[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 118] [\x 118/]
[PTS Page 067] [\q  67/] 

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.  


3.Subhūtivaggo

21. Subhūtittherāpadānaṃ.

813. Himavantassa avidūre nisabho nāma pabbato,
Assamo sukato mayhaṃ paṇṇasālā sumāpitā.

814. Kosiyo nāma nāmena jaṭilo uggatāpano,
Ekākiyo adutiyo vasāmi nisabhe tadā.

815. Phalaṃ mulañca paṇṇañca na bhūñajami ahaṃ tadā,
Pavattapaṇḍupattāni1- upajivāmi tāvade.

816. Nā’haṃ kopemi ājīvaṃcajamānopi jīvitaṃ,
Ārādhemi sakaṃ cittaṃ vivajjemi anesataṃ.

817. Rugupasaṃhitaṃ cittaṃ yadā upapajjane mama,
Sayaṃva paccavekkhāmi ekaggo taṃ damme’haṃ.

818. "Rajjasi rajaniye ca dosaniye ca dussasi2,
Muyhase mohaniye ca nikkhamassu vanā tuvaṃ.

819. Visuddhānaṃ ayaṃ vāso nimmalānaṃ tapassinaṃ,
Mā kho visuddhaṃ dusesi nikkhamassu vanā tuvaṃ.

820. Agāriko bhavitvāna sadā yuttaṃ3- labhissasi,
Ubhopi mā virādhesi nikkhamassu vanā tuvaṃ.

821. Chavālātaṃ yathā kaṭṭhaṃ na kvaci kiccakārakaṃ, 4-
Neva gāme araññe vā na hi taṃ kaṭṭhasammataṃ.

822. Chavālātupamo tvaṃsi na gihi nāpi saññato, 5-
Ubhato muttako ajja nikkhamassu vanā tuvaṃ.

823. Siyā nu kho tava6- etaṃ ko papajānāti te7- idaṃ,
Saddhādhūraṃ jahasi8- te* kosajjabahulāya ca.

824. Jigucchissanti taṃ viññu asuciṃ nāgariko yathā,
Ākaḍḍhitvāna isayo codayissanti taṃ sadā.

825. Taṃ viññu pavadissanti samatikkantasāsanaṃ,
Saṃvāsaṃ alabhanto hi kathaṃ jivissasi9- tuvaṃ.

1. Pavattaṃca supātābhaṃ, ma se pattā’haṃ [PTS] 2. Dussase, the ma 3. Yadā puttaṃ, ma the 4. Kāraṇaṃ, ma the 5. Gihinā nāpi paññatto, [PTS] 6. Tuvaṃ, ma 7. Ko pajānihite, [PTS] se 8. Pāhisi, [PTS] vahasi ma pahāsi, the piṅgaduraṃpahisi, se *me 9. Jivāhisi, se ma jivihisi, [PTS] the

[BJT Page 120] [\x 120/]
[PTS Page 068] [\q  68/]

826. Tidhā pabhinnamātaṅgaṃ kuñajaraṃ saṭṭhihāyanaṃ,
Khali nāgo upagantvā yuthā niharate gajaṃ.

827. Yuthā vinissaṭo santo sukhaṃ sātaṃ na vindati,
Dukkhito vimano1- hoti pajjhāyanto2- pavadheti3-

828. Tatheva jaṭilā tampi niharissanti dummatiṃ4,
Tehi tvaṃ nissaṭo santo sukhaṃ sātaṃ na lacchasi

829. Divā yā yadi vā rattiṃ sokasallasamappito,
Ḍayhasi pariḷāhena gajo yuthā’va nissaṭo5-

830. Jātarūpaṃ yathā kūṭaṃ neva jhāpeti6- katthaci,
Tathā silavibhino tvaṃ na jhāpessasi7- katthaci.

831. Agāraṃ vasamānopi kathaṃ jiviśisi tuvaṃ,
Mattikaṃ pettikaṃ cāpi natthi te nibhitaṃ8- dhanaṃ.

832. Sayaṃ9- kammaṃ karitvāna gatte sedaṃ pamocayaṃ,
Evaṃ jivihisi gehe sādhu te taṃ10- na ruccati"

833. Evāhaṃ tattha vāremi11- saṅkilesagataṃ manaṃ,
Nānādhammamakathaṃ katvā pāpā cittā nivārayiṃ.

834. Evaṃ me viharantassa appamādavihārino,
Tiṃsa vassasahassāni vipine me12- atikkamuṃ.

835. Appamādarataṃ disvā uttamatthagavesakaṃ,
Padumuttarasambuddho āgacchi mama santikaṃ.

836. Timbarūsakavaṇṇabho13- appameyyo anupamo,
Rūpena’sadiso buddho ākāse caṅkamī tadā.

837. Suphūllo sālarājā’va vijjū’va’bbhaghanantare14,
Ñāṇenā’sadiso buddho ākāse caṅkami tadā.

838. Sīharājāva’sambhito gajarājāva dappito,
Lasito15- vyaggharājāva ākāse caṅkami tadā.

839. Siṃginikkhasuvaṇṇābho khadiraṅgārasannibho,
Maṇi yathā jotiraso ākāse caṅkami tadā.

[PTS Page 069] [\q  69/]

840. Visuddhakelāsanibho puṇṇamāyeva16- candimā,
Majjhantikeva17- suriyo ākāse caṅkami tadā.

1. Dummano, the 2. Ujjhā, [PTS] 3. Padhācati, [PTS] 4. Dumamati, [PTS] se 5. Yuthā vinissaṭo, a mu 6. Jhāyati yāyati, [PTS] 7. Nevayāsi, [PTS] jhāyissasi 8. Nicitaṃ, the 9. Sakaṃ, [PTS] se 10. Kiṃ, the 11. Dhāremi, se 12. Pavaneva me, [PTS] se pavaneva, the 15. Durāsado, the 16. Māseva, [PTS]; se 17. Kova, [PTS]; se

[BJT Page 122] [\x 122/]

841. Disvā nabhe1- caṅkamantaṃ evaṃ cintesa’haṃ tadā,
"Devo nu kho ayaṃ satto, udāhu manujo ayaṃ?

842. Na me suto vā diṭṭho vā mabhiyā ediso naro,
Api mantapadaṃ atthi, ayaṃ satthā bhavissati. "

843. Evāhaṃ cintayitvāna sakaṃ cittaṃ pasādayiṃ,
Nānāpuppañca gandhañca santipātetva’haṃ2- tadā

844. Pupphāsanaṃ paññapetvā sādhucittaṃ manoramaṃ,
Narasārathinaṃ aggaṃ idaṃ vacanamabraviṃ.

845. "Idaṃ me āsanaṃ vīra paññattaṃ tava’nucchaviṃ3,
Hāsayanto mamaṃ cittaṃ nisida kusumāsane"

846. Nisīdi tattha bhagavā asambhitova kesarī,
Sattarattindivaṃ buddho pavare kusumāsane.

847. Namassamāno aṭṭhāsiṃ sattarattindivaṃ ahaṃ,
Vuṭṭhahitvā samādhimbhā satthā loke anuttaro.

848. Mama kammaṃ pakittento idaṃ vacanamabraviṃ,
"Bhāvehi buddhānussatiṃ bhāvanānamanuttaraṃ.

849. Imaṃ satiṃ bhāvayitvā purayissasi mānasaṃ, 4-
Tiṃsa kappasahassāni devaloke ramissasi.

850. Asitikkhantuṃ devindo devarajjaṃ karissasi,
Sahassakkhattuṃ cakkavatti rājā raṭṭhe bhavissasi.

851. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ,
Anubhossasi taṃ sabbaṃ buddhānussatiyā phalaṃ

852. Bhavābhave saṃsaranto mahābhogaṃ labhīssasi,
Bhoge te ūnatā natthi buddhanussatiyā phalaṃ.

853. Kappasatasahassambhi okkākakulasambhavo,
Gotamo nāma gottena satthā loke bhavissati.

854. Asitikoṭiṃ chaḍḍhetvā dāse5- kammakare bahu,
Gotamassa bhagavato sāsane pabbajissasi.

855. Ārādhayitvā sambuddhaṃ gotamaṃ sakyapuṅgavaṃ,
Subhūti nāma nāmena hessati satthu sāvako.

1. Disvāna taṃ, ma disvāna taṃ nabhe, the 2. Santipātesa haṃ, maṃ 3. Nucchakaṃ, se 4. Purayassu sumātasaṃ, the 5. Pesa. Se

[BJT Page 124] [\x 124/]
[PTS Page 070] [\q  70/]

856. Bhikkhusaṅghe nisīditvā dakkhiṇeyyaguṇambhi taṃ, 1-
Tathā’raṇavihāre ca2- dvisu agge ṭhapessati3-

857. Idaṃ vatvāna sambuddho jalajuttaranāmako, 4-
Nabhaṃ abbhūggami dhīro haṃsarājāva ambare.

858. Sāsito lokanātheṇa namassitvā tathāgataṃ,
Sadā bhāvemi5- mudito buddhānussatimuttamaṃ.

859. Tena kammena sukatena cetanā paṇidhi hi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagaccha’haṃ.

860. Asitikkhattuṃ devindo devarajjamakārayiṃ,
Sahassakkhattuṃ rājā ca cakkavatti ahosa’haṃ.

861. Padesarajjaṃ vipulaṃ gaṇaṇāto asaṅkhiyaṃ,
Anubhomi susampattiṃ buddhānussatiyā phalaṃ.

862. Bhāvābhave saṃsaranno mahābhogaṃ labhāma’haṃ,
Bhoge me ūnatā natthi buddhānussatiyā phalaṃ.

863. Satasahasse ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhīkānāmi buddhānussatiyā phalaṃ.

864. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā subhūtithero imā gathāyo abhāsitthāti.
- Subhūtittherassāpadānaṃ paṭhamaṃ. -

22. Upavānatthepadānaṃ.

865. Padumuttaro nāma jino sabbadhammāna pāragu,
Jalitvā aggikkhandhova sambuddho parinibbuto.

866. Mahājanā samāgamma pujayitvā tathāgataṃ,
Citaṃ6- katvāna sukataṃ sarīraṃ abhīropayuṃ.

[PTS Page 071] [\q  71/]

867. Sarīrakiccaṃ katvāna dhātuṃ7- tattha samānayuṃ,
Sadevamānusā sabbe buddhathupaṃ akaṃsu te.

868. Paṭhamā kañcanamayā dutiyā’si maṇimayā,
Tatiyā rūpiyamayā catutthā8- phaḷikāmayā.

869. Tathā pañcamiyā nemi9- lohitaṅkamayā ahu,
Chaṭṭhā masāragallassa sabbaratanamayupari.

1. Etadagge ṭhapessati, the ṇeyyaguṇehi, ma 2. Vihārena, ma araṇavihāre dakkhiṇeyye, the 3. Visu ṭhānasu gotamo, the 4. Jalajuttamanāyako, [PTS] se 5. Bhāvesiṃ 6. Citakaṃ, a mu 7. Dhātu, [PTS] 8. Catutthi ma se the
9. Pañca mikācehi, ma [PTS] se tattha pañcamikā ceti, the.

[BJT Page 126] [\x 126/]

870. Jaṅghā maṇimayā āsi vedikā ratanāmayā,
Sababasovaṇṇayo thupo uddhaṃ yojanamuggato.

871. Devā tattha samāgantvā ekato mantayuṃ tadā,
"Mayampi thupaṃ kassāma lokanāthassa tādino.

872. Dhātu āveṇikā natthi sarīraṃ ekapiṇḍitaṃ,
Imambhi buddhathupambhi kassāma kañcukaṃ mayā"

873. Devā sattaratanehi1- aññaṃ vaḍḍhesu yojanaṃ,
Thupo dviyojanubbedho timiraṃ vyapahanti so.

874. Nāgā tattha samāgantvā ekato mantayuṃ tadā,
"Manussā ceva devā ca buddhathupaṃ akaṃsu te.

875. Mā no pamattā assumhā appamattā sadevakā,
Mayampi thupaṃ kassāma lokanāthassa tādino"

876. Indanilaṃ mahānīlaṃ atho jotirasaṃ maṇiṃ,
Ekato sannipatetvā buddhathupaṃ achādayuṃ.

877. Sabbaṃ maṇimayaṃ āsi tāvatā buddhacetiyaṃ,
Tiṃsayojanamu *bbadhaṃ2- ālokakaraṇaṃ tadā.

878. Garuḷā3- ca samāgantvā ekato mantayuṃ tadā,
"Manusā devā nāgā ca buddhāthupaṃ akaṃsu te.

879. Mā no pamattā assumhā appamattā sadevakā,
Mayampi thupaṃ kassā ma lokanāthassa tādino.

880. Sabbamaṇimayaṃ thupe4- akaru’ttarakañcukaṃ, 5-
Yojanaṃ tepi vaḍḍhesuṃ āyataṃ buddhacetiyaṃ.

881. Catuyojanamubbiddho6- buddhathupo virocati,
Obhāseti disā sabbā sataraṃsiva uggato*

[PTS Page 072] [\q  72/]

882. Kumbhaṇḍā ca samāgantvā ekato mantayuṃ tadā,
"Manussā ceva devā ca nāgā ca garuḷā7- tathā

883. Paccekaṃ buddhaseṭṭhassa akaṃsu thupamuttamaṃ,
Mā no pattā assumhā appamattā sadevakā

884. Mayampi thupaṃ kassāma lokanāthassa tādino,
Ratanehi chādayissāma āyataṃ buddhacetiyaṃ.

885. Yojanaṃ tepi vaḍḍhesuṃ āyataṃ buddhacetiyaṃ,
Pañcayojanamubbiddho obhāsate tadā.

*Garūḷā"ti ādayo catasso gāthāyo se [PTS] potthakesu na vijjanti 1. Sattahi rattehi, ma se 2. Mubbiddhaṃ, a mu 3. Kumbhaṇḍā, [PTS] the 4. Sabbaṃ manimayaṃ thupaṃ, ma the 5. Akaruṃ te ca kañcukaṃ, ma se the 6. . Mubbedho, the 7. Nāgā kumbhaṇḍakā, the

[BJT Page 128] [\x 128/]

886. Yakkhā nattha samāgantvā ekato mantayuṃ tadā,
"Manussā devanāgā ca garuḷā kumbhaaṇḍakā.

887. Paccekaṃ buddhaseṭṭhassa akaṃsu thupamuttamaṃ,
Mā no pamattā assumhā appamattā sadevakā.

888. Mayampi thupaṃ kassāma lokanāthassa tādino,
Eḷikāhi1- chādayissāma āyataṃ buddhacetiyaṃ.

889. Yojanaṃ tepi vaḍḍhesuṃ āyataṃ buddhacetiyaṃ,
Cha tyājanāni ubbiddho thūpo obhāsate tadā.

890. Gandhabbā ca samāgantvā ekato mantayuṃ tadā,
"Manujā devatā nāgā kumbhaṇḍā guruḷā tathā

891. Sabbe’kaṃsu3- buddhathupaṃ mayamettha akārakā,
Mayampi thupaṃ kassāma lokanāthassa tādino

892. Vediyo satta katvāna chattamāropayiṃsu te4,
Sabbasoṇṇamayaṃ5- thupaṃ gandhabbaṃ kārayuṃ tadā*

893. Sattayojanamubbiddho thupo obhāsete tadā,
Rattindivā na cāyanti āloko hoti6- sabbadā.

894. Abhībhonti na tassā’hā candasurā satārakā,
Samantā yojanasate padipopi na pajjali.

895. Tena kālena ye keci thupaṃ pujenti mānusā,
Na te thūpamāruhanti ambare ukkhipanti te

896. Devehi ṭhapito yakkho abhīsammata nāmako,
Dhajaṃ vā pupphadāmaṃ vā abhiropeti uttari.

897. Na te passanti taṃ yakkhaṃ dāmaṃ passanti gacchato,
Evaṃ passitvā gacchantā7- sabbe gacchanti suggatiṃ.

898. Visaddhā8- ye pāvavane pasannā ye ca sāsane,
Pāṭibhīraṃ daṭṭhaṭukāmā thūpaṃ pujenti mānusā.

899. Nagare haṃsavatiyā ahosiṃ bhatako9- tadā,
Āmoditaṃ janaṃ disvā evaṃ cintesa’haṃ tadā.

900. "Uḷāro bhagavā he’so10- yassa dhātughata’disā,
Imā ca janatā tuṭṭhākāraṃ kubbantatappakaṃ11-

901. Ahmapi kāraṃ kassāmi lokanāthassa tādino,
Tassa dhammesu dāyādo bhavissāmi anāgate.

1. Phalikaṃ, a mu 2. Kumbhaṇḍāguyahakā tathā, [PTS] garuḷā kumbhāṇḍakā, a mu 3. Kathā, ma [PTS] 4. Yāva jaṅghā akaṃsu te, [PTS] se dhajaṃ chattamakaṃsu te, the 5. Sabbāsocaṇṇayaṃ, [PTS] 6. Ālokā honti, ma 7. Gacchanti, ma 8. Viruddhā, ma the 9. Varako, ma vadako, [PTS] se 10. Neso, ma [PTS] se the 11. Kubbaṃ na tappare, ma the kubbanti tappare, [PTS] *kumbhaṇḍādinaṃ paṭipāṭiyā visadisatā ekaccesu dissati [PTS] se the potthakesu chayojanubbedhatā na vuttā garuḷā ca vajjitā.

[BJT Page 130] [\x 130/]
[PTS Page 073] [\q  73/]

902. Sudhotaṃ rajakenā’haṃ uttareyyapaṭaṃ mama,
Veḷagge ālagetvāna dhajaṃ ukkhīpimbare.

903. Abhīyammatako gayha ambare’hāsi me dhajaṃ,
Vātaritaṃ dhajaṃ disvā vipākaṃ puccha’haṃ dhaje.

904. Tattha cittaṃ pasādetvā samaṇaṃ upasaṅkamiṃ,
Taṃ bhikkhūṃ abhivādetvā vipākaṃ puccha’haṃ dhaje.

905. So me kathesi ānandapitisañajanataṃ mama,
"Tassa dhajassa vipākaṃ anubheṣsasi sabbadā.

906. Hatthi assā rathā patti senā ca caturaṅgini,
Parivāressanti1- taṃ niccaṃ dhajadānassi’daṃ phalaṃ.

907. Saṭṭhi turiyasahassāni bheriyo samalaṅkatā,
Parivāressanti taṃ niccaṃ dhajadānassi’daṃ phalaṃ

908. Chaḷāsitisahassāni nāriyo samalaṅkatā,
Vicittavatthābhaṇā āmuttamaṇikuṇḍalā.

909. Aḷārapamhā hasulā susaṇhā2- tanumajjhimā,
Parivāressanti taṃ niccaṃ dhajadānassi’daṃ phalaṃ
910. Tiṃsa kappasahassāni devaloke ramissasi,
Asitikkhattuṃ devindo devarajjaṃ karissasi.

911. Sahassakkhattuṃ rājā ca cakkavatti bhavissasi,
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhīyaṃ.

912. Kappasatasahassambhī okakāka kulasambhavo,
Gotamo nāma gottena satthā loke bhavissati

913. Delokā cavitvāna sukkamūlena codito,
Puññakammena saṃyutto brahmabandhu bhavissasi.

914. Asitikoṭiṃ chaḍḍhetvā dāse kammakare bahu,
Gotamassa bhagavato sāsane pabbajissasi.

915. Ārādhayitvā sambuddhaṃ gotamaṃ sakyapuṅgavaṃ,
Upavānoti nāmena hessasi satthu sāvako"ti.

916. Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha,
Sumuttasaravegova kilese jhāpayī3- mama.

917. Cakkavattissa santassa catudipissarassa me,
Tiyojanāni sāmantā4- ussīyanti dhajā sadā.

[PTS Page 074] [\q  74/]

918. Satasahasse ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi dhajadānassi’daṃ phalaṃ.

919. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā upavāno thero imā gathāyo abhāsitthāti.
- Upavānattherassāpadānaṃ dutiyaṃ. -

1. Parivārenti, [PTS] 2. Sutthanā, the susaññā, bahūsu 3. Kilesā jhāpitā, the 4. Tīṇi yojana sāmattā, se the

[BJT Page 132] [\x 132/]

23. Saraṇagamaniyattherāpadānaṃ

920. Nagare candavatiyā1- mātupaṭṭhāyako ahuṃ,
Andhā mātā pitā mayhaṃ te posemi ahaṃ tadā.

921. Rahogato nisīditvā evaṃ cintesa’haṃ tadā,
Posento mātāpitare pabbajjaṃ na labhāma’haṃ

922. Tamandhakārapihitā2- tividhaggihi ḍayhare,
Etādise bhatya3- jāte natthi koci vināyako.

923. Buddho loke samuppanno dippati jinasāsanaṃ,
Sakkā uddharituṃ4- attā puññakammeta5- jantunā.

924. Uggayha tīṇi saraṇe pharipuṇṇaṇī gopayiṃ,
Tena kammena sukatena paṭimokkhāmi6- duggati.

925. Nisabho nāma samaṇo buddhassa aggasāvako,
Tamahaṃ upagantvāna saraṇāgamanaṃ gahiṃ.

926. Vassasatasahassāni āyu vijjati tāmade,
Tāvatā saraṇagamanaṃ paripuṇṇaṃ agopayiṃ.

927. Carime vattamānambhi saraṇaṃ taṃ anussariṃ,
Tena kammena sukatena tāvatiṃsaṃ agaccha’haṃ.

928. Devalokagato santo puññakammasamābhito,
Yaṃ desaṃ upagacchāmi7- aṭṭha hetu labhāmahaṃ.

929. Disāsu pujito homi tikkhaphañño bhanāma’haṃ,
Sabbe devā’nuvattanti amitabhegaṃ labhāma’haṃ.

[PTS Page 075] [\q  75/]

930. Suvaṇṇaṇṇo sabbattha paṭikanto bhavāma’haṃ,
Mittānaṃ acalo homi yaso accugagato8- mama.

931. Asitikkhattuṃ devindo devarajjamakārayiṃ,
Dibbaṃ sukhaṃ anubhaviṃ accharāhi purakkhato.

932. Pañcasattatikkhattuñca cakkavatti abhosa’haṃ,
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ.

933. Pacchimabhave sampatte puññakammasamāhito,
Pure sāvatthiyaṃ jāto mahāsalo su aḍḍhake

934. Nagarā nikkhamitvāna dārakehi purakkhato,
Hāsakhiḍḍhāsamaṃgihaṃ9- saṅghārāmaṃ upāgami.

935. Tattha’ddasāsiṃ samaṇaṃ vippamuttaṃ nirūpadhiṃ,
So me dhammadesesi saraṇañaca adāsi me.

1. Bandhumatiyā, se a 2. Mahandhakārapihitā, 3. Bhave, ma se 4. Uttarituṃ, se 5. Puññakāmena, se 6. Pari, [PTS] 7. Upapajjāmi, ma[PTS] se 8. Abbhuggato, ma 9. Sahasā khiḍḍa, se [PTS] *tisaraṇagamaniyattherāpadāna, ma

[BJT Page 134] [\x 134/]

936. So’haṃ sutvāna saraṇaṃ me anussariṃ,
Ekāsane nisīditvā arahattamapāpuṇiṃ.

937. Jātiyā sattavassena arahattaṃ apāpuṇiṃ,
Upasampādesi1- sambuddho guṇamaññā cakkhumā.

938. Aparimeyye ito kappe saraṇāni agacchi’haṃ,
Tato me sukataṃ kammaṃ phalaṃ dassesi me idha.

939. Sugopitaṃ me saraṇaṃ mānasaṃ suppaṇihitaṃtha
Anuśotvā yasaṃ sabbaṃ patetāmbhi acalaṃ padaṃ.

940. Yesaṃ sotāvadhānatthi suṇātha mama bhāsato,
Ahaṃ2- vo kathayissāmi sāmaṃ diṭṭhaṃ padaṃ3- mama.

941. "Buddho loke samuppanno vattate jinasāsanaṃ,
Amatā vāditā bherī sokasallavinodanā.

942. Yathā sakena thāmena puññakkhette anuttare,
Adhikāraṃ kareyyātha phassayissatha4- nibbutiṃ.

943. Paggayha tīṇi saraṇe pañca sīlāni gopiya5,
Buddhe cittaṃ pasādetvā dukkhassantaṃ karissatha.

[PTS Page 076] [\q  76/]

944. Mamopamaṃ karitvāna6- sīlāni parigopiya,
Aciraṃ arahattaṃ vo sabbepi pāpuṇissatha"

945. Tevijjo iddhipatto’mbi cetopariyakovido,
Sāvako te mahāvīra caraṇe7- vandati satthuno.

946. Aparimeyye ito kappe saraṇaṃ buddhassa gacchataṃ,
Duggatiṃ nābhijānāmi saraṇāgamane phalaṃ.

947. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā nisaraṇagamaniyo thero imā gathāyo abhāsitthāti.
- Tisaraṇagamaniyattherassāpadānaṃ8- tatiyaṃ. -

24. Pañcasīlasamādāniyattherāpadānaṃ

948. Nagare candavatiyā bhatako āsa’haṃ tadā,
Parakammāyane yutto pabbajjaṃ labhāma’haṃ.

949. Tamandhakārapihitā9- tividhagagihi10- ḍayahare,
Kena nu kho upāyena visaṃyutto bhave ahaṃ.

950. Deyyadhammo ca me natthi varāko bhatako11- ahaṃ,
Yannunā’haṃ pañcasīlaṃ rakkheyyaṃ paripurayaṃ.

1. Upasampādayī, ma 2. Atthaṃ, se 3. Diṭṭhamidaṃ, [PTS] diṭṭhapadaṃ, se 4. Passayissatha, (sabbattha) 5. Gopaya, se [PTS] 6. Sammā dhammaṃ bhāvetvā, ma
7. Saraṇo, ma ṣe saraṇo, [PTS] 8. Saraṇegamaniya, ma 9. Mahandhakāra pihitā, se 10. Tividhaggi, pi [PTS] 11. Bhatako dukkhito, ma

[BJT Page 136] [\x 136/]

951. Anomadassi1- munino nisabho nāma sāvako,
Tama’haṃ upasaṅkamma pañcasikkhāpada’ggahiṃ.

952. Vassasatasahassāni āyu vijjati tāvade,
Tāvatā pañca sīlāni paripuṇṇāni gopayiṃ.

953. Maccukālambhi2- sampatte devā assāsayanti maṃ,
Ratho sahassassayutto mārisā’yaṃ3- upaṭṭhito.

954. Vattante4- carime citte mama sīlaṃ anussariṃ,
Tena kammena sukatena tātiṃsaṃ agaccha’haṃ.

[PTS Page 077] [\q  77/]

955. Tiṃsakkhattuñca devindo devarajjaṃ akārayiṃ,
Dibbaṃ sukhaṃ anubhaviṃ accharābhi purakkhato.

956. Pañcasattatikkhattuñca cakkavatti ahosa’haṃ,
Papadesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.

957. Devalokā cavitvāna sukkamūlena codito,
Pure vesāliyaṃ jāto mahāsāle suaḍḍhake.

958. Vassupanāyike kāle dippante jinasāsane,
Mātā ca me pitā ceva pañcasikkhāpada’ggahuṃ.

959. Saha sutena’haṃ sīghaṃ mama sīlaṃ anussariṃ,
Ekāsane nisīditvā arahattamapāpuṇiṃ.

960. Jātiyā pañcavasse’haṃ arahattamapāpuṇiṃ,
Upasampādayī buddho guṇamaññāya cakkhumā.

961. Paripuṇṇāni gopetvā pañca sikkhāpadāna’haṃ,
Aparimeyye ito kappe vitipātaṃ na gaccha’haṃ.

962. Svāhaṃ yasamanubhaviṃ tesaṃ silānavāhasā,
Kappakoṭimpi kittento kitteyya ekadesakaṃ.

963. Pañca sīlāni gopetvā tayo hetu labhāmahaṃ,
Dīghāyuto mahābhogo tikkhapañño bhavāma’haṃ.

964. Pakittento5- va sabbesaṃ adhimattañca porisaṃ,
Bhavābhave saṃsaritvā ete ṭhane labhāmahaṃ.

965. Aparimayya sīlesu vattanto jinasāvako, 6-
Bhavesu yadi rajjeyya70 vipāko kidiso bhave.

1. Dasasissa, ma [PTS] se 2. Kāle ca, ma 3. Māriyassa, ma 3. Marisassa, ma 4. Sampatte, [PTS] 5. Saṃkittento, ma [PTS] 6. Vattantā jinasāvakā ma 7. Rajjayyeṃ, ma

[BJT Page 138] [\x 138/]

966. Suciṇṇaṃ me pañcasīlaṃ bhatakena vipassinā,
Tena sīlena’haṃ ajja mocayiṃ1- sabbabandhanaṃ.

967. Aparimeyye ito kappe pañca silāni gopayiṃ,
Duggatiṃ nābhijānāmi pañcasīlāni’daṃ phalaṃ.

968. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pañcasīlasamādāniyo thero imā gathāyo abhāsitthāti.
- Pañcasīlasamādāniyattherassāpadānaṃ catutthaṃ. -

[PTS Page 078] [\q  78/]

25. Annasaṃsāvakattherāpadānaṃ

969. Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ antarāpaṇe,
Tañcanagghiyasaṅkāsaṃ dvattiṃsavaralakkhaṇaṃ.

970. Siddhatthaṃ lokapajjotaṃ appameyyaṃ anopamaṃ,
Alatthaṃ paramaṃ pitiṃ disvā dantaṃ jutindharaṃ.

971. Sambuddhaṃ abhimattetvā2- bhojayiṃ taṃ mahāmuniṃ,
Mahākāruṇiko3- nātho4- anumodi mamaṃ tadā.

972. Tasmiṃ mahākāruṇike parassāsakārake,
Buddhe cittaṃ pasādetvā kappaṃ saggambhi moda’haṃ.

973. Catunavute ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi bhikkhādānassi’daṃ phalaṃ.

974. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā annasaṃsāvako thero imā gathāyo abhāsitthāti.
- Annasaṃsāvakattherassāpadānaṃ pañcamaṃ. -

26. Dhupadāyakattherāpadānaṃ

975. Siddhatthassa bhagavato lokajeṭṭhassa tādino,
Kuṭidhupaṃ5- mayā dinnaṃ vippasannena cetasā.

976. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Sabbesampi piyo homi dhupadānassi’daṃ phalaṃ.

1. Poṭhayiṃ, [PTS] 2. Atināmetvā, abināmetvā, ma se 3. Muni kāruṇiko, [PTS] 4. Loke, ma 5. Kuṭidhupanaṃ, [PTS] se

[BJT Page 140] [\x 140/]

977. Catunavute ito kappe yaṃ dhupaṃ adadiṃ tadā, 1-
Duggatiṃ nābhijānāmi dhupadānassi’daṃ phalaṃ.

978. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā dhupadāyako thero imā gathāyo abhāsitthāti.
- Dhupādāyakattherassāpadānaṃ chaṭṭhaṃ. -

[PTS Page 079] [\q  79/]

27. Pulinapujakattherāpadānaṃ

979. Vipassissa bhagavato bodhiyā pādaputtame,
Purāṇapulinaṃ chaḍḍetvā suddhaṃ pulinamākiriṃ.

980. Ekanavute ito kappeyaṃ pulinamadāsa’haṃ,
Duggatiṃ nābhijānāmi pulinadānassi’daṃ phalaṃ

981. Tipaññāse2- ito kappe rājā āsiṃ janādhibhu,
Mahāpulina nāmena3- cakkavatti mahabbalo.

982. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pulinapujako thero imā gathāyo abhāsitthāti.
- Pulinapujakattherassāpadānaṃ satatamaṃ. -

28. Uttariyattherāpadānaṃ

983. Candabhāgānaditire suṃsumāro ahaṃ tadā,
Sagocarappasuto’haṃ4- tadititthaṃ agañacha’haṃ.

984. Siddhattho tambhi samaye sayambhu aggapuggalo,
Nadiṃ taritukāmo so nadititthaṃ upāgami.

985. Upāgate ca5- sambuddhe ahampi tatthu’pāgamiṃ,
Upagantvāna sambabuddhaṃ imaṃ vācaṃ udirayiṃ.

986. Abhirūha mahāvīra tāressāmi ahaṃ tuvaṃ,
Pettikaṃ visayaṃ mayhaṃ anukampa mahāmune.

987. Mama uggajjanaṃ sutvā abhirūhi mahāmuni,
Haṭṭho haṭṭhena cittena tāresiṃ lokanāyakaṃ.

988. Nadiyā pārime tīre siddhattho lokanayako,
Assāsesi mamaṃ tattha amataṃ pāpuṇissasi.

1. Yaṃ dhupanamadāsa’haṃ, ma se 2. Tiṃsatime, ma 3. Mahāpulino, [PTS] se 4. Sabhojana, se [PTS] 5. Upāgatambhi

[BJT Page 142] [\x 142/]

989. Tamhā kāyā cavitvāna devalokaṃ agacachahaṃ,
Dibbaṃ sukhaṃ anubhaviṃ accharābhi purakkhato.

990. Sattakkhattuñca devindo devarajjaṃ akasa’haṃ,
Tīṇikkhattuṃ cakkavatti mabhiyā issaro ahuṃ.

[PTS Page 080] [\q  80/]

991. Vivekamanuyutto’haṃ nipako ca susaṃvuto,
Dhāremi antimaṃ dehaṃ sammāsambuddhasāsane.

992. Catunavute ito kappe tāresiṃ yaṃ narāsabhaṃ,
Duggatiṃ nābhijānāmi tāraṇāya1- idaṃ phalaṃ.

993. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā uttariyayo2- thero imā gathāyo abhāsitthāti.
- Uttariyattherassāpadānaṃ3- aṭṭhamaṃ. -

29. Ekañajalikattherāpadānaṃ

994. Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ antarāpaṇe,
Vipassiṃ satthavāhaggaṃ naraviraṃ vinayakaṃ.

995. Adantadamakaṃ4- tādiṃ mahāvādiṃ mahāmatiṃ5,
Disvā pasanno sumano ekañcalaṃmakāsa’haṃ

996. Ekanavute ito kappe yamañajaliṃ kariṃ6- tadā,
Duggatiṃ nābhijānāmi bhikkhādānassi’daṃ phalaṃ.

997. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ekañjaliko thero imā gathāyo abhāsitthāti.
- Ekañajalikattherassāpadānaṃ navamaṃ. -

30. Khomadāyakattherāpadānaṃ

998. Nagare bandhumatiyā ahosiṃ vāṇijo tadā,
Tene’va dāraṃ posemi ropemi bījasampadaṃ.

999. Rathiyaṃ paṭipannassa vipassissa mahesino,
Ekaṃ khomaṃ mayā dinnaṃ kusalatthāya satthuno.

1. Taraṇāya, ma [PTS] se 2. Uttiro, ma uttiyo, [PTS] 3. Uttira, ma uttiya [PTS] 4. Damanaṃ, ma [PTS] daminaṃ, se 5. Mahāmuniṃ, [PTS] 6. Añajalimakariṃ, ma

[BJT Page 144] [\x 144/]
[PTS Page 081] [\q  81/]

1000. Ekanavute ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi bhikkhādānassi’daṃ phalaṃ.

1001. Sattavise ito kappe eko sindhavasandano,
Sattaratanasampanenā catudipambhi issaro.

1002. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā khomadāyako thero imā gathāyo abhāsitthāti.
- Khomadāyakattherassāpadānaṃ dasamaṃ. -

Uddānaṃ:
Subhūti upavāno ca saraṇo silagāhako,
Antasaṃsāvako dhupo pulino uttariyena1- ca.
Añajali khomadāyi ca daseva tatiye gaṇe,
Pañcāsiti sataṃ vuttā gāthāyo sabbapiṇḍitā. - Subhūtivaggo tatiyo -