[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 098] [\x  98/]
[PTS Page 055] [\q  55/]

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
2.Sihāsanadāyakavaggo


11. Sīhāsanadāyakattherāpadānaṃ

674. Nibbute lokanāthambhi siddhatthe dipaduttame,
Vitthārite pāvacane bāhujaññamhi sāsane.

675. Pasannacitto sumano sihāsanamakāsa’haṃ,
Sihāsanaṃ karitvāna pādapiṭhamakāsa’haṃ.

676. Sihāsane ca vassante gharaṃ tattha akāsa’haṃ,
Tena citatappasādena tusitaṃ apapajja’haṃ.

677. Āyamena catubbisayojanaṃ āsi tāvade,
Vimānaṃ sukataṃ mayhaṃ vitthārena catuddasa1-

678. Sataṃ2- kaññāsabhassāna parivārenti maṃ sadā,
Soṇṇaṃmayañca palalaṅka vyambhe āsi sunimmitaṃ.

679. Hatthiyānaṃ assayānaṃ dibbayānaṃ upaṭṭhitaṃ,
Pāsādā sivikā ceva upapajjanti3- yadicchakaṃ.

680. Maṇimayā ca pallaṅkā aññe sāramayā bahu.
Nibbattanti mamaṃ sabbe sihāsanassi’daṃ phalaṃ

681. Soṇṇamayā rupimayā eḷikā veḷuriyāmayā,
Pādukā abhīrūhāmi pādapiṭhassi’daṃ phalaṃ

682. Catunavute ito kappe yaṃ kammavakari tadā,
Duggatiṃ nābhijānimi puññakammassi’daṃ phalaṃ.

683. Tesattanimbhito kappe indanāmā tayo janā,
Dvesattatimbhito kappe tayo sumana namakā. .

684. Samasattanimbhito kappe tayo varuṇanāmakā, sattaratanasampannā catudipambhi issarā.

685. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sihāsanadāyako thero imā gathāyo abhāsitthāti.
- Sīhāsanadāyakattherāpadānaṃ paṭhamaṃ. -

[PTS Page 056] [\q  56/]

12. Ekatthambhikattherāpadānaṃ.

686. Siddhatthassa bhagavato mahāpuggaṇo ahu,
Saraṇaṅgatā ca te buddhaṃ saddahanti tathāgataṃ.

687. Sabbe saṅgamma mantetvā māḷaṃ4- kubbanti satthuno,
Ekatthambhaṃ alabhantā vicinatti buhāvane.
1. Catuddasaṃ 2. Sata ma satta se 3. Nibibattanti se 4. Salā se the

[BJT Page 100] [\x 100/]

688. Te’haṃ araññe disvāna upagamma gaṇaṃ tadā,
Añajalimpaggahetvāna paṭipucchā gaṇaṃ ahaṃ.

689. Te me puṭṭhā viyākaṃsu sīlavanto upāsakā,
Māḷaṃ1- mayaṃ kattukāmā ekatthambho na labbhati.

690. "Ekatthambhaṃ mamaṃ detha ahaṃ dassāmi satthuno,
Āharissāma’haṃ thambhaṃ appossukkā bhavantu vo.

691. Te me thambhaṃ pavecchaṃsu pasannā tuṭṭhamānasā,
Tato paṭinivattitvā agamiṃsu sakaṃ gharaṃ.

692. Aciraṃ gate puggaṇe thambhaṃ adāsa’haṃ2- tadā,
Haṭṭho haṭṭhena cittena paṭhamaṃ ussapesa’haṃ

693. Tena cittappasādena vimānaṃ upapajja’haṃ
Ubbiddhaṃ bhavanaṃ mayhaṃ satabhumaṃ3- samuggataṃ.

694. Vajjamānāsu bherisu paricārema’haṃ tadā,
Pañcapaññāsakappambhi rājā āsiṃ yasodharo.

695. Tatthāpi bhavanaṃ mayhaṃ satabhumaṃ samuggataṃ,
Kuṭāgāravarūpetaṃ ekatthambhaṃ manoramaṃ.

696. Ekavisatikappambhi udeno nāma khattiyo,
Tatra’pi bhavanaṃ mayhaṃ satabhumaṃ samuggataṃ.

697. Yaṃ yaṃ yonu’ppajjāmi devattaṃ atha mānusaṃ,
Anubhomi sukhaṃ sabbaṃ4- ekatthambhassi’daṃ phalaṃ.

[PTS Page 057] [\q  57/]

698. Catunavute ito kappe yaṃ thambhamaddiṃ tadā,
Duggatiṃ nābhijānāmi ekatthambhassi’daṃ phalaṃ.

699. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ekatthimbhiko thero imā gathāyo abhāsitthāti.
- Ekatthambhikattherāpadānaṃ dutiyaṃ. -

13. Nandattherāpadānaṃ.

700. Padumattarassa bhagavato lokajeṭṭhassa tādino,
Vatthaṃ khomaṃ5- mayā dinnaṃ sayambhussa mahesino.

701. Taṃ me buddho viyākāsi jalajuttaranāmako, 6-
Iminā vatthadānena hemavaṇṇo bhavissasi.

1. Sālaṃ the se 2. Ahāsa’haṃ a: mu ākāsahaṃ the 3. Satabhuma [PTS] sattabhumaṃ se the 4. Anubhomi sabbametaṃ [PTS] se 5. Vatthuttamaṃ [PTS] 6. Jalajuttamanāyako [PTS] * theragāthaṭṭhakathāya visadisaṃ.

[BJT Page 102] [\x 102/]

702. Dve sampatti anubhotvā kusalamulehi vodito,
Gotamassa bhagavato kaniṭṭho tvaṃ bhavissasi.

703. Rāgaratto sukhasilo kāmesu gedhamāyuto,
Buddhena codito santo tadā1- tvaṃ pabbajissasi.

704. Pabbajitvāna tvaṃ tattha kulamulena codito,
Sabbāsave pariññāya nibbāyissasa’nāsavo.

705. Satakappasahassambhi2- caturo celanāmakā,
Saṭṭhikappasahassambhi upacelā catujjanā.

706. Pañcakappasahassambhi celāva caturo janā,
Sattaratanasampannā catudipambhi issarā.

707. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā nanado thero imā gathāyo abhāsitthāti.
- Nandattherāpadānaṃ tatiyaṃ. -

[PTS Page 058] [\q  58/]

14. Cullapatthakattherāpadānaṃ.

708. Padumuttaro nāma jino āhutinaṃ paṭiggaho,
Gaṇamahā vupakaṭṭho so himavante vasī tadā.

709. Ahampi himavattamhi vasāmi assame tadā,
Acirāgataṃ vahāvīraṃ upesiṃ lokanāyakaṃ.

710. Pupphacchattaṃ gahetvāna upapagacchiṃ narāsabhaṃ,
Samādhiṃ samāpajjantaṃ antarāyamakāsa’haṃ3-

711. Ubhohatthehi paggayha pupphachattaṃ adāsa’haṃ,
Paṭiggahesi bhagavā padumuttaro mahāmuni.

712. Sabbe devā attamanā himavantaṃ upenti4- te,
Sādhukāraṃ pavattesuṃ5- anumodissati cakkhumā.

1. Tato se a 2. Sattakappasahassambhi 3. Ārādhanamakāsahaṃ te
4. (Evaṃ sabbattha) 5. Pavattiṃsu ma [PTS] se the

[BJT Page 104] [\x 104/]

713. Idaṃ vatvāna te devā upagacchuṃ naruttamaṃ,
Ākāse dhārayantaṃ me1- padumacchattamuttamaṃ2-

714. Satapattachattaṃ3- paggayha4- adāsi tāpaso mamaṃ,
Tama’haṃ kittayissāmi; suṇotha mama bhāsato:

715. Pañcavisati kappāti devarajjaṃ karissati,
Catuntiṃsatikkhattuñca cakkavatti bhavissati.

716. Yaṃ yaṃ yoniṃ saṃsarati devattaṃ atha mānusaṃ,
Abbhokāse patiṭṭhantaṃ padumaṃ dhārayissati.

717. Kappasatasahassambhi okkākakulasambhavo,
Gotamo nāma nāmena satthā leke bhavissati.

718. Pakāsite pāvacane manussattaṃ labhissati,
Manomayambhi kāyambhi uttamo so bhavissati.

719. Dve bhātaro bhavissanti ubhopi patthakavhayā,
Anubhotvā uttamatthaṃ jotayissanti sāsanaṃ.

720. So’haṃ aṭṭhārasamasso5- pabbajiṃ anagāriyaṃ,
Visesā’haṃ na vindāmi sakyaphūttassa sāsane.

721. Dandhā mayhaṃ gati āsi paribhūto pure ahuṃ6,
Bhātā ca maṃ panāmesi: gaccha dāni sakaṃ gharaṃ.

722. So’haṃ panāmito santo saṃghārāmassa koṭṭhake,
Dummano tattha aṭṭhāsiṃ sāmaññasmiṃ7- apekkhavā.

[PTS Page 059] [\q  59/]

723. Bhagavā tattha8- āgañachi sisaṃ mayhaṃ parāmasi,
Bāhāya maṃ gahetvāna saṃghārāmaṃ pavesayi.

724. Anukampāya me satthā adāsi pādapuñachaniṃ,
Evaṃ suddhaṃ adhiṭṭhehi ekamantaṃ svadhiṭṭhitaṃ9-

725. Hatthehi tamahaṃ gayha sariṃ kokanadaṃ ahaṃ;
Tattha cittaṃ vimucci me arahattaṃ apāpuṇiṃ.

726. Manomayesu kāyesu sabbattha pāramiṅgato,
Sabbāsave pariññāya viharāmi anāsavo.

727. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā cullapanthako thero imā gathāyo abhāsitthāti.
- Cullapanthakattherassā’padānaṃ catutthaṃ. -

1. Dhārayantassa a mu 2. Padumaṃ ma the 3. Padumachattaṃ [PTS] 4. Gaṇaha ma
5. So aṭṭhārasavasso haṃ the aṭṭhārasañcavasso haṃ ma [PTS] se 6. Ahaṃ [PTS] the 7. Sāsanasmiṃ the 8. Athe satthā a mu 9. Ekamannamadhiṭṭhāhaṃ ma madhiṭṭhitaṃ [PTS] se

[BJT Page 106] [\x 106/]

15. Piḷindivacchattherāpadānaṃ

728. Nibbute lokanāthambhī sumedhe aggapuggale,
Pasannacitto sumano thupapujamakāsa’haṃ

729. Ye ca khiṇāsavā tattha chaḷabhiññā mahiddhikā,
Te’haṃ tattha samānetvā saṃghabhattaṃ akāsa’haṃ

730. Sumedhassa bhagavato upaṭṭhāko tadā ahu,
Sumodho nāma nāmena anumodittha so tadā.

731. Tena cittappasādena vimānaṃ upapajjahaṃ,
Chāḷāsitisahassāni accharāyo ramiṃsu me.

732. Mameva anuvattanti sabbakāmehi tā sadā,
Aññe deve atibhomi1- puññakammassi’daṃ phalaṃ.

733. Pañcavisatikappambhi varuṇo nāma khattiyo,
Susuddhabhojano2- āsiṃ cakkavatti ahaṃ tadā.

734. Na te bījaṃ pavapanti na pi niyanti naṅgalā,
Akaṭṭhapākimaṃ sāliṃ paribhuñajanti mānusā.

[PTS Page 060] [\q  60/]

735. Tattha rajjaṃ karitvāna devattaṃ puna gaccha’haṃ,
Tadāpi edisā mayhaṃ nibbattā bhogasampadā.

736. Na maṃ mittā amittā vā bhiṃsanti sababapāṇino,
Sabbesampi piyo homi puññakammassi’daṃ phalaṃ

737. Tiṃsakappasahassambhi yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhīkānāmi gandhālepassi’daṃ phalaṃ.

738. Imasmiṃ bhaddake kappe eko āsiṃ3- janādhīpo,
Mahānubhāvo rājā’haṃ4- cakkavatti mahabbalo.

739. So’haṃ pañcasu silesu ṭhapetvā janataṃ bahuṃ,
Papetvā sugatiṃyeva devatānaṃ piyo ahuṃ.

740. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā piḷindiccho thero imā gathāyo abhāsitthāti.
- Piḷīndivacchattherassāpadānaṃ pañcamaṃ. -

1. Abhihomi the 2. Visudadha ma se the 3. Āsi ma se 4. Rājāsiṃ [PTS] ma

[BJT Page 108] [\x 108/]

16. Rāhulattherāpadānaṃ

741. Padumuttarassa bhagavato lokajeṭṭhassa tādino,
Sattabhummabhi pāsāde ādāsaṃ satthariṃ1- ahaṃ.

742. Khiṇāsavasahassehi parikiṇṇo mahāmuni,
Upāgami gandhakuṭiṃ dipadindo narāsabho.

743. Virocento2- gandhakuṭiṃ devadevo narāsabho,
Bhikkhūsaṃghe ṭhito satthā imā gāthā abhāsatha.

744. Yenā’yaṃ jotitā seyyā3- ādāso ca susanthato,
Tama’haṃ nittayissāmi suṇotha mama bhāsato.

745. Soṇṇamayā rūpimayā4- atho veḷuriyāmayā,
Nibbantissanti ādāsā5- ye keci manaso piyā.

[PTS Page 061] [\q  61/]

746. Catusaṭṭhikkhattuṃ devindo devarajjaṃ karissati,
Sahassakkhantuṃ cakkavatti bhavissati anattarā.

747. Ekavisatikappambhi vimalo nāma khattiyo,
Cāturanto vijitāvi cakkavatti bhavissati.

748. Nagaraṃ reṇuvati nāma iṭṭhakābhi sumāpitaṃ,
Āyāmato tīṇi sataṃ caturassasamāyutaṃ6-

749. Sudassano nāma pāsādo vissakammena nimmito, 7-
Kuṭāgāravarūpeto sattaratanabhusito.

750. Dasa saddā acivittaṃ8- vijjādharasamākulaṃ,
Sudassanaṃva nagaraṃ devatānaṃ bhavissati.

751. Pabhā niggacchate tassa uggacchanteva suriye, 9-
Virocessati10- taṃ niccaṃ samantā aṭṭhayojanaṃ.

752. Kappasatasahassambhi okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.

753. Tusitā so cavitvāna sukkamūlena codito,
Gotamassa bhagavato atrajo so bhavissati.

754. Sace vaseyyā’gāraṃ cakkavatti bhaveyya so11,
Aṭṭhānametaṃ yaṃ tādi agāre ratimajjhagā.

755. Nikkhamitvā agāramhā pabbajissati subbato,
Rāhulo nāma nāmena arahā so bhavissati.

1. Ādāsiṃ sattharaṃ [PTS] sethe adāsiṃ ma 2. Virocantaṃ [PTS] 3. Ādāsiṃ sattharaṃ [PTS] 4. Sovaṇṇamayā maṇimayā se the 5. Ākāse ma [PTS] the se 6. Caturassaṃ [PTS] se 8. Dasasaddāvicittaṃ taṃ ma 9. Uggacchantova suriyo ma se 10. Virovissati [PTS] 11. Bhavissati se ma

[BJT Page 110] [\x 110/]

756. Kikiva aṇḍaṃ rakkheyya, camarī viya vāladhiṃ,
Nipako silasampanno evaṃ rakkhiṃ1- mahāmune.

757. Tassā’haṃ dhammamaññāya vihāsiṃ sāsane rato,
Sabbāsave pariññāya viharāmi anāsavo.

758. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā rahulo thero imā gathāyo abhāsitthāti.
- Rāhulattherassāpadānaṃ chaṭṭhaṃ. -

[PTS Page 062] [\q  62/]

17. Upasenattherāpadānaṃ.

759. Padumuttaraṃ bhagavantaṃ lokajeṭṭhaṃ narāsabhaṃ,
Pabbhārambhi nisinnaṃ taṃ2- upagacchiṃ naruttamaṃ.

760. Kaṇikāraṃ pupphitaṃ disvā vaṇṭe3- chetvāna’haṃ tadā,
Alaṅkaritvā chattambhi buddhassa abhiropayiṃ.

761. Piṇḍapātañca pādāsiṃ4- paramannaṃ subhojanaṃ,
Buddheṇa navame tattha samaṇe aṭṭha bhojayiṃ.

762. Anumodi mahāvīro sayambhu aggapuggalo,

763. Tena cittappasādena sampattimanubhossati,
Chattiṃsakkhattuṃ devindo devarajjaṃ karissati.

764. Ekavisatikkhattuñca cakkavatti bhavissati,
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ.

765. Satasahasse ito kappe okkāka kulasambhavo,
Gotamo nāma gottena satthā loke bhavissati*

766. Sāsane dippamānambhi manussattaṃ gamissati,
Tassa dhammesu dāyādo oraso dhammanimmito
Upasenoti nāmena hessati satthūsāvako+

767. Carimā vattate mayhaṃ bhavā sabbe samubhatā;
Dhāremi antimaṃ dehaṃ chetvā māraṃ savāhanaṃ.

768. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā upaseno vaṅgataputto thero imā gathāyo abhāsitthāti.
- Upasenavaṅgantaputtattherassāpadānaṃ sattamaṃ. -
(Tatiyabhāṇavāraṃ)

1. Mamaṃ rakkhi [PTS] se mamarakkhi te 2. Nisidantaṃ ma se 3. Vaṇaṭā [PTS] vaṇaṭaṃ the 4. Piṇḍapātaṃ upanesiṃ the *ma se [PTS] potthakesu imissā gāthāya ṭhāne "yaṃ vadanti sumedhoti bhūripaññaṃ sumedhaṣaṃ kappe to satasahasse esa buddho bhavissatī" iti ayaṃ gāthā dissati. +"Samattapāsādikatāya aggaṭhāne ṭhapessati"ti gāthaddhopi theragāthaṭṭha kathāyaṃ dissati.

[BJT Page 112] [\x 112/]
[PTS Page 063] [\q  63/]

18. Raṭṭhapālattherāpadānaṃ

769. Padumuttarassa bhagavato lokajeṭṭhassa tādino,
Varanāgo mayā dinno īsādanto urūḷhavā1-

770. Setacchattopasobhito2- sakappano3- sahatthipo,
Agghāpevona taṃ sabbaṃ saṃghārāmaṃ akārayiṃ.

771. Catupaññāsa sahasasāni pāsāde kārayiṃ ahaṃ,
Mahābhattaṃ4- karitvāna niyyādesiṃ mahesino.

772. Anumodi mahāvīro sayambhu aggapuggalo,
Sabbe jane bhāsayanto desesi amataṃ padaṃ.

773. Taṃ me buddho viyākāsi jalajuttaranāmako, 5-
Bhikkhusaṃghe nisīditvā imā gātha abhāsatha.

774. Catupaññasa sahassāni pāsāde kārayī ayaṃ,
Kathayissāmi vipākaṃ suṇetha mama bhāsato.

775. Aṭṭhārasa sahassāni kuṭāgārā bhavissare,
Vyamahuttamambhī nibbattā sabbasoṇṇamayā ca te.

776. Paññāsakkhattuṃ devindo devarajjaṃ karisasati.
Aṭṭhapaññāsakkhattuñca cakkavatti bhavissati.

777. Kappasatasahassambhi okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.

778. Devalokā cavitvāna sukkamūlena codito,
Aḍḍhe kule mahābhoge nibbattissati tāmade.

779. So pacchā pabbajitvāna sukkamūlena codito,
Raṭṭhapālo’ti nāmena hessati satthūsāvako.

780. Padhānapahitatto so upasanto nirūpadhi,
Sabbāsave pariññāya nibbāyissata’nāsavo.

781. Uṭṭhāya abhinikkhamma jahitā6- bheghasampadā,
Kheḷapiṇḍeva bhogambhi pemaṃ mayhaṃ na vijjati.

[PTS Page 064] [\q  64/]

782. Virāyaṃ me dhūradhorayhaṃ yogakkhemādhivāhanaṃ,
Dhāremi antimaṃ dehaṃ sammāsambuddhasāsane.

783. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā raṭṭhapālo thero imā gathāyo abhāsitthāti.
- Raṭṭhapālattherassa apadānaṃ aṭṭhamaṃ. -

1. Urūḷabhavo [PTS] 2. Chattopasevito [PTS] se chatto sopadhiko ma the
3. Sādabbino ma sidabbano the 4. Mahoghañca ma se a mahaṅghañca the 5. Jalajuttamanāyako [PTS] 6. Jahitvā ma te se

[BJT Page 114] [\x 114/]

19. Sopākattherāpadānaṃ

784. Pabbhāraṃ sevayantassa1- vipine2- pabbatuttame,
Siddhattho nāma bhagavā āgacchi mama santikaṃ.

785. Buddhaṃ upāgataṃ disvā lokajeṭṭhassa tādino,
Sattharaṃ santharitvāna3- pupphasanamādāsa’haṃ

786. Pupphāsane nisīditvā siddhattho lokanāyako,
Mamañca gatimaññāya aniccatamudāhi:

787. "Aniccā vana saṅkhārā uppādavayadhammino,
Upapajjitvā nirujjhanti tesaṃ vupasamo sukho"

788. Idaṃ vatvāna sababaññu lokajeṭṭho narāsabho,
Nahaṃ abbhūggami dhīro haṃsarājāva ambare.

789. Sakaṃ diṭṭhaṃ jahitvāna bhāvayā’niccasañña’haṃ,
Ekāhaṃ bhāvayitvāna tattha kālakato ahaṃ.

790. Dve sampatti anubhotvā sukkamūlena codito,
Pacchībhave sampatte sapākayonu’pāgamiṃ4-

791. Agārā abhinikkhamma pabbajiṃ anagāriyaṃ.
Jātiyā sattavassohaṃ arahattamapāpuṇiṃ.

792. Āraddhaviriyo pahitatto sīlesu susamāhito,
Tosetvānamahānāgaṃ alatthaṃ upasampadaṃ.

[PTS Page 065] [\q  65/]

793. Vatunavute ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi pupphadānassi’daṃ phalaṃ.

794. Catunavute ito kappe yaṃ saññaṃ bhāvayiṃ tadā,
Taṃ saññaṃ bhāvayantassa patto me āsavakkhayo.

795. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sopāko thero imā gathāyo abhāsitthāti.
- Sopākattherassāpadānaṃ navamaṃ. -

20. Sumaṅgalattherāpadānaṃ.

796. Āhutiṃ yiṭṭhukāmo’haṃ paṭiyādetvāna bhojanaṃ,
Brāhmaṇe patimānento visāle māḷake ṭhito

797. Atha’ddasāsiṃ sambuddhaṃ piyadassiṃ mahāyasaṃ,
Sabbalokavinetāraṃ sayambhuṃ aggapuggalaṃ.

798. Bhagavantaṃ jutimantaṃ sāvakehi purakkhataṃ,
Ādiccamiva rocantaṃ rathiyaṃ paṭipannakaṃ5-

1. Sodhayantassa, [PTS] sobhayattassa, se 2. Papare, [PTS] pavane, se pavare, the 3. Paññapetvāna. Se te 4. Sopākaṃ, the 5. Pavisantakaṃ, [PTS] *theragāthaṭṭhakathāyaṃ pana visadisaṃ apadānaṃ paññāyati, tampana dvādasamavagge sumaṅgalāpadānne sameti.

[BJT Page 116] [\x 116/]

799. Añajalimpaggahetvāna sakaṃ cittaṃ pasādayiṃ,
Manasā ca nimantesiṃ āgacchatu mahāmuniti.

800. Mama saṅkappamaññāya satthā loke anuttaro,
Khiṇāsavasahassehi mama dvāraṃ upāgami.

801. "Namo te purisājañña namo te purisuttama,
Pāsādaṃ abhirūhitvā sihāsane nisida tvaṃ"

802. Danto dantaparivāro tiṇṇo tārayataṃ varo,
Pāsādaṃ abhirūhitvā nisīdi pavarāsane.

803. Yaṃ me atthi sake gehe āmisaṃ paccupaṭṭhitaṃ,
Tā’haṃ buddhassa pādāsiṃ pasanno sehi pāṇihi.

804. Pasannacitto sumano vedajāto katañajalī,
Buddhaseṭṭhaṃ namassāmi aho buddhassuḷāratā

[PTS Page 066] [\q  66/]

805. Aṭṭhannaṃ payirūpāsataṃ1- bhuñjaṃ2- khiṇāsavā bahu,
Tuyheveso ānubhāvo saraṇaṃ taṃ upemahaṃ.

806. Piyadassī ca bhagavā lokajeṭṭho narāsabho,
Bhikkhusaṃghe nisīditvā imā gāthā abhāsatha:

807. "Yo so saṃghaṃ abhojesi ujubhūtaṃ samāhitaṃ,
Tathāgatañca sambuddhaṃ suṇātha mama bhāsato.

808. Sattavisatikkhattuṃ so devarajjaṃ karissati,
Sakakammābhiraddho so devaloke ramissati.

809. Dasañca’ṭṭhakkhattuṃ so cakkatti bhavissati,
Pathavyā rajjaṃ pañcasataṃ vasudhaṃ āvasissati"

810. Araññaṃ vanamogayha kātanaṃ vyagghasevitaṃ,
Padhānaṃ padahitvāna kiso jhāpitā mayā.

811. Aṭṭhārase kappasate yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhījānāmi bhattadānassi’daṃ phalaṃ

812. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sumaṅgalo thero imā gathāyo abhāsitthāti.
- Sumaṅgalattherassāpadānaṃ dasamaṃ. -

1Uddānaṃ:
Sīhāsani ekathambhi nando cullapanthako,
Piḷindo3- rāhulo ceva vaṅganto raṭṭhapālako
Sopāko maṅgalo ceva daseva dutiye vagge.
Satañca aṭṭhatiṃsā ca gāthā ettha pakāsitā. - Sihāsanadāyakavaggo dutiyo -

1. Payirupāsaṃ, ma
2. (Sabbattha)
3. Piḷinda, ma piḷindi, se.