[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 182] [\x 182/]
[PTS Page 103] [\q 103/] 

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
 Vijanivaggo  
51. Vidhupanāyakattherāpadānaṃ

1258. Padumuttarabuddhassa lokajeṭṭhassa tādino,
Vijanikā2- mayā dinnā didapadindassa tādino.

1259. Sakaṃ cittaṃ pasādetvā paggahetvāna añjaliṃ,
Sambuddhaṃ abhivādetvā pakkāmiṃ uttarāmukho.

1260. Vijaniṃ paggahetvāna satthā loke anuttaro, 3-
Bhikkhusaṃghe ṭhito santo imaṃ gāthaṃ abhāsatha:

1261. "Iminā vijanidānena cittassa paṇidhihi ca,
Kappānaṃ satasahassaṃ vinipātaṃ na gacchati"

1262. Āraddhaviriyo pahitatto cetoguṇasamāhito,
Jātiyā pattavasso’haṃ arahattamapāpuṇiṃ.

1263. Saṭṭhakappasahassambhi vijamānasanāmakā4,
Soḷasā’siṃsu rājāno cakkavatti mahabbalā.

[PTS Page 104] [\q 104/]

1264. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā vidhupanadāyako thero imā gathāyo abhāsitthāti.
- Vidhupanadāyakattherassa apadānaṃ paṭhamaṃ. -

1. Sannidhāpaka, se 2. Bijanikā, machasaṃ 3. Santhā lokagganāyako, machasaṃ
4. Vijanāmasamānakā, se bijamānasanāmakā, machasaṃ

[BJT Page 184] [\x 184/]

52. Sataraṃsikattherāpadānaṃ

1265. Ucciyaṃ1- selamāruya nisīdi purisuttamo,
Pabbatassāvidurambhi brāhmaṇo mantapāragu.

1266. Upaviṭṭhaṃ mahāvīraṃ devadevaṃ narāsabhaṃ,
Añajalimpaggahetvāna satthaviṃ lokanāyakaṃ:

1267. "Esa buddho mahāvīro varadhammappakāsako,
Jalani aggikhandho’va bhikkhusaṃghapurakkhato.

1268. Mahāsamuddo ’vakkhobho aṇṇavo’va duruttaro,
Migarājā’vasambhito dhammaṃ deseti cakkhumā"

1269. Mama saṅkappamaññāya padumuttaranāyako,
Bhikkhusaṃghe ṭhito satthā imā gāthā abhāsatha:

1270. "Yenāyaṃ añajali dinno buddhāseṭṭho ca thomitato,
Tiṃsakappasahassāni devarajjaṃ karissati.

1271. Kappasatasahassambhi aṃgirasasanāmako,
Vivattacchaddo2- sambuddho uppajjissati tāvade.

1272. Tassa dhammesu dāyado oraso dhammanimmito, .
Sataraṃsiti nāmena arahā so bhavissati"

1273. Jātiyā sattavasso’haṃ pabbajiṃ anagāriyaṃ,
Sataraṃsi’mbhi nāmena pabhā niddhāvate mama.

1274. Maṇḍape rukkhamule vā jhāyī jhānarato ahaṃ,
Dhāremi antimaṃ dehaṃ sammāsambuddhasāsane.

1275. Saṭṭhikappasahassambhi caturo rāma3- nāmakā,
Sattaratanasampannā vakkavatti mahabbalā.

[PTS Page 105] [\q 105/]

1276. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sataraṃsiyo4- thero imā gathāyo abhāsitthāti.
- Sataraṃsikattherassa apadānaṃ dutiyaṃ. -

53. Sayanadāyakattherāpadānaṃ

1277. Padumuttarabuddhassa sabbalokānukampino,
Sayanaṃ tassa pādāsiṃ vippasannena cetasā.

1278. Tena sayanadānena sukhette bijasampadā,
Bhogā nibbattare5- tassa sayanassa idaṃ phalaṃ

1. Ubbiddhaṃ, machasaṃ 2. Vicittachando, machasaṃ, se 3. Roma, [PTS] se 4. Sataraṃsi, machasaṃ 5. Bhogo nibbattate, [PTS] se.

[BJT Page 186] [\x 186/]

1279. Ākāse seyyaṃ kappemi dharemi imaṃ,
Pāṇesu me issariyaṃ sayanassa idaṃ phalaṃ.

1280. Pañcakappasahassambhi aṭṭha āsuṃ mahāvarā, 1-
Catuttiṃse kappasate caturo ca mahabbalā.

1281 Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sayanadāyako thero imā gathāyo abhāsitthāti.
- Sayanadāyakattherassa apadānaṃ tatiyaṃ. -

54. Gandhodakiyattherāpadānaṃ

1282. Padumuttarabuddhassa mahābodhimaho ahu,
Vicittaṃ ghaṭamādāya gandhodakamadāsahaṃ.

1283. Nahāpanakāle bodhiyā2- mahāmegho pavassatha,
Ninnādo cthe kālakato ahuṃ, 4-
Devaloke ṭhito santo imaṃ gāthaṃ abhāsahaṃ.

[PTS Page 106] [\q 106/]

1285. "Aho buddho aho dhammā aho no satthusampadā
Kalebaraṃ me patitaṃ devaloke ramāmahaṃ"

1286. Ubbadidhaṃ bhagavaṃ mayhaṃ satabhumaṃ samuggataṃ,
Kaññāsatasassāni parivārenti maṃ sadā.

1287. Ābādhā me na vijjanti soko mayhaṃ na pijjati,
Pariḷāhaṃ na passāmi puññakammassidaṃ phalaṃ

1288. Aṭṭhavise kappasate rājā saṃvasito ahuṃ,
Sattaratanampanno cakakvatti mahabbalo.

1289 Paṭisambhidā catasse ca vimokkhā’pi ca
 
 
 
 
 
 
 

aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā gandhodakiyo thero imā gathāyo abhāsitthāti.
- Gandhodakiyattherassa apadānaṃ catutthaṃ. -

55. Opavayha5- ttherāpadānaṃ

1290. Padumuttarabuddhassa ājāniyamadāsahaṃ,
Niyyādetvāna sambuddhe6- agamāsiṃ sakaṃ gharaṃ.

1291. Devalo nāma nāmena satthuno aggasāvako,
Varadhammassa dāyādo āgacchi mama santikaṃ.

1. Mahātejā, machasaṃ mahāvīrā, syā [PTS] 2. Nahānakāle ca bodhiyā, simu 3. Ahuṃ, [PTS] 4. Ahaṃ, machasaṃ 5. Opavuyha, bahūsu 6. Sambuddhaṃ, [PTS]

[BJT Page 188] [\x 188/]

1292. Sapattahāro bhagavā ājāneyyo na kappati,
Tava saṅkappamaññāya adhivāsesi cakkhumā"

1293. Agaghāpevo vātajavaṃ sindhavaṃ sighavāhanaṃ,
Padumuttarabuddhassa khamaniyamadāsahaṃ.

1294. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ1,
Khamaniyā vātajavā2- cittā3- nibbattare4- mama.

[PTS Page 107] [\q 107/]

1295. Lābhā tesaṃ suladdhaṃ’va ye labhantupasampadaṃ,
Punapi payirupāseyyaṃ buddho loke save bhave.

1296. Aṭṭhavisatikkhattuṃ’haṃ rājā āsiṃ mahabbalo,
Cāturanno vijitāvi jambusaṇḍassa5- issaro.

1297. Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo,
Patto’smi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ.

1299 Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā opavayho thero imā gathāyo abhāsitthāti.
- Opavayhattherassa apadānaṃ pañcamaṃ. -

56. Saparicārāsanattherāpadānaṃ

1300. Padumuttarabuddhassa piṇḍapātaṃ adāsahaṃ,
Gantvā taṃ bhojanaṭṭhānaṃ6- mallikāhi parikkhipaṃ7-

1301. Tamhāsanambhi āsino buddho lokagganāyako,
Akittayi piṇḍapātaṃ ujubhuto samābito:

1302. "Yathāpi bhaddake khette bijaṃ appampi ropitaṃ,
Sammā dhāraṃ pavecchante phalaṃ toseti kassakaṃ.

1303. Tathevāyaṃ piṇḍapāto sukhette ropito tayā,
Bave nibbattamāna ṃhi8- phalato tosayissati"9-

1304. Idaṃ vatvāna sambuddho jalajuttaranāmako,
Piṇḍapātaṃ thavitvāna10- pakkāmi uttarāmukho.

1. Deve ca mānuse bhave, simu bhavane sabbadā mama, [PTS] 2. Khamaniyaṃ vātajavaṃ, machasaṃ khamaniyo vātajavo, se ājāniyāvātajavā, syā 3. Citte, [PTS] se cittaṃ, machasaṃ 4. Nibbattate, machasaṃ se 5. Jambudipassa, syā 6. Kiliṭṭhakaṭṭhānaṃ, machasaṃ se 7. Parikkhittaṃ, machasaṃ [PTS] se 8. Nibbattamānambhi, machasaṃ [PTS] 9. Phalante kappayissati, machasaṃ 10. Gahetvāna, machasaṃ se.

[BJT Page 190] [\x 190/]

1305. Saṃvuto pātimokkhasmiṃ indriyesu ca pañcasu,
Pavicekamanuyutto viharāmi anāsavo.

[PTS Page 108] [\q 108/]

1306 Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā saparivārāsano thero imā gathāyo abhāsitthāti.
- Saparivārāsanattherassa apadānaṃ chaṭṭhaṃ. -

57. Pañcadipakattherāpadānaṃ

1307. Padumuttarabuddhassa sabbabhūtānukampino,
Susaṇṭhahitvā1- saddamme ujudiṭṭhi ahosahaṃ.

1308. Padipadānaṃ pādāsiṃ parivāretvāna bodhiyaṃ,
Saddahanto padipāni akariṃ tāvade ahaṃ.

1309. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Kākāse ukkaṃ dhārenti dipādānassidaṃ phalaṃ.

1310. Tirokuḍḍaṃ tiroselaṃ samatiggayha pabbataṃ,
Samantā yojanasataṃ dassanaṃ anubhomahaṃ.

1311. Catuttiṃse kappasate satacakkhusanāmakā,
Rājā’hesuṃ mahātejā cakkavatti mahabbalā.

1312. Tena kammāvasesena patto’mbhi āsavakkhayaṃ,
Dhāremi antimaṃ dehaṃ dipadindassa sāsane.

1313 Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pañcadipako thero imā gathāyo abhāsitthāti.
- Pañcadipaka*ttherassa apadānaṃ sattamaṃ. -

58. Dhajadāyakattherāpadānaṃ

1314. Padumuttarabuddhassa bodhimha pādaputtame,
Haṭṭho haṭṭhena cittena dhajamāropayiṃ ahaṃ.

1315. Patita2- pattāni gaṇhitvā bahiddhā chaḍḍhayiṃ ahaṃ,
Antosuddhaṃ bahisuddhaṃ adhimuttamanāsavaṃ,
Sammukhā viya sambuddhaṃ acandiṃ bodhimuttamaṃ.

[PTS Page 109] [\q 109/]

1316. Padumuttaro lokavidu āhutinaṃ paṭiggaho,
Bhikkhusaṃghe ṭhito satthā imā gāthā abhāsatha:

1. Saddahitvāna, machasaṃ se 2. Satta, se a pana, [PTS] *padipadāyaka?

[BJT Page 192] [\x 192/]

1317. "Iminā dhajadānena upaṭṭhānena cubhayaṃ,
Kappānaṃ satasahassaṃ duggahassaṃ duggatiṃ so na gacchati.

1318. Devesu devasobhaggaṃ1- anubhossatanappakaṃ,
Anekasatakkhattuñca rājā raṭṭhe bhavissati,
Uggato nāma nāmena cakkamatti bhavissati.

1319. Sampattiṃ anubhotvāna sukkamūlena codito,
Gotamassa bhagavato sāsane’bhiramissati".

1320. Padhānapabhitatto’mbhi upasanto nirūpadhi,
Dhāremi antimaṃ dehaṃ sammāsambuddhasāsane.

1321. Ekapaññāsasahasse kappe uggatasavahayo,
Paññāsatisahasse2- khattiyo meghasamahayo.

1322. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā dhajadāyako thero imā gathāyo abhāsitthāti.
- Dhajadāyakattherassa apadānaṃ aṭṭhamaṃ. -

59. Padumattherāpadānaṃ

1323. Catusaccaṃ pakāsento varadhammappavattako3,
Vassate amataṃ vuṭṭhiṃ nibbāpento mahājanaṃ.

1324. Sadaṇḍaṃ4- padumaṃ gayha aḍḍhakose ṭhito ahaṃ,
Padumuttaramunissa haṭṭho ukkhipimambare.

1325. Āgacchante ca padume ababhuto āsi tāvado,
Mama saṅkappamaññāya paggaṇhi vadataṃ varo.

1326. Karaseṭṭhena paggayha jalajaṃ pupphamuttamaṃ,
Bhikkhusaṃghe ṭhito satthā imā gāthā abhāsatha:

1327. "Yenidaṃ padumaṃ khittaṃ sabbaññumbhi vināyake, 5-
Tamahaṃ kittayissāmi suṇātha mama bhāsato.

[PTS Page 110] [\q 110/]

1328. Tiṃsa kappāni devindo devarajjaṃ karissati,
Pathavyā rajjaṃ sattasataṃ vasudhaṃ āvasissati.

1329. Tattha pattaṃ gaṇetvāna6- cakkavatti bhavissati,
Ākāsato pupphavuṭṭhi abhivassissati tadā.

1330. Kappasatasahassambhi okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.

1. Sobhāgyaṃ, [PTS] se 2. Paññāsasatasahasse, machasaṃ [PTS] se 3. Caradhammacakkappavattako, [PTS] 4. Sadhajaṃ, [PTS] se a 5. Sabbaññutamanāyake, syā [PTS] se 6. Gahetvāna, simu

[BJT Page 194] [\x 194/]

1331. Tassa dhammesu dāyādo oraso dhammanimmito,
Sabbāsave pariññāya nibbāyissatanāsavo"

1332. Nikkhamitvāna kucchimhā sampajāno patissato,
Jātiyā pañcavasso’haṃ arahattamapāpuṇiṃ.

1333 Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā padumo thero imā gathāyo abhāsitthāti.
- Padumattherassa apadānaṃ navamaṃ. -

60. Asanabodhiyattherāpadānaṃ

1334. Jātiyā sattavasso’haṃ addasaṃ lokanāyakaṃ,
Pasannacitto sumano upagacchiṃ naruttamaṃ.

1335. Tissassāhaṃ bhagavato lokajeṭṭhassa tādino,
Haṭṭho haṭṭhena cittena ropayiṃ bodhimuttaṃ.

1336. Asano nāmadheyyena dharaṇi rūhapādapo,
Pañca vasse paricariṃ asanaṃ bodhimuttamaṃ.

1337. Pupphitaṃ pādapaṃ dismā abbhutaṃ lomahaṃsanaṃ,
Sakaṃ kammaṃ pakittento buddhaseṭṭhaṃ upāgamiṃ.

1338. Tisso tadā so sambuddho sayambhu aggapuggalo,
Bhikkhusaṃghe nisīditvā imā gāthā abhāsatha:

1339. "Yenāyaṃ ropitā bodhi buddhapujā ca sakkatā,
Tamahaṃ kittayissami suṇātha mama bhāsato

[PTS Page 111] [\q 111/]

1340. Tiṃsa kappāni devesu devarajjaṃ karissati,
Catusaṭṭhikkhattuṃ so cakkavatti bhavissati.

1341. Tusātā biba cavitvāna sukkamūlena codito,
Dve sampatti anubhotvā manussatte ramissati.

1342. Padhānapabhitatto so upasanto nirūpadhi,
Sabbāsave pariññāya nibbāyissatanāsavo"
 

1343. Vivekamanuyutto’haṃ upasanto nirūpadhi,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

1344. Dvenavute ito kappe bodhiṃ ropesahaṃ tadā
Duggatiṃ nābhijānāmi bodhiropassidaṃ phalaṃ.

1345. Catusattati’to kappe daṇḍasenoti vissuto,
Sattaratanasampanno cakkavatti tadā ahuṃ.

1346. Tesattatimbhi’to kappe sattāhesuṃ mahīpati,
Samattanemi nāmena rājāto cakkamattino

1347. Paṇṇavisati’to kappe puṇṇako nāma khattiyo,
Sattaratanasampanno cakkavatti mahabbalo.

1348 Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā asanabodhiyo thero imā gathāyo abhāsitthāti.
- Asanabodhiyattherassa apadānaṃ dasamaṃ. -

Uddānaṃ:
Vijani sataraṃsi ca sayano’daki vāhiyo
Parivāro padipañca dhajo padumapujako
Bodhi ca dasamo vutto gāthā dve navuti tathā. - Vijanivaggo jaṭṭho -