[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 162] [\x 162/]
[PTS Page 091 [\q  91/] 

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
 Upālivaggo

41. Bhāgineyyaupālittherāpadānaṃ.

1116. Khiṇāsamasahassehi parivuto lokanāyako,
Vivekamanuyutto so gacchate paṭisallituṃ.

1117. Ajitena nivattho’haṃ tidaṇḍaparidhārako1-,
Bhikkhusaṃghaparibbuḷahaṃ addasaṃ lokanāyakaṃ.

[PTS Page 092] [\q  92/]

1118. Ekaṃsaṃ ajinaṃ katvā sire katvāna añjaliṃ,
Sambuddhaṃ abhivādetvā santhaviṃ lokanāyakaṃ:

1119. "Yathāṇḍajā ca saṃsedā opapāti jalābujā,
Kākādipakkhino sabbe antaḷikkhavarā sadā2-

1120. Ye keci pāṇabhūtatthi saññino vā asaññino,
Sabbe te tava ñāṇambhi anto honti samogadhā.

1121. Gandhā ca pabbateyyā ye bhimavantanaguttame,
Sabbe te tava silambhi kalāya3- pi na yujjare.

1122. Mohandhakārapakkhanno ayaṃ loko sadevako,
Tava ñāṇampi jotante andhakārā vidhaṃsitā.

1123. Yathā atthaṅgate suriye honti sattā tamogatā,
Evaṃ buddho anuppanne hoti loko tamogato4-

1124. Yathodayanto ādicco vinodeti tamaṃ sadā,
Tatheva tvaṃ buddhaseṭṭha viddhaṃsesi tamaṃ sadā.

1125. Padhāpabhitatto’si buddho loke sadevake,
Tava kammābhiraddhena tosesi janataṃ bahuṃ"

1126. Taṃ sabbaṃ anumodivo padumuttaro mahāmuni,
Nabhaṃ abbhuggami dhīro haṃsarājā’va ambare.

1127. Abbhuggantvāna sambuddho mahesi padumuttaro,
Antaḷikkhe ṭhito satthā imā gāthā abhāsatha:

1128. "Yadi’daṃ thavitaṃ ñāṇaṃ opammehi samāyutaṃ,
Tamahaṃ kittayissāmi suṇātha mama bhāsato.

1129. Aṭṭhārasakkhattuṃ so devarājā bhavissati,
Pathavyā rajjaṃ tisataṃ vasudhaṃ āvasissati.

1130. Pañcavisatikkhattuñca cakkavatti bhavissati,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.

1131. Kappasatasahassambhi okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.

1. Dhāraṇe, se parivāreṇo, [PTS] 2. Antaḷikkhe padesagā, [PTS] 3. Kālāyo, se [PTS] 4. Honti lokā tamogatā, se

[BJT Page 164] [\x 164/]

1132. Tusitā hi cavitvāna sukkamūlena codito,
Bhino’va jātiyā santo upāli nāma hessati.

[PTS Page 093] [\q  93/]

1133. So ca pacchā pabbajitvā virājetvāna pāpakaṃ,
Sabbasave pariññāya nibbāyissatanāsavo.

1134. Tuṭṭho ca gotamo buddho sakyaputto mahāyaso,
Vinayādhigataṃ taṃ sa etadagge ṭhapessati"

1135. Saddhāyāhaṃ pabbajito katakicco anāsavo,
Sabbāsave pariññāya viharāmi anāsavo.

1136. Bhagavā cānukampi maṃ vinaye’haṃ visārado,
Sakakammābhiraddho ca vihārāmi anāsavo.

1137. Saṃvuto pātimokkhambhi indriyesu ca pañcasu, .
Dhāremi vinayaṃ sabbaṃ kevalaṃ ratanākaraṃ.

1138. Mamañca guṇamaññāya satthā loke anuttaro,
Bhikkhusajaṃghe nisīditvā etadagge ṭhapesi maṃ

1139. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā upāli thero imā gathāyo abhāsitthāti.
- Bhāgineyyaupālittherassa1- apadānaṃ paṭhamaṃ. -

42. Soṇakoṭikaṇṇa2-ttherāpadānaṃ

1140. *Anomadassimunino lokajeṭṭhassa tādino,
Sudhāya lepanaṃ katvā caṅkamaṃ kārayiṃ ahaṃ.

1141. Nānāvaṇṇehi pupphehi caṅkamaṃ santhariṃ ahaṃ,
Ākāse vitānaṃ katvā bhojasiṃ buddhamuttamaṃ.

1. Bhāgineyyaupālittherassa, aṭṭhakathā; sihalakkharamuddita potthake "bhāgineyya" iti na dissate.
2. "Kuṭikaṇṇa" itipi pātho.
*. Ito paṭṭhāya dissamānaṃ apadānaṃ soṇakeṃḷiyavessattherassāti sihalakkharamuddita apadānapāḷiyaṃ ca soṇakoḷivisattherassāni marammakkharamudditāpadānapāḷiyaṃ ca āgacchati. Theragāthaṭṭhakathāyampi imā gāthā kolivisattheracarite nicesitā. Apadānaṭṭhakathā cariyo pana apadānamidaṃ soṇakoṭikaṇṇattherassāni ca so thero koliyarājavajase jāno ti ca dassesi so panāyaṃ thero soṇo koḷiviso vā soṇo kuṭikaṇṇo vā bhavatu ayaṃ ambhākaṃ bhagavato sāsane etadaggaṭṭhānaṃ labhi’ti apadānapāḷiyā eva viññāyate. Āraddhaviriyānaṃ aggataṃ gato soṇo kolivisatthero campānagare vessakule jāto ’ni ca kalyāṇavākkaraṇānaṃ aggaṭṭhānappatto koṭikaṇṇatthero avantijanapade kāḷiyā nama seṭṭhihariyāya kucchimbhi uppanno’ti ca mahāvaggapāḷi manorathapuraṇiādihi pāmāṇikehi gatthehi suvisadaṃ pākaṭi bhavati. Apadānapāḷiyaṃ ekunacattāḷisatime vaggedisasamānaṃ soṇakoṭivisattherassa apadānaṃ pana manorathapuraṇiyā dassitena āraddhaviriyānaṃ aggataṃ gatassa soṇakoḷivisattherassa caritte saddhiṃ sameti. Tasmāidaṃ (42) apadānaṃ apadānaṭṭhakathāyaṃ dissamānassa soṇassa koṭikaṇṇattherassevā’ti avagantabbaṃ.

[BJT Page 166] [\x 166/]

1142. Añajalimpaggahetvāna abhivādetvāna subbataṃ,
Dighasālaṃ bhagavato niyyādesamahaṃ tadā.

1143. Mama saṅkappamaññāya satthā loke anutataro,
Paṭiggahesi bhagavā anukampāya cakkhumā.

1144. Paṭiggahetvā sambuddho dakkhiṇeyyo sadevake,
Bikkhusaṃghe nisīditvā imā gāthā abhāsatha:

1145. "Yo so haṭṭhena cittena dighasālaṃ akāsi1- me,
Tamahaṃ kittayissāmi suṇātha mama bhāsato.

[PTS Page 094] [\q  94/]

1146. Imassa maccukālambhi puññakammasamaṅgino,
Sahassayutta’ssaratho upaṭṭhassati tāvade,

1147. Tena yānena’yaṃ poso devalokaṃ gamissati,
Anumodissare devā sampate kusale bhave.

1148. Mahārahaṃ vyamhaseṭṭhaṃ ratanamattikalepanaṃ2,
Kuṭāgāravarūpetaṃ vyambhaṃ ajjhavasissati.

1149. Tiṃsa kappasahassāni devaloke ramissati,
Pañcavisati kappāni devarājā bhavissati.

1150. Sattasattatikkhattuñca cakkavatti bhavissati.
Yasodhara sanāmā3- te sabbepi ekanāmakā.

1151. Dve sampatti anubhotvā cinitvā4-puññasañcayaṃ,
Aṭṭhavisatikappambi cakkavatti bhavissati

1152. Tatrāpi vyamhaṃ pavaraṃ vissakammena māpitaṃ,
Dasasaddāvicittaṃ taṃ puramajjhivasissati.

1153. Aparimeyye ito kappe bhumipālo mahiddhiko;
Okkāko nāma nāmena rājā raṭṭhe bhavissati.

1154. Soḷasitthisahassānaṃ sabbāsaṃ pavarā ca sā5,
Abhijātā khattiyāni tava putte janessati

1155. Tava putte janetvāna khattiyāni marissati,
Taruṇi ca piyā6- aññā* mahesittaṃ karissati.

1156. Okkākaṃ tosayitvāna varaṃ kaññā7- labhissati,
Varaṃ laddhānaṃ8- sā kaññā putte pabbajayissati.

1157. Pabbājitā ca te sabbe gamissanti taguttamaṃ,
Jātibhedabhayā sabbe bhaginihi saṃvasissare9-

1158. Ekā ca kaññā vyadhihi bhavissati parikkhatā10-
Mā no jāti pabhijja’ ti nikkhiṇissanti khattiyā.

1159. Khattiyo niharitvāna tāya saddhiṃ vasisasati,
Bhavissati tadā bhedo okkākakulasambhavo.

1. Adāsi, the se machasaṃ 2. Ratanabhittisamujjalaṃ, the 3. Samānā, simu 4. Vaḍḍhetvā si mu 5. Yā, the sāyā 6. Sāsiyā, the *kaññā, machasaṃ 7. Kaññaṃ, the 8. Varaladadhā, the 9. Vasissare, machasaṃ [PTS] 10. Purakkhatā, [PTS] se syā

[BJT Page 168] [\x 168/]
[PTS Page 095] [\q  95/]

1160. Tesaṃ pajā bhavissanti kolāyā nāma jātiyā,
Tattha mānusakaṃ bhogaṃ anubossantanappakaṃ.
.
1161. Tamhā kāyā cavivona devalokaṃ gamissati,
Tatrāpi pavaraṃ vyambhaṃ vindissati1- manoramaṃ.

1162. Devalokā cavitvāna sukkamūlena codino,
Āgantvāna manussattaṃ soṇo nāma bhavissati.

1163. Āraddhaviriyo pabhitatto padahaṃ satthu sāsane,
Sabbāsave pariññāya nibbāyissanatāsavo.

1164. Anantadassi2- bhagavā gotamo sakyapuṅgavo,
Visesaññu mahāvīro aggaṭṭhāne ṭhapessati"

* ---

1165. Uttame damathe3- danto cittaṃ me suppaṇihitaṃ,
Bhāro me obhito sabbo nibbuto’mhi anāsavo.

1166. Aṃgiraso mahānāgo abhijātova kesarī,
Bhikkhusaṃghe nisīditvā etadagge ṭhapesi maṃ.

1167. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā soṇo koṭikaṇṇo thero imā gathāyo abhāsitthāti.
- Soṇakoṭikaṇṇattherassa apadānaṃ dūtiyaṃ. -

43. Kāḷigodhāputtabhaddiyattherāpadānaṃ

1168. Padumuttarasambuddhaṃ mettacittaṃ mahāmuniṃ,
Upeti janatā sabbā sabbalokagganāyakaṃ.

1169. Vattha ṃsenāsanaṃ ceva5- āmisaṃ pānabhojanaṃ,
Dadanti satthuno sabbe puññakkhette anuttare

[PTS Page 096] [\q  96/]

1170. Ahampi dānaṃ dassāmi devadevassa tādino,
Buddhaseṭṭhaṃ nimantetvā saṃghampi ca anuttaraṃ.

1171. Uyyojitā mayā cete nimantesuṃ tathāgataṃ,
Kevalaṃ bhikkhusaṅghañca puññakkhettaṃ anuttaraṃ.

1. Labhissati, the machasaṃ 2. Atthadassi, se the *"vuṭṭhāmbhi deve caturaṅgulambhi - tiṇe anilerita aṅgaṇambhi, ṭhātvāna yogassa payuttatādino - tatottariṃ pajaragatā na vijjati" dissate cāyaṃ gāthā maramma chaṭṭhasaṅgiti potthake. Theragāthaṭṭhakathāyaṃ pana "vaṭṭambhi deve caturaṅgule patite anileritāpādapasampaghuṭṭhe, jhane ratassappasussata tādino tato rati paramatarā na vijjati"ti gāthā āgatā tathāpissā ḷuttha ucitanā natthi. 3. Uttamena damathena, te 4. Bhadadiyattherāpadānaṃ, sī mu 5. Satatukañcabaddhakañca, machasaṃ [PTS] padakaṃ, se sattukañca pavākañca, syā

[BJT Page 170] [\x 170/]

1172. Satasahassa1- pallaṅkaṃ sovaṇṇaṃ goṇakatthataṃ,
Tulikā paṭalikāya2- khomakappāsikehi3- ca,
Mahārahaṃ paññapesiṃ āsanaṃ buddhayuttakaṃ.

1173. Padumuttaro lokavidu devadevo narāsabho,
Bhikkhusaṃghaparibbuḷho mama dvāraṃ upāgami.

1174. Paccuggantvāna sambuddhaṃ lokanāthaṃ yasassinaṃ,
Pasannacitto sumāno atināmayiṃ sakaṃ4- gharaṃ.

1175. Bhikkhunaṃ satasahassaṃ buddañca lokanāyakaṃ,
Pasannacitto sumano paramannena tappayiṃ.

1176. Padumuttaro lokavidu āhutinaṃ paṭiggaho,
Bhikkhusaṃghe nisīditvā imā gāthā abhasatha:

1177. "Yenidaṃ āsanaṃ dinnaṃ sovaṇṇaṃ goṇakatthataṃ,
Tamahaṃ kittayisasāmi suṇātha mama bhāsato.

1178. Catusattatikkhattuṃ so devarajjaṃ karissati,
Anubhossati sampattiṃ accharāhi purakkhato

1179. Padesarajjaṃ sahassaṃ vasudhaṃ āvasissati,
Ekapaññasakkhattuñca cakakvatti bhavissati.

1180. Sabbāsu bhavayonisu uccākuli5- bhavissati,
So ca pacchā pabbajitvā sukkamūlena codito,
Bhaddiyo nāma nāmena hessati satthusāvako"

1181. Vivekamanuyutto’mhi pantasenanivāsahaṃ,
Phalañcādhigataṃ sabbaṃ catta6-kelayo’mhi ajaja’haṃ.

1182. Mama sabbaṃ abhiññāya sababaññu lokanāyako,
Bhikkhusaṃghe nisīditvā etadagge ṭhapesi maṃ.

1183. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

[PTS Page 097] [\q  97/]

Itthaṃ sudaṃ āyasmā bhaddiyo kāḷigodhāya thero imā gathāyo abhāsitthāti.
- Kāḷigodhāputassa bhaddiyattherassa apadānaṃ tatiyaṃ. -

1. Sahassa, [PTS] se 2. Paṭalikā ca, the 3. Kappāsikepi, the 4. Atināmayitaṃ, the saṃgharaṃ, machasaṃ 5. Kulinova, the 6. Bhinna, the

[BJT Page 172] [\x 172/]

44. Santiṭṭhāpakattherāpadānaṃ

1184. Araññe kuṭikaṃ katvā vasāmi pabbatantare,
Lābhālābhena santuṭṭho yasena ayasena ca.

1185. Padumuttaro lokavidu āhutitaṃ paṭiggaho,
Visisatasahassehi āgacchi mama sanatikaṃ.

1186. Upāgataṃ mahāvīraṃ jalajuttaranāmakaṃ,
Tiṇasattharaṃ paññapetvā adāsiṃ satthuno ahaṃ.

1187. Pasannacitto sumano āmaṇḍaṃ pāniyañca’haṃ,
Adāsiṃ ujubhūtassa vippasannena cetasā.

1188. Satasahasse ito kappe1- yaṃ dānadadiṃ tadā,
Duggatiṃ nābhijānāmi āmaṇḍassa idaṃ phalaṃ.

1189. Ekatāḷisakappambhi eko āsiṃ arindamo,
Sattaratanasampanno cakkavatti mahabbalo.

1190. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sanniṭṭhāpako2- thero imā gathāyo abhāsitthāti.
- Sanniṭapakattherassa apadānaṃ catutthaṃ. -

45. Pañcahatthiyattherāpadānaṃ

1191. Sumedho nāma sambuddho gacchate antarāpaṇe,
Okkhittacakkhu3- mitabhāṇi satimā saṃvutindriyo.

1192. Pañca uppalahatthāni āvalatthaṃ ahaṃsu4- me,
Tena buddhaṃ apūjesiṃ pasanto sehi pāṇihi.

[PTS Page 098] [\q  98/]

1193. Āropitā ca te pupphā chadanaṃ āsu5- satthuno,
Saṃsāviṃsu6- mahānāgaṃ sissā ācariyaṃ yathā.

1194. Tiṃsakappasahassamhi yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānami buddhapūjāyidaṃ phalaṃ.

1195. Ito visakappasate ahesuṃ pañca khattiyā,
Hatthiyā nāma nāmena cakkavatti mahabbalā.

1196. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pañcahatthiyo thero imā gathāyo abhāsitthāti.
- Pañcahattiyattherassa apadānaṃ catutthaṃ. -

1. Ito kappasatasahasse, se 2. Sannidhāpako, sī mu 3. Khitta cakkhu, (sabbattha) 4. Ācelatthamakāsi, [PTS] se 5. Assa, machasaṃ [PTS] se assu, a 6. Samādhiṃsu, machasaṃ

[BJT Page 174] [\x 174/]

46. Padumacchadaniyattherāpadānaṃ

1197. Nibbute lokanāthambhi vipassimhaggapuggalo,
Suphullaṃ padumaṃ gayha citakamāropayiṃ ahaṃ1-

1198. Āropite ca citake cehāsaṃ nabhamuggami,
Ākāsacchadanaṃ katvā citakambhi adhārayiṃ2-

1199. Ekanavute ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

1200. Sattatāḷisito kappe padumissaranāmako,
Cāturanto vijitāvi cakkavatti mahabbalo.

1201. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā padumacchadaniyo thero imā gathāyo abhāsitthāti.
- Padumacchadaniyattherassa apadānaṃ chaṭṭhaṃ. -

47. Sayanadāyakattherāpadānaṃ

1202. Siddhatthassa bhagavato mettacittassa tādino,
Sayanaggaṃ mayā dinanaṃ dussabhaṇḍehi atthataṃ.

1203. Paṭiggahesi bhagavā kappiyaṃ sayanāsanaṃ,
Uṭṭhāya āsanā tamhā vehāsaṃ uggami jino.

[PTS Page 099] [\q  99/]

1204. Catunavute ito kappe yaṃ sayanamadāsahaṃ,
Duggatiṃ nābhijānāmi sayanadānassidaṃ3- phalaṃ.

1205. Ekapaññāsito kappe varuṇo4- devasavahayo,
Sattaratanasampanno cakkavatti mahabbalo.

1206. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sayanadāyako thero imā gathāyo abhāsitthāti.
- Sayanadāyakattherassa apadānaṃ sattamaṃ. -

48. Caṅkamadāyakattherāpadānaṃ

1207. Atthadassa munino lokajeṭṭhassa tādino,
Iṭṭhakāhi cinitvāna caṅkamaṃ kārayiṃ ahaṃ.

1208. Uccato pañcaratanaṃ caṅkamaṃ sādhu māpitaṃ,
Āyāmato hatthasataṃ bhāvaniyaṃ5- manoramaṃ.

1209. Paṭiggahesi bhagavā atthadassi naruttamo,
Hatthena pulinaṃ gayha imā gāthā abhāsatha:

1. Tadā, sīmu 2. Adhārayi, sī mu 3. Sayanassa idaṃ, machasaṃ 4. Carako, machasaṃ 5. Bhāvaniyyaṃ machasaṃ

[BJT Page 176] [\x 176/]

1210. "Iminā pulinadānena caṅkamaṃ sukatena ca,
Sattaratanasampannaṃ pulinaṃ anubhossati.

1211. Tīṇikappāni devesu devarajjaṃ karissati,
Anubhossati sampattiṃ accharāhi purakkhato.

1212. Manussalokaṃ āgantvā rājā raṭṭhe bhavissati,
Tikkhattuṃ cakkavatti ca mabhiyā so bhavissati"

1213. Aṭṭhārase kappasate yaṃ kammamakariṃ tadā.
Duggatiṃ nābhijānami caṅkamassa idaṃ phalaṃ

1214. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā caṅkama1-dāyako thero imā gathāyo abhāsitthāti.
- Caṅkamadāyakattherassa* apadānaṃ aṭṭhamaṃ. -

[PTS Page 100] [\q 100/]

49. Subhaddattherāpadānaṃ

1215. Padumutaro lokavidu āhutinaṃ paṭiggaho,
Janataṃ uddharitvāna nibbāyati mahāyaso.

1216. Nibbāyante ca sambuddhe dasasahassī pakamapatha, 2-
Janakāyo mahā āsi devā sannipatuṃ.

1217. Vandanaṃ pūjayitthāna3- nagara4- mallikābhi ca,
Haṭṭho haṭṭhena cittena ālepesiṃ5- naruttamaṃ.

1218. Mama saṅkappamaññāya satthā loke anuttaro,
Nipannakova sambuddho imā gāthā abhāsatha:

1219. "Yo me pacchimake kāle gandhamālyena6- chādayī,
Tamahaṃ kittayissāmi suṇātha mama bhāsato.

1220. Ito cuto ayaṃ poso tusitakāyaṃ gamissati,
Tattha rajjaṃ karitvanā nimmānaṃ so gamissati.

1221. Eteneva upāyena datvā malyaṃ7- varuttamaṃ,
Sakakammābhiraddho so sampattiṃ anubhossati.

1222. Punāpi tusite kāye nibbattisastayaṃ naro,
Tamhā kāyā cavitvāna manussattaṃ gamissati.

1223. Sakyaputto mahānāgo aggo loke sadevake,
Bodhayitvā bahu satte nibbāyissati cakkhumā.

1. Caṅkamanā, machasaṃ se 2. Dahasahasasikampatha, machasaṃ 3. Purayitvāna, sīmu machasaṃ 4. Tagarā, machasaṃ 5. Aropesiṃ, se syā āropayiṃ machasaṃ 6. Mālena, machasaṃ mallena, syā 7. Mālaṃ, machasaṃ mallā, syā *caṅkamanadāyakattherassa, machasaṃ

[BJT Page 178] [\x 178/]

1224. Pabbajjupagato1- santo sukkamūlena codito,
Upasaṅkamama sambuddhaṃ pañahaṃ pucchissati tadā.

1225. Hāsayitvāna2- sambuddho sabbaññu lokanayako,
Puññakammaṃ pariññāya saccāni vicarissati.

1226. Āraddho ca ayaṃ pañeha tuṭṭho ekaggamānaso,
Satthāraṃ abhivādetvā pabbajjaṃ yāvayissati.

1227. Pasannamānasaṃ disvā sakkammena tositaṃ,
Pabbājessati so buddho aggadhammassa kovido.

1228. Vāyamitvāna’yaṃ poso sammāsambuddhasāsane,
Sabbāsave pariññāya nibbāyissatanāvo".
(Pañcamahāṇavāraṃ. )

[PTS Page 101] [\q 101/]

1229. Pubbakammena saṃyutto ekaggo susamābhito,
Buddhassa oraso putto dhammajo’mbhi sunimmito.

1230. Dhammarājaṃ upāgamma3- āpucchiṃ pañahamuttamaṃ,
Kathayanto ca me pañahaṃ dhammasotaṃ upānayī.

1231. Tassāhaṃ dhammamaññāya vihāsiṃ sāsane rato,
Sabbāseve pariññāya viharāmi anāsavo.

1232. Satasahasse ito kappe jalajuttaranāyako,
Nibbāyi anupādāno dipo’va telasaṅkhayā.

1233. Sattayojanikaṃ āsi thupañca ratanāmayaṃ,
Dhajaṃ tattha apūjesiṃ sabbabhaddaṃ manoramaṃ.

1234. Kassapassa ca buddhassa tisso nāmaggasāvako,
Putto me oraso āsi dāyado jinasāsane.

1235. Tassa bhanena manasā vācaṃ bhāsiṃ abhaddakaṃ,
Tena kammavipākena pacchime addasaṃ jinaṃ4-,

1236. Upavattane sālavane pacchime sayane muni,
Pabbājesi mahāvīro hito kāruṇiko jino.

1237. Ajjeva’dāni pabbajā ajjeva upasampadā,
Ajjeva parinibbāṇaṃ sammukhā dipaduttame.

1238. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā subhaddo thero imā gathāyo abhāsitthāti.
- Subhaddattherassa apadānaṃ navamaṃ. -

1. Tadāsopagato, sīmu machasaṃ 2. Bhāsayitvāna, se [PTS] 3. Upāgantvā, [PTS] 4. Pacchā me āsi bhaddakaṃ, machasaṃ se

[BJT Page 180] [\x 180/]

50. Cundattherāpadānaṃ

1239. Siddhatthassa bhagavato lokajeṭṭhassa tādino,
Agghiyaṃ kārayitvāna jātipupphehi chādayi.

1240. Niṭṭhāpevona taṃ pupphaṃ buddhassa upanāmayiṃ,
Pupphāvasesaṃ paggayha buddhassa abhiropayiṃ.

[PTS Page 102] [\q 102/]

1241. Kañcanagaghiyasaṅkāyaṃ buddhaṃ lokagganāyakaṃ,
Pasannacitto sumano pupphagaghiyamupānayiṃ.

1242. Vitiṇṇakaṅkho sambuddho tiṇṇoghehi purakkhato,
Bhikkhusaṃghi nisīdivo imā gāthā abhāsatha:

1243. "Dibbagandhaṃ pavāyantaṃ yo me pupphagghiyaṃ adā,
Tamahaṃ nittayissāmi suṇātha mama bhāsato.

1244. Ito cuto ayaṃ peso devasaṃghapurakkhato,
Jātipupphehi parikiṇṇo devalokaṃ gamissati.

1245. Ubbiddhaṃ bhagavanaṃ tassa sovaṇṇañca maṇimayaṃ,
Vyamhaṃ pātubhavissati puññakammappabhāvitaṃ.

1246. Catusattatikkhattuṃ so devarajjaṃ karissati,
Anubhossati sampattiṃ accharāhi purakkhato.

1247. Pathavyā rajjaṃ tisataṃ vasudhaṃ āvasissati,
Pañcasattanikkhattuñca accharābhi purakkhato.

1248. Dujjayo nāma nāmena hessati manujādhipo,
Anubhotvāna taṃ puññaṃ sakakammaṃ apassito.

1249. Vinipātaṃ aganvāna1- manussattaṃ gamissati,
Hiraññassa ca nicitaṃ koṭisatamanappakaṃ.

1250. Nibbattissati yonimbhi2- brāhmaṇe3- so bhavissati,
Vaṅgattassa suto sāriyā oraso piyo.

1251. So ca pacchā pabbatvā aṅgirasassa sāsane,
Culavundo’ti nāmena hessati satthu sāvako.

1252. Sāmaṇero’va so santo khiṇāsavo bhavissati,
Sabbāsave pariññāya nibbāyissatanāsavo"

1253. Upaṭṭhahiṃ mahāvīraṃ aññe ca pesale bahu,
Bhātaraṃ ce cupaṭṭhāsiṃ uttamatthassa pattiyā.

1254. Bhātaraṃ me upaṭṭhitvā dhātu pattambhi opiya,
Sambuddhaṃ upanāmesiṃ lokajeṭṭhaṃ narāsabhaṃ.

1. Āgantvā, [PTS] 2. Lokambhi, [PTS] 3. Brāhmaṇo, machasaṃ [PTS]

a mahā āsi3- asaniyā phalantiyā.

1284. Tenevāsanivegena ta

1255. Ubho hatthehi paggayha buddho loke sadevake,
Saṃdassayanto taṃ dhātuṃ kittayī aggasāvakaṃ.

1256. Cittaṃ ca suvimuttaṃ me saddhā mayhaṃ patiṭṭhitā,
Sabbāsave pariññāya viharāmi anāsavo.

1257 Paṭisambhidā catasse ca vimokkhāpi ca phassito,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā cundo thero imā gathāyo abhāsitthāti.
- Cundattherassa apadānaṃ dasamaṃ. -

Uddānaṃ:
Upāli soṇo bhaddiyo santiṭṭhāpaka1- hatthiyo,
Gāthā sḷisaṃ catasso ca taduttari. - Upālivaggo pañcamo