭhena bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā padahanaṭṭhena sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo, anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo, anativattanaṭṭhenayuganaddhābhisamayo saṃvaraṭṭhena silavisuddhiabhisamayo, avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo, muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena vimuttiabhisamayo, paṭippassaddhaṭṭhena anāpāde ñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi pamukhaṭṭhena abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo. Ninnu ettakoyeva abhisamayoti: na hi sakadāgāmiphalakkhaṇe dassanāhisamayo sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā, pariggahābhisamayo sammāvācā, samuṭṭānābhisamayo sammākammanto, vodānābhisamayo sammāājīvo, paggahābhisamayo smāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi.

Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā, paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo, upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo, paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ, pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ, avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ, upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo paññindriyaṃ.

Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhana balābhisamayo, niyyānaṭṭhena bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā padahanaṭṭhena sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo, anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo, anativattanaṭṭhenayuganaddhābhisamayo saṃvaraṭṭhena silavisuddhiabhisamayo, avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo, muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena vimuttiabhisamayo, paṭippassaddhaṭṭhena anāpāde ñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi pamukhaṭṭhena abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo.
Ninnu ettakoyeva abhisamayoti: na hi arahattamaggakkhaṇe dassanāhisamayo sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā, pariggahābhisamayo sammāvācā, samuṭṭānābhisamayo sammākammanto, vodānābhisamayo sammāājīvo, paggahābhisamayo smāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi.

Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā, paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo, upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo, paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ, pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ, avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ, upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo paññindriyaṃ.

Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhana balābhisamayo, niyyānaṭṭhena bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā padahanaṭṭhena sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo, anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo, anativattanaṭṭhenayuganaddhābhisamayo saṃvaraṭṭhena silavisuddhiabhisamayo, avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo, muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena vimuttiabhisamayo, paṭippassaddhaṭṭhena anāpāde ñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi pamukhaṭṭhena abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo ninnu ettakoyeva abhisamayoti: na hi arahattaphalakkhaṇe dassanāhisamayo sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā, pariggahābhisamayo sammāvācā, samuṭṭānābhisamayo sammākammanto, vodānābhisamayo sammāājīvo, paggahābhisamayo smāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi.

Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā, paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo, upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo, paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ, pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ, avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ, upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo paññindriyaṃ.

Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhana balābhisamayo, niyyānaṭṭhena bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā padahanaṭṭhena sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo, anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo, anativattanaṭṭhenayuganaddhābhisamayo saṃvaraṭṭhena silavisuddhiabhisamayo, avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo, muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena vimuttiabhisamayo, paṭippassaddhaṭṭhena anāpāde ñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi pamukhaṭṭhena abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo.
Ninnu ettakoyeva abhisamayoti: na hi arahattamaggakkhaṇe dassanāhisamayo sammādiṭṭhi, abhiniropanābhisamayo sammāsaṅkappā, pariggahābhisamayo sammāvācā, samuṭṭānābhisamayo sammākammanto, vodānābhisamayo sammāājīvo, paggahābhisamayo smāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi.

Upaṭṭhānābhisamayo satisambojjhaṅgo, pavicayābhisamayo dhammavivayasambojjhagā, paggahānabhisamayo viriyasambojjhāṅgo, pharaṇābhisamayo pitisambojjhaṅgo, upasamābhisamayo passaddhisambojjhaṅge, avikkhepābhisamayo, samādhisambojjhaṅgo, paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo.

Assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ, pamāde akampiyānabhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ, avijjāyaakampiyābhisamayo paññābalaṃ.

Adhimokkhābhisamayo saddhinduyaṃ, paggahābhisamayo viriyinduyaṃ, upaṭṭhānābhisamayo satinduyaṃ, avikkhepābhisamayo samādhindriyaṃ, dassanābhisamayo paññindriyaṃ.

Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhana balābhisamayo, niyyānaṭṭhena bojjhaṅgābhisamayo, hetuṭṭhena maggabhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānā padahanaṭṭhena sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo, anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo, anativattanaṭṭhenayuganaddhābhisamayo saṃvaraṭṭhena silavisuddhiabhisamayo, avikkhepaṭṭhena cittavisuddhiabhisamayo, dassanaṭṭhena diṭṭhivisuddhiabhisamayo, muttaṭṭhena adhimokkābhisamayo, paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena vimuttiabhisamayo, paṭippassaddhaṭṭhena anāpāde ñāṇaṃ abhisamayo.

Chando mulaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso samodhānaṭṭhena abhisamayo, vedanā samosaranaṭṭhena abhisamayo, samādhi pamukhaṭṭhena abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā tatuttaraṭṭhena abhisamayo, vimuttisāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo

1. Padahaṭṭhena - machasaṃ 2. Yuganandhābhisamayo - syā

[BJT Page 200] [\x 200/]

Yvayaṃ kilese pajahati, atite kilese pajahati, anāgate kilese pajahati, paccuppanne kilese pajahati? Tena hi khīṇaṃ khepeti, niruddhaṃ nirodheti, vigataṃ vigameti, atthaṅgataṃ aatthaṅgameti, atitaṃ yaṃ na atthi, taṃ pajahatiti na atite kilese pajahatiti.

Anāgate kilose pajahati hañci anāgate kilese pajahati, kena hi ajātaṃ pajahati, anibbattaṃ pajahati, anuppannaṃ pajahati, apātubhūtaṃ pajahati, anāgataṃ yaṃ na atthi, taṃ pajahatiti na anāgate’ kalese pajahatiti.

Paccuppatte kilese pajahatiti hañci paccuppanne kilese pajahati. Tena hi ratto rāgaṃ pajahati, duṭṭho dosaṃ pajahati, muḷho mohaṃ pajahati, vinibaddho mānaṃ pajahati, parāmaṭṭho diṭṭhaṃ pajahati vikkhepagato uddhaccaṃ pajahati, aniṭṭhaṃ gato vicikicchaṃ pajahati, thāmagato anusayaṃ pajahati, kaṇhāsukkadhammā yuganaddhā [PTS Page 218] [\q 218/]     samameva vattanti, saṅkilesikā 1- maggabhāvanā hoti.

Na hi atite kilese pajahati, na anāgate kilese pajahati, na paccuppatte kilese pajahatiti hañca na atite kilese pajahati, na anāgate kilese pajahati, na anāgate kilese pajahati, na paccuppatte kilese pajahatiti hañca na paccuppanne kilese pajahati, tena hi natthi maggabhāvanā, natthi phalasacchikiriyā, natthi kilesappahānaṃ, natthi dhammābhisamayoti: atthi maggabhāvanā, atthi phalasacchikiriyā, natthi kilesappahānaṃ, anatthi dhammābhisamayoti: yathākathaṃ viya: jindeyya, ye tassa rukkhassa ajātaphalāte ajātāyeva na jāyanti, anibbattāyeva na nibbattanti, anuppannāyeva na appajjanti, apātubhūtāyeva na pātubhavanti, evamavaṃ uppādo hetu uppādo paccayo kilesānaṃnibbattiyāti uppāde ādinavaṃ disvā anuppāde vittaṃ pakkhandati, anuppāde vittasasa pakkhantattā 2- ye uppādapaccayā kilesā nibbatteyyuṃ, te ajātāyeva najayanti, anibbattāye na nibbattanti, anuppantāyeva na uppajjanti, apātubhūtāyava na pātubhavanti. Evaṃ hetu nirodhā dukkhanirodho. Pavattaṃ hetu nimitta hetu, āyuhanā 3- hetu āyuhana paccayo kilesānaṃ nibbattiyāti āyuhate ādinavaṃ disvā anāhuhanecittaṃ pakkhandati, anāhuhane cittasassa pakkhantattā ye āyuhanapaccayā kilesā nibbatteyyuṃ te ajātāyeva na jāyanti, anibbattāyeva na nibbattanti, anuppannāyeva na uppajjanti, apātubhūtāyeva na pātubhavanti. Evaṃ hetunirodhā dukkhanirodho. Evaṃ atthi maggabhāvanā, atthi phalasacchikiriyā, atthi kilesappahānaṃ, atthi dhammābhisamayoti.

Abhisamayakathā [PTS Page 219] [\q 219/]     samattā.

1. Taṃ saṅkilesikā - syā 2. Pakkhandattā - machasaṃ, pakkhandanattā - syā, [PTS] 3. Āyuhanā - syā [PTS]

[BJT Page 202] [\x 202/]

3. 4
Viveka kathā
(Sāvatthinidānaṃ: )

Seyyathāpi bhikkhave, ye keci balakaraṇiyā kammantā kariyanti, sabbe te paṭhaviṃ nissāyapaṭhaviyaṃ patiṭṭhāya evamete balakaraṇiyā kammantā kariyanti. Evameva bhikkhave’ bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ magagaṃ bahulikaroti.

Kathañca bhikkhave bhikkhu sīlaṃ nisasāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulikaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammasaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammākammanta bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammāājiva bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Evaṃ kho bhikkhave, bhikkhu sīlaṃ nisasāya sile patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulikaroti" [a]
"Seyyathāpi bhikkhave, ye keci me 1- khijagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjati, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete khijagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjatanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sile patiṭṭhāya [PTS Page 220] [\q 220/]      ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulikaronto vuddhiṃ virūlhiṃ vepullaṃ pāpuṇāti dhammesu.

Kathañca bhikkhave bhikkhu sīlaṃ nisasāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulikaronto: vuddhi virūḷhiṃ vepullaṃ pāpuṇāti dhammesu : idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammasaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammākammanta bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammāājiva bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Evaṃ kho bhikkhave, bhikkhu sīlaṃ nisasāya sile patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvente, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulikaronetā vuddhiṃ virūḷhaṃ vepullaṃ pāpuṇāti dhammesu’ ti. [B]

Sammādiṭṭhiyā pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nisasyā sammāsaṅkappassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nisasyā sammāvācāya pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nisasyā sammākammantassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nisasyā sammāājivassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nisasyā sammāvāyāmassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nisasyā sammāsatiyā pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nisasyā sammāsamādhissa pañca vivekā, pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nisasyā

1. Ye keci - machasaṃ, yepime - syā [PTS]
[A] saṃyuttanikāya - mahāvagga - balakaraṇiyavagga 1-
[B] saṃyuttanikāya - mahāvagga - balakaraṇiyavagaga 2

[BJT Page 204] [\x 204/]

Sammādiṭṭhiyā katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokuttaraṃ khayagāmi magagaṃ bhāvayato, paṭippassasaddhivivoko ca phalakkhaṇe, nissaraṇaviveko ca nirodho nibabānaṃ. Sammādiṭṭhiyā ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittaṃ casasa svādhiṭṭhitaṃ.

Sammādiṭṭhiyā katame pañca virāgā: vikkhambhanavirāgo tadaṅgavirāgo samucchedavirāgo paṭippassaddhivirāgo nissaraṇavirāgo. Vikkhambhanavirāgo ca nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅgavirāgo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavigo ca lokuttaraṃ khayagāmi magagaṃ bhāvayato, paṭippassasaddhivirāgo ca phalakkhaṇe, nissaraṇavirāgo ca nirodho nibabānaṃ. Sammādiṭṭhiyā ime pañca virāgā. Imesu pañcasu virāgesu chandajāto hoti saddhādhimutto, cittaṃcasasa svādhiṭṭhitaṃ. [PTS Page 221] [\q 221/]

Sammādiṭṭhiyā katame pañca nirodhā: vikkhambhanirodho daṅgavirodho samucchedinirodho paṭippassaddhinirodho nissaraṇanirodho vikkhambhanirodho nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅganirodho ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedanirodho ca lokuttaraṃ khayagāmi magagaṃ bhāvayato, paṭippassasaddhinirodho ca phalakkhaṇe, nissaraṇanirodho ca nirodho nibabānaṃ. Sammādiṭṭhiyā ime pañca nirodhā. Imesu pañcasu nirose chandajāto hoti saddhādhimutto, cittaṃ casasa svādhiṭṭhitaṃ.

Sammādiṭṭhiyā katame pañca vossaggā: vikkhambhanavossaggo tadaṅgavossaggo samucchedavossaggā paṭippassaddhivossagagā nissaraṇavossaggo. Vikkhambhanavossaggo ca nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅgavossaggo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavossagegā ca lokuttaraṃ khayagāmi magagaṃ bhāvayato, paṭippassasaddhivossaggā ca phalakkhaṇe, nissaraṇavossaggā, ca nirodho nibabānaṃ. Sammādiṭṭhiyā ime pañca vossagga. Imesu pañcasu vossaggesu chandajāto hoti saddhādhimutto, cittaṃcasasa svādhiṭṭhitaṃ. Sammādiṭṭhiyā ime pañca vivekā, pañcavirāgā, pañca nirodhā, pañca vossaggā, dvāsada nissayā.

Sammāsaṅkappassa katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ, sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammāvācāya katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ, sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammākammantassa katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ, sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammāājivassa katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ, sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammāvāyāmassa katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ, sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammāsatiyā katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ, sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammāsamādhissa katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ, sammāsamādhissa [PTS Page 222] [\q 222/]     ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

1. Nirodho nibbānaṃ - [PTS]
[BJT Page 206] [\x 206/]

Sammāsamādhissa katame pañca virāgā: vikkhambhanavirāgo tadaṅgavirāgo samucchedavirāgo paṭippassaddhivirāgo nissaraṇavirāgo. Vikkhambhanavirāgo ca nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅgavirāgo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavigo ca lokuttaraṃ khayagāmi magagaṃ bhāvayato, paṭippassasaddhivirāgo ca phalakkhaṇe, nissaraṇavirāgo ca nirodho nibabānaṃ. Sammādhissaime pañca virāgā. Imesu pañcasu virāgesu chandajāto hoti saddhādhimutto cittaṃcasasa svādhiṭṭhitaṃ.

Sammāsamādhissa katame pañca nirodhā: vikkhambhanirodho daṅgavirodho samucchedinirodho paṭippassaddhinirodho nissaraṇanirodho vikkhambhanirodho nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅganirodho ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedanirodho ca lokuttaraṃ khayagāmi magagaṃ bhāvayato, paṭippassasaddhinirodho ca phalakkhaṇe, nissaraṇanirodho ca nirodho nibabānaṃ. Sammādhissa ime pañca nirodhā. Imesu pañcasu nirose chandajāto hoti saddhādhimutto, cittaṃ casasa svādhiṭṭhitaṃ.

Sammāsamādhissa katame pañca vossaggā: vikkhambhanavossaggo tadaṅgavossaggo samucchedavossaggā paṭippassaddhivossagagā nissaraṇavossaggo. Vikkhambhanavossaggo ca nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅgavossaggo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavossagegā ca lokuttaraṃ khayagāmi magagaṃ bhāvayato, paṭippassasaddhivossaggā ca phalakkhaṇe, nissaraṇavossaggā, ca nirodho nibabānaṃ. Sammādhissa ime pañca vossagga. Imesu pañcasu vossaggesu chandajāto hoti saddhādhimutto, cittaṃcasasa svādhiṭṭhitaṃ. Sammādiṭṭhiyā ime pañca vivekā, pañcavirāgā, pañca nirodhā, pañca vossaggā, dvāsada nissayā.
*** "Seyyathāpi bhikkhave, ye keci me 1- khijagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjati, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete khijagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjatanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sile patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulikaronto vuddhiṃ virūlhiṃ vepullaṃ pāpuṇāti dhammesu.

Kathañca bhikkhave bhikkhu sīlaṃ nisasāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulikaronto: vuddhi virūḷhiṃ vepullaṃ pāpuṇāti dhammesu : idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammasaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammākammanta bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃvossaggaparināmi. . Sammāājiva bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Sammādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. . Evaṃ kho bhikkhave, bhikkhu sīlaṃ nisasāya sile patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvente, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulikaronetā vuddhiṃ virūḷhaṃ vepullaṃ pāpuṇāti dhammesu’ ti. [B]

Sammādiṭṭhiyā pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nisasyā sammāsaṅkappassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nisasyā sammāvācāya pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nisasyā sammākammantassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nisasyā sammāājivassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nisasyā sammāvāyāmassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nisasyā sammāsatiyā pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nisasyā sammāsamādhissa pañca vivekā, pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nisasyā

Sammādiṭṭhiyā katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokuttaraṃ khayagāmi magagaṃ bhāvayato, paṭippassasaddhivivoko ca phalakkhaṇe, nissaraṇaviveko ca nirodho nibabānaṃ. Sammādiṭṭhiyā ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittaṃ casasa svādhiṭṭhitaṃ.

Sammādiṭṭhiyā katame pañca virāgā: vikkhambhanavirāgo tadaṅgavirāgo samucchedavirāgo paṭippassaddhivirāgo nissaraṇavirāgo. Vikkhambhanavirāgo ca nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅgavirāgo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavigo ca lokuttaraṃ khayagāmi magagaṃ bhāvayato, paṭippassasaddhivirāgo ca phalakkhaṇe, nissaraṇavirāgo ca nirodho nibabānaṃ. Sammādiṭṭhiyā ime pañca virāgā. Imesu pañcasu virāgesu chandajāto hoti saddhādhimutto, cittaṃcasasa svādhiṭṭhitaṃ.

Sammādiṭṭhiyā katame pañca nirodhā: vikkhambhanirodho daṅgavirodho samucchedinirodho paṭippassaddhinirodho nissaraṇanirodho vikkhambhanirodho nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅganirodho ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedanirodho ca lokuttaraṃ khayagāmi magagaṃ bhāvayato, paṭippassasaddhinirodho ca phalakkhaṇe, nissaraṇanirodho ca nirodho nibabānaṃ. Sammādiṭṭhiyā ime pañca nirodhā. Imesu pañcasu nirose chandajāto hoti saddhādhimutto, cittaṃ casasa svādhiṭṭhitaṃ.

Sammādiṭṭhiyā katame pañca vossaggā: vikkhambhanavossaggo tadaṅgavossaggo samucchedavossaggā paṭippassaddhivossagagā nissaraṇavossaggo. Vikkhambhanavossaggo ca nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅgavossaggo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavossagegā ca lokuttaraṃ khayagāmi magagaṃ bhāvayato, paṭippassasaddhivossaggā ca phalakkhaṇe, nissaraṇavossaggā, ca nirodho nibabānaṃ. Sammādiṭṭhiyā ime pañca vossagga. Imesu pañcasu vossaggesu chandajāto hoti saddhādhimutto, cittaṃcasasa svādhiṭṭhitaṃ. Sammādiṭṭhiyā ime pañca vivekā, pañcavirāgā, pañca nirodhā, pañca vossaggā, dvāsada nissayā.

Sammāsaṅkappassa katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ, sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammāvācāya katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ, sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammākammantassa katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ, sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammāājivassa katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ, sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammāvāyāmassa katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ, sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammāsatiyā katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ, sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammāsamādhissa katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca niveraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokutatraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodhaṃ nibbānaṃ, sammāsamādhissa ime pañca vivekā. Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ.

Sammāsamādhissa katame pañca virāgā: vikkhambhanavirāgo tadaṅgavirāgo samucchedavirāgo paṭippassaddhivirāgo nissaraṇavirāgo. Vikkhambhanavirāgo ca nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅgavirāgo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavigo ca lokuttaraṃ khayagāmi magagaṃ bhāvayato, paṭippassasaddhivirāgo ca phalakkhaṇe, nissaraṇavirāgo ca nirodho nibabānaṃ. Sammādhissaime pañca virāgā. Imesu pañcasu virāgesu chandajāto hoti saddhādhimutto cittaṃcasasa svādhiṭṭhitaṃ.

Sammāsamādhissa katame pañca nirodhā: vikkhambhanirodho daṅgavirodho samucchedinirodho paṭippassaddhinirodho nissaraṇanirodho vikkhambhanirodho nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅganirodho ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedanirodho ca lokuttaraṃ khayagāmi magagaṃ bhāvayato, paṭippassasaddhinirodho ca phalakkhaṇe, nissaraṇanirodho ca nirodho nibabānaṃ. Sammādhissa ime pañca nirodhā. Imesu pañcasu nirose chandajāto hoti saddhādhimutto, cittaṃ casasa svādhiṭṭhitaṃ.

Sammāsamādhissa katame pañca vossaggā: vikkhambhanavossaggo tadaṅgavossaggo samucchedavossaggā paṭippassaddhivossagagā nissaraṇavossaggo. Vikkhambhanavossaggo ca nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅgavossaggo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavossagegā ca lokuttaraṃ khayagāmi magagaṃ bhāvayato, paṭippassasaddhivossaggā ca phalakkhaṇe, nissaraṇavossaggā, ca nirodho nibabānaṃ. Sammādhissa ime pañca vossagga. Imesu pañcasu vossaggesu chandajāto hoti saddhādhimutto, cittaṃcasasa svādhiṭṭhitaṃ. Sammādiṭṭhiyā ime pañca vivekā, pañcavirāgā, pañca nirodhā, pañca vossaggā, dvāsada nissayā.

Seyyathāpi bhikkhave, ye keci me khijagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanati, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patipaṭṭhāya, evamete khijagāmabhūtagāma vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sile [PTS Page 223] [\q 223/]     patiṭṭhāya pañcindriyāni bhāvento pañcinduriyāni bahulikaronto vuddhiṃ virūḷhi vepullaṃ pāpuṇāti dhammesu.

[BJT Page 208] [\x 208/]

Kathañca bhikkhave, bhikkhu sīlaṃ nisasāya sile patiṭṭhāya pañcindriyāni bhāvento pañci induyāni bahulikaronto vuddhiṃ virūḷhi vepullaṃ pāpuṇāti dhammesu. Idha bhikkhave, bhikkhu saddhindriyaṃ bhaveti vivekatissitaṃ virāganissitaṃ nirodhanissitaṃ vosassaggaparināmiṃ. Viriyindriyaṃ bhāveti. Satindririyaṃ bhaveti vivekatissitaṃ virāganissitaṃ nirodhanissitaṃ vosassaggaparināmiṃ. Samādhindriyaṃ bhāveti. Vivekatissitaṃ virāganissitaṃ nirodhanissitaṃ vosassaggaparināmiṃ. Paññindriyaṃ bhāveti. Vivekatissitaṃ virāganissitaṃ nirodhanissitaṃ vosassaggaparināmiṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sile patiṭṭhāya pañcindriyāni bhāvento pañci induyāni bahulikaronto vuddhiṃ virūḷhi vepullaṃ pāpuṇāti dhammesu’ti. [A]

Saddhindriyassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasanissayā viriyindriyassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasanissayā satindriyassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasanissayā samādhindriyassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasanissayā paññindriyassa pañca vivekā, pañca virāgā, pañca nirodhā, pañca vossaggā, dvādasa nissayā

Saddhindriyassa katame pañca vivekā: vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavikā cai lokkuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhivikā cai
Phalakkhaṇe nissaraṇaviveko ca nirodho nibabānaṃ saddhanduyassa ime pañca vimekā [PTS Page 224] [\q 224/]      imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittaṃ casasa svādhiṭṭhitaṃ.

Sammādiṭṭhiyā katame pañca virāgā: vikkhambhanavirāgo tadaṅgavirāgo samucchedavirāgo paṭippassaddhivirāgo nissaraṇavirāgo. Vikkhambhanavirāgo ca nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅgavirāgo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavigo ca lokuttaraṃ khayagāmi magagaṃ bhāvayato, paṭippassasaddhivirāgo ca phalakkhaṇe, nissaraṇavirāgo ca nirodho nibabānaṃ. Sammādiṭṭhiyā ime pañca virāgā. Imesu pañcasu virāgesu chandajāto hoti saddhādhimutto, cittaṃcasasa svādhiṭṭhitaṃ.

Sammādiṭṭhiyā katame pañca nirodhā: vikkhambhanirodho daṅgavirodho samucchedinirodho paṭippassaddhinirodho nissaraṇanirodho vikkhambhanirodho nīvaraṇānaṃ, paṭhamajjhānaṃ bhāvayato. Tadaṅganirodho ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ

Viriyindriyassa me pañca vimekā: vikkhambhanaviveko tadaṅgavikā smaiucchedaviveko paṭippassaddivikā nissaraṇaviaiveko satiindiyassa pañca viko vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhivikā nissaraṇaviaiveko samādindriyassa pañca vimekā vikkhambhanaviveko tadaṅgavivekā samucchedavike paṭippassaddhivaveko nissaraṇaviko paññindriyayassa katame pañca vivekā vikkhambhanaviveko tatadaṅgavaveko samachedavikā paiṭippassaddivakā nissaraṇaviaivekā - pe - paññindriyassa ime pañca vivekā, pañcaña virāgā, pañca nirodhā. Pañca vossagaggā, dvādasa nisasyāti.

Vivekakathā [PTS Page 225] [\q 225/]     samattā

[A] saṃyuttanikāya

[BJT Page 210] [\x 210/]

3. 5 Cariyā kathā

Cariyāti aṭṭha cariyāyo, iriyāpathacariyā āyatanacariyā saticariyā samādhivariyā ñāṇacariyā maggacariyā patticariyā patticariyā lokattacariyāta.

Ieyāpathacariyāti catusu iriyāpathesu.

Āyatanacariyāti chasu ajjhattikabāhiresu āyatanesu.

Saticariyāti catusu satipaṭṭhānesu.

Samādhicariyāta catusu jhānesu.

Ñāṇacariyāti catusu ariyasaccesu.

Magga cariyāti catusu arariyamaggesu.

Patticariyāti catusu samāññaphalesu.

Lokatthacariyātati tathāgatesu arahantesu sammāsambuddhesu, padese 1paccekabuddhesu, padese sāvakesu.

Iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā ca induyesu guttadvārānaṃ, saticariyā ca appamādavihārinaṃ, samādhicariyā ca adhicittamanuyuttānaṃ, ñāṇacariyā ca buddhisampannānaṃ, maggacariyā ca sammāpaṭipannānaṃ, panticariyā ca adhigataphalānaṃ, lokatthacariyā ca tathāgatānaṃ arahattānaṃ sammāsambuddhānaṃ, padese paccekabuddhānaṃ, badese sāvakānaṃ. Imā aṭṭha cariyāyo.

Aparāpi aṭṭha cariyāyo: adhimuccanto saddhāya carati. Paggaṇhatto viriyena carati. Upaṭṭhāpentā satiyā carati, avikkhepaṃ karonto viriyena carati upaṭṭhāpento sitāya carati, avikkhepaṃ karonto samādhinā carati, pajānatto paññāya carati, vijānatto viññāṇacariyāya carati. Evaṃ [PTS Page 226] [\q 226/]     paṭipannassa kusalā dhammā āyāpentiti āyatanacariyāya carati, evaṃ paṭipanno visesamadhigacchatiti visesacariyāya carati. Imā aṭṭha cariyāyo.

Aparāpi aṭṭha cariyāyo: dasasnacariyā ca sammādiṭṭhiyā abhiniropanacariyā ca sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammāājivassa, paggahacariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa. Imā aṭṭhacariyāyoti.

Cariyākatā samattā
[PTS Page 227] [\q 227/]

1. Padeso - syā, [PTS]

[BJT Page 212] [\x 212/]

3. 6 Pāṭihāriya kathā

"Tīṇimāni bhikkhave, pāṭihāriyāni; katamāni tīṇi: iddhipāṭihāriyaṃ ādesanāpāṭihāriyaṃanusāsanipāṭihāriyaṃ.

Katamañca bhikkhave, iddhipāṭihāriyaṃ: idha bhikkhave, ekacco anekavihitaṃ iddhividhaṃ paccanuhoti: ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, āvibhāvaṃ nirobhāvaṃ - pe - yāva burahmalokāpi kāyena vasaṃ vatti. Idaṃ vuccati bhikkhave, iddhipāṭihāriyaṃ.

Katamañca bhikkhave, ādesanāpāṭihāriyaṃ: idha bhikkhave ekacco nimittena ādisati: "evampi te mano, itthampi te mano, itipi te citta’nti. So bahuṃ ceva ādisati, tatheva taṃ hoti, no aññathā idha pana bhikkhave, ekacco na heva kho nimittena ādisati, api ca kho manussānaṃ vā amanusasānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati: evampi te mano, itthampi te mano, itipite citta’nti. So bahuṃ cepi ādisati, tatheva taṃ hoti, no aññathā. Idha pana bhikkhave, ekacco na heva kho nimittena ādisati, napi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, api ca kho vitakkayato vicārayato vitakkavipphārasaddaṃ 1- sutvā ādisati: "evampi te mano, itthampi te mano, itipi te citta’nti. So bahuṃ ceva ādisati, tatheva taṃ hoti, no aññathā idha pana bhikkhave, ekacco na heva kho nimittena ādisati, napi manussānaṃ vā amanusasānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati: napi vitakkayato, vicārayato citakkavipphārasaddaṃ sutvā ādisati, napi vitakkayato vicārayato vitakkavipphārasaddaṃ [PTS Page 228] [\q 228/]      sutvā ādisati, api ca kho avitakkaṃ avicāraṃ samādhiṃ samāpannasasa vetasā ceto paricca pa jānāti: yathā imassa bhoto manoṅkhārā paṇihitā imassa 2cittassa anattarā amukaṃ nāma vitakkaṃ vitakkayisasti’ti 3- so bahuṃ cepi ādisati, tatheva taṃ hoti, no aññathā. Idaṃ vuccati bhikkhave ādesanāpāṭihāriyaṃ.

Katamañca bhikkhave, anusāsanipāṭihāriyaṃ: idha bhikkhave, ekacco evamanusāsati: evaṃ vitakketha, mā evaṃ vitakkayittha, evaṃ manasikarotha, mā evaṃ manasākattha. 4- Idaṃ pajahatha, idaṃ upasampajja viharathā’ti. Idaṃ vuccati bhikkhave, anusāsanipāṭihāriyaṃ. Imāni kho bhikkhave, tīṇi pāṭihāriyāni"[a]

Nekkhammaṃ ijjhatīti iddhi, kāmacchandaṃ paṭiharatiti pāṭihāriyaṃ. Ye tena nekkhammenasamannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. Taṃ kho pana nekkhammaṃ evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā’ti anusāsanipāṭihāriyaṃ.

1. Citakkavicārasaddaṃ - [PTS] syā 2. Yathā imassa - syā, [PTS]
3. Citakkesassatiti - syā, [PTS] 4. Manasikarittha - machasaṃ
[BJT Page 214] [\x 214/]

Abyāpādo ijjhatīti iddhi, byāpādaṃ paṭiharatiti pāṭihāriyaṃ, ye tena abyāpādena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. So kho pana abyāpādo evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā’ti anusāsanipāṭihāriyaṃ.

Ālokasaññā ijjhatīti iddhi, thinamiddhaṃ paṭiharatiti pāṭihāriyaṃ, ye tāya ālokasaññāya samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. Sā kho pana ālokasaññā evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā’ti anusāsanipāṭihāriyaṃ.

Avikkhepo ijjhatīti iddhi, uddhaccaṃ paṭiharatiti pāṭihāriyaṃ, ye tena avikkhepena samannāgatā, sabbe te [PTS Page 229] [\q 229/]     visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. So kho pana avikkhepo evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā’ti anusāsanipāṭihāriyaṃ.

Dhammavavatthānaṃ ijjhatīti iddhi, vicikicchaṃ paṭiharatiti pāṭihāriyaṃ, ye tena dhammavavatthānena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. Taṃ kho pana dhammavavatthānaṃ evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā’ti anusāsanipāṭihāriyaṃ.

Ñāṇaṃ ijjhatīti iddhi, avijjaṃ paṭiharatiti pāṭihāriyaṃ, ye tena ñāṇena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. Taṃ kho pana ñāṇaṃ evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā’ti anusāsanipāṭihāriyaṃ.

Pāmojjaṃ ijjhatīti iddhi, aratiṃ paṭiharatiti pāṭihāriyaṃ, ye tena pāmojjena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. Taṃ kho pana pāmojjaṃ evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā’ti anusāsanipāṭihāriyaṃ.

[BJT Page 216] [\x 216/]

Paṭhamaṃ jhānaṃ ijjhatīti iddhi, nivaraṇe paṭiharatiti pāṭihāriyaṃ, ye tena paṭhamena jhane samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. Taṃ kho pana paṭhamaṃ jhānaṃ evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā’ti anusāsanipāṭihāriyaṃ. - Pe -
Arahattamaggo ijjhatīti iddhi, sabbakilese paṭiharatiti pāṭihāriyaṃ, ye tena arahattamaggena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ. So kho pana arahattamaggo evaṃ āsevitabbaṃ, evaṃ bhāvetabbaṃ, evaṃ bahulikātabbaṃ, evaṃ tadanudhammatā sati upaṭṭhāpetabbā’ti anusāsanipāṭihāriyaṃ.

Nekkhammaṃ ijjhatīti iddhi, kāmacchadaṃ paṭiharatiti pāṭihāriyaṃ, yā ca iddhi yañca byāpādaṃ paṭiharatiti pāṭihāriyaṃ, yā ca iddhi yañca pāṭihāriyaṃ, idaṃ vuccati iddhipāṭihāriyaṃ. Alokasaññā iñjhatiti iddhi, thinamiddhaṃ paṭihāriyaṃ
Arahattamaggo ijjhatīti iddhi, sabbakilese paṭiharatiti pāṭihāriyaṃ, yā ca iddhi yañca pāṭihāriyaṃ, yā ca iddhi yañca pāṭihāriyaṃ, idaṃ vuccati
Iddhipāṭihāriyanti.
Pāṭihāriya [PTS Page 230] [\q 230/]      kathā samattā.

[BJT Page 218] [\x 218/]

3. 7 Samasīsi kathā 1-

Sabbadhammānaṃ sammāsamucchede nirodhe ca anupaṭṭhānatā paññā samasigaṭṭhe ñāṇā.

Sabbadhammānanti pañcakkhandhā dvādasāyatanāni aṭṭhārasadhātuyo dhammā arūpāvacarā dhammā apariyāpannā dhammā.

Sammāsamucchedeti nekkhammena kāmacchandaṃ sammā samucchindati, abyāpādena byāpādaṃ sammā samucchindati, ālokasaññāya thinamiddhaṃ sammā samucchindati, avikkhepena uddhaccaṃ sammā samucchandati, dhammavavatthānena vicikicchaṃ sammā samucchindati, ñāṇena avijjaṃ sammā samucchindati, pāmojjena aratiṃ sammā samucchindati, paṭhamena jhanena nivaraṇe sammā samucchindati - pe - arattamaggena sabbakilese sammā samucchindati.
Nirodheti nekkhammena kāmacchandaṃ nirodheti, abyāpādena byāpādaṃ nirodeti, ālokasaññāya thinamiddhaṃ nirodheti, avikkhepena uddhaccaṃ nirodheti, dhammavavatthānena vicikicchaṃ nirodheti, ñāṇena avijjaṃ nirodheti, pāmojjena aratiṃ nirodheti, paṭhamena jhanena nivaraṇe nirodheti - pe - arattamaggena sabbakilese nirodheti.

Anipaṭṭhānāti nekkhammeṃ paṭiladdhassa kāmacchandaṃ upaṭṭhāti, abyāpādaṃ paṭiladdhassa byāpādo na upaṭṭhāti, ālokasaññaṃ paṭiladdhassa thinamiddhaṃ na upaṭṭhāti, avikkhepaṃ paṭiladdhassa uddhaccaṃ na upaṭṭhāti, dhammavavatthānaṃ paṭiladdhassa vicikicchaṃ na upaṭṭhati, ñāṇaṃ paṭiladdhassa avijjā na upaṭṭhāti, pāmojaṃ paṭiladdhassa aratiṃ na upaṭṭhāti, paṭhamaṃ jhanaṃ [PTS Page 231] [\q 231/]      paṭiladdhassa nivaraṇe na upaṭṭhanti - pe - arattamaggeṃ paṭiladdhassa sabbakilesā na upaṭṭhanti.

Samanti kāmacchandassa pahīnattā nekkhamaṃ samaṃ byāpādassa pahīnattā abyāpādo samaṃ, thinamiddhassa ālokasaññā samaṃ, uddhaccassa pahīnattā avikkhepo samāṃ, vicikicchāya pahīnattā dhammavavatthānaṃ samaṃ, avijjaya pahīnattā ñāṇaṃ samaṃ, aratiyā pahīnattā pāmojjaṃ samaṃ, nivaraṇāna pahīnattā paṭhamaṃ jhānaṃ samaṃ - pe - sabbakilesānaṃ pahīnattā arahattamaggo samaṃ.

Sisanati terasa sisāni: paḷibodhasisañca taṇhā, vinabandhasisañca 2māno, parāmāsasisañcā diṭṭhi, vikkhepasisañca uddhaccaṃ, saṅkilesasisañca avijjā, adhimokkhasisañca saddā, paggahasisañca viriyaṃ, upaṭṭhānasisañca sati, avikkhepasisañca samādhi, dassanasisañca paññāya, pavattasisañca jīvitindriyaṃ, gocarasisañca vimokkho, saṅkhārasisañca nirodhoti.

Samasisikathā [PTS Page 232] [\q 232/]     samattā

1. Samasīsa kathā - machasaṃ, syā, [PTS] 2. Vinibandhanasisiñca - machasaṃ
[BJT Page 220] [\x 220/]

3. 8 Satipaṭṭhāna kathā
(Sāvatti nidānaṃ: )

Cattārome bhikkhave, satipaṭṭhānā, katame cattāro idha bhikkhave, bhikkhu kāye kāyānupassi viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassa. Kāye kāyānupassi viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanasaṃ. Vedanāsu vedanānupassi viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassa. Vedanāsu vedanānupassi viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanasaṃ. Citte cittānupassi viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassa. Citte cittānupassi viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanasaṃ. Dhammesu dhammānupassi viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassa. Ime kho bhikkhave, cattāro satipaṭṭhānāti".

Kathaṃ kāye kaṃyānupassi viharati: idhekacco paṭhavikāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Bhāvanāti catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevananaṭṭhena bhāvanā.
Idhekacco āpokayaṃ aniccato anupassati no niccato, dukkhato anupassati no [PTS Page 233] [\q 233/]     sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco tejokāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco vayokāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco kesakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco lomakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco javikāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco cammakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco maṃsakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco rūdhirakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco nāhārukāyaṃ 1- aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco aṭṭhikāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco aṭṭhimiñjakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

1. Nhārukāyaṃ - machasaṃ,

[BJT Page 222] [\x 222/]

Bhāvanāti catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, asevanaṭṭhena bhāvanāevaṃ kāye kāyānupassi viharati.

Kathaṃ vedanāsu vedanānupassi viharati? Idhekacco sukhaṃ vedanaṃ aniccato anupassati no niccato anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi vedanaṃ anupassati. Vedanā upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ vedanaṃ anupassati. Tena vuccati: vedanāsu kāyānupassatā satipaṭṭhānā.

Bhāvanāti catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevananaṭṭhena bhāvanā.
Idhekacco āpokayaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco tejokāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco vayokāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco kesakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco lomakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco javikāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco cammakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco maṃsakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco rūdhirakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco nāhārukāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco aṭṭhikāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃpajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Idhekacco aṭṭhimiñjakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. Aniccato anupassanto niccasaññāṃ pajahati, dukkhato anupassato sukhasaññaṃ pajahati, anattato anupassanto antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati. Upaṭṭhānañce va sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: kāye kāyānupassatā satipaṭṭhānā.

Bhāvanāti catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, asevanaṭṭhena bhāvanāevaṃ kāye kāyānupassi viharati.

Kathaṃ vedanāsu vedanānupassi viharati? Idhekacco dukkhaṃ vedanaṃ aniccato anupassati no niccato anattato anupassati no attato, nibbindati no nandati, virajjati adukkhamasukhaṃ vedanaṃ -pe - sāmisaṃ sukhaṃ vedanaṃ - pe- nirāmisaṃ sukhaṃ vedanaṃ - penirāmisaṃ sukhaṃ vedanaṃ -pe- sāmisaṃ dukkhaṃ vedanaṃ -penirāmasaṃ dukkhaṃ vedanaṃ -pe- sāmisaṃ adukkhamasukhaṃ vedanaṃ -penirāmisaṃ adukkhamasukhaṃ vedanaṃ -pe- cakkhusamphassajaṃ vedanaṃ -pesotasamphassajaṃ vedanaṃ -pe- ghānasamphassaja vedanaṃ -pekāyasamphassajaṃ vedanaṃ -pe- manosamphassajaṃ vedanaṃ aniccato anupassanto vo viccito dukkhato anupassati no sukhato, anattato anupassasito antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ [PTS Page 234] [\q 234/]      pajahati. Imehi sattahi ākārehi vedanaṃ anupassati. Vedanā upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ vedanaṃ anupassati. Tena vuccati: vedanāsu vedanānupassatā satipaṭṭhānā

Bhāvanāti catasso bhāvanā tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, asevanaṭṭhena bhāvanā evaṃ kāye kāyānupassi viharati.

Kathaṃ citte cittānupassi viharati: idhekacco sarāgaṃ cittaṃ aniccato anupassati no niccato, anattato anupassasito antasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādhiyati ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

[BJT Page 224] [\x 224/]

Bhāvanāti catasso bhāvanā tattha jātānaṃ dhammānaṃ anativattanaṭṭhena naṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, asevanaṭṭhena bhāvanā

Idhekacco citarāgaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco sadosaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco vitadosaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco samohaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco citamohaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco saṅkhitataṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco vikkhittaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco mahaggaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco amhaggataṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco sauttaraṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco anuttaraṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco samāhitaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco asamāhitaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco vimuttaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco avimutataṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco cakkhuviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco sotaviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco ghāṇaviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco jivhaviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco kāyaviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco manoviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco avimutataṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco cakkhuviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Idhekacco sotaviññāṇaṃ cittaṃ aniccato anupassati no no niccito, dukkhate anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādānaṃ pajahati. Imeha sattahi ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: citte cittānupassatā satipaṭṭhānā

Bhāvanāti catasso bhāvanā tattha jātānaṃ dhammānaṃ anativattanaṭṭhena naṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, asevanaṭṭhena bhāvanā evaṃ citte cittānupassi viharati.

Kathaṃ dhammesu dhammānupassi viharati: idhekacco ṭhapetvā kāyaṃ ṭhapetvā vedanaṃ, ṭhapetvā cittaṃ tadavasese dhamme aniccato anupassati no niccato, dukkhato anupassasito no sukhato, anattato anupassati no anattato, nibbindati no nandati virajjati no rajjati, nirodheti samudeti paṭinissajjanto ādiyati, aniccato anupasasanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati. Anattato a anupapassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nibbindanto nandiṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattahi ākārehi te dhamme anupassati, dhammā upaṭṭhānaṃ no sati, sati upaṭṭhānañce va sati ca. Tāya satiyā tena ñāṇena taṃ dhamme anupassati. Tena vuccati: dhammesu dhammānūpassatā satipaṭṭhānā
[PTS Page 235] [\q 235/]
Bhāvanāti catasso bhāvanā tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, asevanaṭṭhena bhāvanā evaṃ dhammānupassi viharakiti.

Satipaṭṭhānakathā [PTS Page 236] [\q 236/]      samattā.

3. 9 Vipassanā kathā

"Evaṃ me sutaṃ: ekaṃ samayaṃ bhagayā sāvatthiyaṃ viharati jetavane anāthapiṇaḍikassa ārāme tatra kho bhagavā bhikkhu āmanetasi: bhikkhavoti, bhadanteti te bhikkhu bhagavato paccassosuṃ, bhagavā etadavoca:

So vata bhikkhave, bhikkhu kañci saṅkhāraṃ niccato samanupassatto anulomikāya khantiyā samannāgato bhavisastiti netaṃ ṭhānaṃ vijjati, anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamisastiti netaṃ ṭhānaṃ vijjati, sammantiyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ 1- vā sacchikarisastiti netaṃ ṭhānaṃ vijjati.

So vata bhikkhave, bhikkhu saṅkhāre aniccato samanupassatto anulomikāya khantiyā samannāgato bhavisastiti ṭhānametaṃ vijjati, anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamisastiti ṭhānametaṃ vijjati, sammantiyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarisastiti ṭhānametaṃ vijjati.

So vata bhikkhave, bhikkhu kañci saṅkhāraṃ sukhato samanupassatto anulomikāya khantiyā samannāgato bhavisastiti netaṃ ṭhānaṃ vijjati, anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamisastiti netaṃ ṭhānaṃ vijjati, sammantiyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarisastiti netaṃ ṭhānaṃ vijjati. [PTS Page 237] [\q 237/]

So vata bhikkhave, bhikkhu saṅkhāre dukkhato samanupassatto anulomikāya khantiyā samannāgato bhavisastiti ṭhānametaṃ vijjati, anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamisastiti ṭhānametaṃ vijjati, sammantiyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarisastiti ṭhānametaṃ vijjati.

So vata bhikkhave, bhikkhu kañci saṅkhāraṃ sukhato samanupassatto anulomikāya khantiyā samannāgato bhavisastiti netaṃ ṭhānaṃ vijjati, anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamisastiti netaṃ ṭhānaṃ vijjati, sammantiyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarisastiti netaṃ ṭhānaṃ vijjati.

1. Arahattaphalaṃ - syā, [PTS]
[BJT Page 228] [\x 228/]

So vata bhikkhave, bhikkhu sabbadhamme anattano samanupassatto anulomikāya khantiyā samannāgato bhavisastiti ṭhānametaṃ vijjati, anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamisastiti ṭhānametaṃ vijjati, sammantiyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarisastiti netaṃ ṭhānaṃ vijjati.

So vata bhikkhave, bhikkhu nibbānaṃ dukkhato samanupassatto anulomikāya khantiyā samannāgato bhavisastiti tetaṃ ṭhānaṃ vijjati, anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamisastiti netaṃ dhānaṃ vijjati, sammantiyāmaṃ anekamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarisastiti netaṃ ṭhānaṃ vijjati.

So vata bhikkhave, bhikkhu nibbānaṃ sukhato samanupassatto anulomikāya khantiyā samannāgato bhavisastiti ṭhāna metaṃ vijjati, anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamisastiti ṭhānametaṃ vijjati, sammantiyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarisastiti netaṃ ṭhānaṃ vijjati. [PTS Page 238  [\q 238/]     a]

Katihākārehi anulomikaṃ khantiṃ paṭilabhati, katihākārehi sammattaniyāmaṃ okkamati:

Cattārisāya ākārehi anulomikaṃ khantiṃ paṭilābhati, katihākārehi sammattaniyāmaṃ okkamati:
Katamehi cattārisāya ākārehi anulomikaṃ khantiṃ paṭilābhati, katamehi cattārisāya ākārehi sammattaniyāmaṃ okkamati:

Pañcakkhandhe aniccato dukakhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upassaggato calato pabhaṅguto addhuvato attāṇato 1alenato asaraṇato rittato tucchato suññato anattato ādinavato viparināmadhammato asārakato aghamulato vadhakato vibhavato sāyavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato sokadhammato paridemadhammato upāyāsadhammato saṅkilisikadhammato.

Pañcakkhandhe aniccato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho niccaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe dukkhato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho sukhaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

1. Atāṇato - machasaṃ, [a] saṃyuttanikāya

[BJT Page 230] [\x 230/]
Pañcakkhandhe rogato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho ārogyaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe gaṇḍato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho agaṇḍaṃ 1- nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe sallato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho visallaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe aghato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho anagho nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe ābādhato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho anābādho [PTS Page 239] [\q 239/]      nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe parato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho aparappaccayaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe palokato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho apalokadhammā nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe ītito passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho anitikaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe upaddavato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho anupaddavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe bhayato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho abhayaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe uppassaggato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho anupassaggaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe calato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho acalaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe pabhaṅguto passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho apabhaṅgu nibbānanti passanto sammattaniyāmaṃ okkamati.
1. Nigaṇḍo - syā,
[BJT Page 232] [\x 232/]

Pañcakkhandhe addhuvato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho dhuvaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe attāṇato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho tāṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe aleṇato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho leṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
Pañcakkhandhe araṇato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho saraṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe rittato passanto [PTS Page 240] [\q 240/]      anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho arittaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe tucchato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho atucchaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
Pañcakkhandhe suññato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho paramasuññaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe antato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho paramatthaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe ādinavato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho ānādinavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
Pañcakkhandhe viparināmadhammato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho aviparināmadhammaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe asārakato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho sāraṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe aghamulato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho anaghamulaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
Pañcakkhandhe vadhakato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho avadhakaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

[BJT Page 234] [\x 234/]

Pañcakkhandhe vibhavato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho avibhavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe sāsavato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho anāvasaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe saṅkhatato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho asaṅkhataṃ nibbānanti passanto sammattaniyāmaṃ [PTS Page 241] [\q 241/]     okkamati
Pañcakkhandhe mārāmisato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho ajātaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe jātidhammato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho ajātaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe jarādhammato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho ajaraṃ nibbānanti passanto sammattaniyāmaṃ okkamati
Pañcakkhandhe byādhidhammato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho avyādhi 1- nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe maraṇadhammato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho amataṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
Pañcakkhandhe sokadhammato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho asotaṃ nibbānanti passanto sammattaniyāmaṃ okkamati
Pañcakkhandhe paridevadhammato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho aparidevaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe upāyāsadhammato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho anupasāyaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.

Pañcakkhandhe saṅkilesikadhammato passanno anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho asaṅkiliṭṭhaṃ nibbānanti passanto sammattaniyāmaṃ okkamati

1. Avyādhidhammaṃ - syā.

[BJT Page 236] [\x 236/]

Aniccatoti aniccānupassatā.
Dukkhatoti dukkhānupassatā.
Rogatoti dukkhānupassanā.
Gaṇḍatoti dukkhānupassatā.
Aniccatoti aniccānupassatā.
Sallatoti dukkhānupassatā.
Asatoti dukkhānupassanā.
Ābādhatoti dukkhānupassatā.
Paratoti anattānūpassatā.
Palokadhammatoti aniccānūpassatā.
Ītitoti dukkhānupassanā.
Upaddavatoti dukkhānupassatā.
Bhayatoti dukkhānupassatā. [PTS Page 242] [\q 242/]
Upassaggatoti dukkhānupassatā.
Calatoti aniccānupassanā.
Pahaṅgutoti aniccānupassatā. Adavatoti aniccānupassatā.
Anattāṇatoti dukkhānupassatā.
Aleṇatoti dukkhānupassanā.
Asaraṇatoti dukkhānupassatā.
Rittatoti anattānupassatā.
Tucchatoti anattānupassatā.
Suññatoti anattānupassanā.
Anattatoti anattānupassatā.
Ādinavatoti dukkhānūpassatā.
Viparinādhammatoti aniccānūpassatā.
Asārakatoti anattānupassanā.
Aghamulatoti dukkhānupassatā.
Vadakatoti dukkhānupassatā.
Vibhavatoti aniccānupassatā.
Sāsavatoti dukkhānupassanā.

[BJT Page 238] [\x 238/]

Saṅkhatatoti aniccānupassatā.
Mārāmisatoti dukkhānupassanā.
Jarādhammatoti dukkhānupassatā.
Jātidhammatoti dukkhānupassatā.
Vyādhidhammatoti dukkhānūpassatā.
Maraṇadhammatoti aniccānūpassatā.
Sokadhammatoti dukkhānūpassatā.
Paridevadhammatoti dukkhānupassanā.
Upāyāsadhammatoti dukkhānupassatā.
Saṅkilesikadhammatoti dukkhānupassatā.

Imehi cattālisāya ākārehi anulomikaṃ khantiṃ paṭilabhati. Imehi cattālisāya ākārehi sammattaniyāmaṃ okkamati.

Imehi cattālisaṃya ākārehi anulomakhantiṃ paṭilabhantassa imehi cattālisāya ākārehi sammattaniyāmaṃ okkamantassa kati aniccānupassanā, kati dukkhānupassatā kati anattānupassatā.

Pañcavisati anattānupassatā, paññāsaṃ 1- aniccānupassanā, sataṃ pañcavisati veva yāni dukkhe pavuccareti.

Vipassanākathā [PTS Page 243] [\q 243/]      sammatā.

1. Paññāya - machasaṃ.
[BJT Page 240] [\x 240/]

3. 10 Mātikākathā

Nicchāto, mokkho 1- vimokkho, vijjāvimutti, adhisīlaṃ, adhicittaṃ, adhipaññā, passaddhi, ñāṇaṃ, dassanaṃ, visuddhi, 2nekkhammaṃ, nissaraṇaṃ, paviveko, vossaggo, cariyā, jhānavimokkho, bhāvanā, adhiṭṭhānaṃ, jīvitaṃ 3
Nicchātoti nekkhammena kāmacchandato nicchāto, abyāpadena byāpādato nicchāto - pe - paṭhamena jhānena nivaraṇehi nicchāto -pe- arahattamaggena sabbakilesehi nicchāto. 4-

Mokkho 5- vimokkhoti nekkhammena kāmacchandato muccatiti mokkho vimokkho - pe - paṭhamena jhānena nivaraṇehi muccatiti mokkho vimokkho -pearahattamaggena sabbakilesehi muccati mokkho vimokkho.

Vijjāvimutti nekkhammaṃ vijjatiti vijjā, kāmacchandato muccatiti vimutti, vijjanto muccati, muccato vijajatiti vijjāvimutti. Abyāpādo 6- vijjatiti vijjā, byāpādato muccati 7vimutti, vijjanno muccati, muccanto vijjatiti vijjāvimutti -pearahattamaggo vijjatiti vijjā, sabbakilesehi muccatiti 8vimutti, vijjanto muccati, muccanto vijjātiti vijjāvimutti.

Adhisīlaṃ adhivittaṃ adhipaññāti nekkhammena kāmacchandaṃ saṃvaraṭṭhena silavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi. Yo tattha saṃvaraṭṭhā, ayaṃ adhisilasikkhā yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhaṃ yo tattha dasasnaṭṭho [PTS Page 244] [\q 244/]      ayaṃadhipaññāsikkhā. Abyāpādena byāpādaṃ saṃvaraṭṭhena silavisuddhi - pe - arahattamaggena sabbakilese saṃvaraṭṭhena silavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi. Yo tattha saṃvaraṭṭho ayaṃ adhisilasikkhā. Yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā. Yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.

Passaddhiti nekkhammena kāmacchandaṃ paṭippassambheti, abyāpādena byāpadaṃ paṭippassambheti - pe - arahattamaggena sabbakilese paṭippassambheti.

Ñāṇanti kāmacchandassa pahīnattā nekkhammaṃ ñātaṭṭhena ñāṇaṃ byāpādassa pahīnattā abyāpādo ñātaṭṭhena ñāṇaṃ - pesabbakilesānaṃ pahīnattā arahattamaggo ñātaṭṭhena ñāṇaṃ.

1. Vimuccatiti - syā, [PTS] 2. Suddhi - syā 3. Bhāvanādhiṭṭhānajīvitaṃ - syā
4. Nacchāto muccati - syā, [PTS 5.] Mohakkhā’ti - syā, [PTS] potthakesu natthi
6. Abyāpādaṃ - syā 7. Muccatiti vimokkho - syā, [PTS]
8. Vimuttiti - machasaṃ

[BJT Page 242] [\x 242/]

Dassananti kāmacchandassa pahīnattā nekkhammaṃ diṭṭhittā dassanaṃ byāpādassa pahīnattā akhayāpādo diṭṭhattā dasasnā - pesabbakilesānaṃ pahīnattā arahattamaggo diṭṭhattā dassanaṃ.

Visuddhiti kāmacchandaṃ pajahanto nekkhammena visujjhati, byāpādaṃ pajahanto abyāpādena visujjhati - pe - sabbakilese pajahanto arahattamaggena visujjhati

Nekkhammanti kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ. Rūpānametaṃ nissaraṇaṃ yadidaṃ ārūppaṃ yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ, nirodho tassa nekkhammaṃ. Byāpādassa abyāpādo nekkhammaṃ thinamiddhassa ālokasaññā nekkhammaṃ - pe - sabbakilesānaṃ arattamaggo nekkhammaṃ.
Nissaraṇānti kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ. Rūpānametaṃ nissaraṇaṃ yadidaṃ ārūppaṃ yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ, nirodho tassa nissaraṇaṃ kāmacchandassa nekkhammaṃ. Nissaraṇaṃ. Byāpādassa abyāpādo nissaraṇaṃ - pe - sabbakilesānaṃ arattamaggo nissaraṇaṃ.

Paṭivekoti kāmaccandassa nekkhammaṃ paviveko [PTS Page 245  [\q 245/]     -] pe - sabbakilesānaṃ arahattamaggo paviveko.

Vosasaggoti nekkhamena kāmacchandaṃ vossajajjatiti vosasaggo, abyāpādena byāpādaṃ vosāsajjatiti vosasagge - pearahattamaggena sabbakilese vossajjatiti vosasaggo.

Cariyāti kāmaccandaṃ pajahanto nekkhammena carati, byāpādaṃ pajahanto abyāpādena carati - pe - sabbakilese pajahanto arahattamaggena carati.

Jhānavimokkhoti nekkhammaṃ jhāyatiti jhānaṃ, kāmacchandaṃ jhāpetiti jhānaṃ, jhāyanto muccatita jhanavimokkho jhāpento muccatiti jhānavimokkho jhāyantiti dhammā, jhāpentiti kilese, jhāte ca jhāpe ca jānātiti jhānajhāyī. Abyāpādo jhāyatīti jhānaṃ, byāpādaṃ jhāpetiti jhānaṃ - pe - ālokasaññā jhāyatīti jhānaṃ, thinamiddhaṃ jhāpetiti jhānaṃ - pe - arahattamaggo jhāyatīti jhānaṃ, sabbakilese jhāpetīti jhānaṃ, jhāyanto muccatiti jhānavimokkho jhāpento muccatiti jhānavimokkho, jhāyantiti dhammā, jhāpentiti kilese, jhāte ca jhāpe ca jānātīti jhānajhayī.

[BJT Page 244] [\x 244/]

Bhāvanā adhiṭṭhānaṃ jīvitanti kāmacchandaṃ pajahanto nekkhammaṃ bhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.
Byāpādaṃ pajahanto abyāpādaṃ bhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.

Thinamiddhaṃ pajahanto ālokasaññāṃ bhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.

Uddhaccaṃ pajahanto avikkhepaṃ bhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.
Vicikicchaṃ pajahanto dhammavavatthānaṃ bhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.

Uddhaccaṃ pajahanto ālokasaññaṃ bhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.
Avijjaṃ pajahanto vijjaṃ bhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.

Aratiṃ pajahanto pāmojjaṃ bhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti ājīvasampanno. Svāyaṃ [PTS Page 246] [\q 246/]
Evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.

Nivaraṇe pajahanto paṭhamaṃ jhānaṃbhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.

Sabbakilese pajahanto paṭhamaṃ jhānaṃbhāvetīti bhāvanāsampanno, nekkhammavasena cittaṃ adhiṭṭhātiti adhiṭṭhānasampanno, svāyaṃ evaṃbhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ, sammā jīvati, nomicchā, visuddhaṃ jīvati, no kiliṭṭhanti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadevapurisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brahmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhuto, taṃ kissa hetu; tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.

Mātikākathā samattā
Paññāvaggo tatiyo

Tatruddānaṃ bhavati:
Paññā iddhi abhisamayo - viveko cariya pañcamo
Pāṭihāriya samasīsi - satipaṭṭhānaṃ vipassanā
Paññāvaggambhi tatiye - mātikāya ca te dasāti.

Paṭisambhidāmaggappakaraṇaṃ mattaṃ.