[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 196] [\x 196/]
[PTS Page 111] [\q 111/]

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
Sakavittaniyavaggo

61. Sakacintaniya1- ttherāpadānaṃ

1349. Pavanaṃ kānanaṃ disvā appasadadamanāvilaṃ,
Isinaṃ anuciṇṇaṃva āhutinaṃ paṭiggahaṃ.

1350. Thupaṃ katvāna pulinaṃ2- nānāpupphaṃ samokiriṃ.
Sammukhā viya sambuddhaṃ nimmitaṃ abhivandahaṃ.

[PTS Page 112] [\q 112/]

1351. Satatratanasampanenā rājā raṭṭhambhi3- issaro,
Sakakammābhiraddho’haṃ thupapujāyidaṃ phalaṃ.

1352. Ekatavute ito kappe yaṃ pupphambhiropayiṃ,
Duggatiṃ nābhijānāmi thuppujāyidaṃ phalaṃ.

1353. Asitikappe’nattayaso cakkavatti ahosahaṃ,
Sattaratanasampanno catudipambhi issaro.

1354 Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sakavittaniyo thero imā gathāyo abhāsitthāti.
- Sakavittanisattherassa apadānaṃ paṭhamaṃ. -

1. Sakavintiya, sīmu 3. Veḷunā [PTS] se a 3. Raṭṭhasami, machasaṃ si mu

[BJT Page 198] [\x 198/]

62. Avopupphiyattherāpadānaṃ.

1355. Vihārā abhinikkhamma abbhuṭṭhabhiya1- caṅkame,
Catusaccaṃ pakāsento deseti2- deseti2- amataṃ padaṃ.

1356. Sikhissa giramaññāya buddhaseṭṭhassa tādino,
Nānāpupphaṃ gahetvāna ākāsambhi samokiriṃ.

1357. Tena kammena dipadinde lokajeṭṭhe narāsabho3-
Patto’mbhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ.

1358. Ekatiṃse ito kappe yaṃ pupphambhiropayiṃ,
Duggatiṃ nābhijānāmi pupphapujāyidaṃ phalaṃ.

1359. Ito visatikappambhi sumedho nāma khattiyo,
Sattarananasampanno cakkavatti mahabbalo.

1360 Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā avo4-pupphiyo thero imā gathāyo abhāsitthāti.
- Avopupphiyattherassa apadānaṃ dutiyaṃ. -

[PTS Page 113] [\q 113/]

63. Paccāgamaniyattherāpadānaṃ

1361. Sindhuyā nadiyā tīre cakkavāko ahaṃ tadā,
Suddhasevālabhakkho’haṃ pāpesu ca susaññato.

1362. Addasaṃ virajaṃ buddhaṃ gacchantaṃ anilañajase,
Tuṇḍena sālaṃ5- paggayha vipassissā bhiropayiṃ.

1363. "Yassa saddhā tathāgate acalā suppatiṭṭhitā,
Tena cittappasādena duggatiṃ so na gacchati"

1364. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Vihaṅgamena santena subijaṃ ropitaṃ mayā.

1365. Ekanavute ito kappe yaṃ pupphambhiropayiṃ,
Duggatiṃ nābhijānāmi pupphujāyidaṃ phalaṃ

1366. Sucārudassanā nāma aṭṭheta ekanāmakā,
Kappe sattarase āsu cakkavatti mahabbalā.

1367 Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā paccagamaniyo6- thero imā gathāyo abhāsitthāti.
- Paccāgamaniyattherassa apadānaṃ tatiyaṃ. -

1. Abbhuṭṭhāsi, [PTS] a abbhuṭṭhāhi ca se 2. Desetto [PTS] se a 3. "Dipadinda, lokajeṭṭha, narāsabha, " iti sabbattha. 4. Āvo, [PTS] se 5. Mālaṃ, se 6. Saddhāgamaniya se

[BJT Page 200] [\x 200/]

64. Parappasādakattherāpadānaṃ

1368. Usahaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ,
Suvaṇṇavaṇṇaṃ sambuddhaṃ ko disvā nappasidati.

1369. Himavā vāparimeyyo sāgaro’va duruttaro,
Tatheva jhānaṃ buddhassa1- ko disvā nappasiditi.

1370. Vasudhā yathā appameyyā cittā vanavaṭaṃsakā,
Tatheva sīlaṃ buddhassa ko disvā nappasiditi.

1371. Anilajo’va asaṅkhobhā2- yathākāso asaṅkhiyo,
Tatheva ñāṇaṃ buddhassa ko disvā nappasiditi.

[PTS Page 114] [\q 114/]

1372. Imāhi catugāthāhi3- brāhmaṇo senasamhayo,
Buddhaseṭṭhaṃ thavitvāna siddhatthaṃ aparājitaṃ.

1373. Catunavutikappāni duggatiṃ nupapajjatha, 4-
Sugatisu susampattiṃ5- anubhosi6- anappakaṃ.

1374. Catunavute ito kappe thavitvā lokanāyakaṃ,
Duggatiṃ nābhijānāmi thomanāya idaṃ phalaṃ.

1375. Catuddasambhi kappambi caturo āsumuggatā7-
Sattaratanasampannā cakkavatti mahabbalā.

1376. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā parappasādako thero imā gathāyo abhāsitthāti.
- Parappasādakattherassa apadānaṃ catutthaṃ. -

65. Bhisadāyakattherāpadānaṃ

1377. Vessabhu nāma nāmena isinaṃ tatiyo ahu,
Kānanaṃ vanamogayha vihāsi purisuttamo.

1378. Bhisaṃ mulālaṃ gaṇhitvā agamaṃ8- buddhasantikaṃ,
Taṃ ca buddhassa pādāsiṃ pasanno sehi pāṇihi.

1379. Karena ca parāmaṭṭho vessabhuvarabudadhinā,
Sukhāhaṃ nābhijānāmi samaṃ tena tatuttariṃ.

1380. Carimo vattate mayhaṃ bhavā sabbe samuhatā,
Hatthināgena santena kusalaṃ ropitaṃ mayā.

1. Devadevassa, se 2. Anilañajasāsaṃkhubbho, [PTS] 3. Catūhi gāthāhi, [PTS] se 4. Nupapajjahaṃ, [PTS] se 5. Sugatiṃ sukhasampattiṃ, machasaṃ 6. Anubhomi, se anubhosiṃ, [PTS] 7. Āsuṃ uggatā, se [PTS] 8. Āgamma, se

[BJT Page 202] [\x 202/]

1381. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi pupphapujāyidaṃ phalaṃ.

1382. Samodhānā ca rājāno soḷasa manujādhipā,
Kappambhi terase āsuṃ cakkavatti mahabbalā.

1383 Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā bhisadāyako thero imā gathāyo abhāsitthāti.
- Bhisadāyakattherassa apadānaṃ pañcamaṃ. -

[PTS Page 115] [\q 115/]

66. Sucintitattherāpadānaṃ

1384. Giriduggacaro āsiṃ abhijātova kesarī,
Migasaṃghaṃ vadhitvāna jivāmi pabbatantare.

1385. Atthadassi tu bhagavā sabbaññu vadataṃ varo,
Mamuddharitukāmo so āgacchi pabbatuttamaṃ.

1386. Pasadañca migaṃ hanatvā bhakkhituṃ samupāgamiṃ,
Bhagavā tambhi samaye bhikkhamāno1- upāgami.

1387. Varamaṃsāni paggayha adāsiṃ tassa satthuno,
Anumodi mahāvīro nibbāpento mamaṃ tadā.

1388. Tena cittappasādena giriduggaṃ pavisahaṃ,
Pitiṃ uppādayitvāna tattha kālakato ahaṃ.

1389. Etena maṃsadānena cittassa paṇidhihi ca,
Paṇṇarase kappasate devaloke ramiṃ ahaṃ.

1390. Avasesesu kappesu kusalaṃ nicitaṃ2- mayā,
Teneva maṃsadānena buddhānussaraṇena ca.

1391. Aṭṭhatiṃsambhi kappambhi aṭṭha dighāyutāmakā,
Saṭṭhimbhi’to kappasate duve varūṇanāmakā.

1392 Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sucintito thero imā gathāyo abhāsitthāti.
- Sucittitattherassa apadānaṃ jaṭṭhaṃ. -

1. Bhikkhayāno se 2. Kāritaṃ se [PTS] cintataṃ, machasaṃ karitaṃ, syā

[BJT Page 204] [\x 204/]
[PTS Page 116] [\q 116/]

67. Vatthadāyakattherāpadānaṃ

1393. Pakkhijāto tadā āsiṃ suvaṇṇo garūḷādhipo,
Addasaṃ virajaṃ buddhaṃ gacchantaṃ gandhamādanaṃ.

1394. Jabhitvā garuḷaṃ1- vaṇṇaṃ māṇavakaṃ adhārayiṃ,
Ekaṃ vatthaṃ mayā dinnaṃ dipadindassa tādino.

1395. Tañca dussaṃ paṭiggayha buddho lokagganāyako,
Antaḷikkhe ṭhito satthā imaṃ gāthaṃ abhāsatha:

1396. "Iminā vatthadānena cittassa paṇidhibhi ca,
Pahāya garuḷaṃ yoniṃ devaloke ramissati"

1397. Atthadassī tu bhagavā lokajeṭṭho narāsabho,
Vatthadānaṃ pasaṃsitvā pakkāmi uttarāmukho.

1398. Bhave tibbattamānambhi honti me vatthasampadā,
Ākase chadanaṃ hoti vatthadānassidaṃ phalaṃ.

1399. Aruṇakā2- satta janā cakkavatti mahabbalā,
Chattiṃsatimbhi kappambhi āsiṃsu manujādhipā.

1400 Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā catthadāyako thero imā gathāyo abhāsitthāti.
- Catthadāyakattherassa apadānaṃ sattamaṃ. -

68. Ambadāyakattherāpadānaṃ

1401. Anomadassi bhagavā nisinno pabbatantare,
Mettāya aphari lokaṃ appamāṇaṃ nirūpadhi.

1402. Kapi ahaṃ tadā āsiṃ bhimavante taguttame,
Disvā anomaṃ amitaṃ buddhe cittaṃ padādayiṃ.

1403. Himavatantassa avidūre3- ambāsuṃ phalino tadā,
Tato pakkaṃ gahetvāna ambaṃ samadhukaṃ adaṃ.

[PTS Page 117] [\q 117/]

1404. Tamme buddho viyākāsi anomadassi mahāmuni,
"Iminā madhudānena ambadānena cubhayaṃ.

1405. Sattapaññāsa kappāni devaloke ramissati,
Avasesesu kappesu vokiṇṇaṃ saṃsarissati.

1406. Khepetvā pāpakaṃ kammaṃ paripakkāya buddhiyā,
Vinipātamagantvāna4- kilese jhāpayissati"

1407. Damena uttamenāhaṃ damito’mabi mahesinā,
Patto’mbhi acalaṃ5- ṭhānaṃ hitvā jayaparājayaṃ.

1. Garuḷā, machasaṃ [PTS] 2. Aruṇavā, machasaṃ 3. Avidūre himavantassa (sabbattha) 4. Vinipātādiyāgantvā, [PTS] se 5. Amataṃ, machasaṃ

[BJT Page 206] [\x 206/]

1408. Sattasattatikappasate ambaṭṭhaja sanāmakā,
Catuddasā te rājāno cakkavatati mahabbalā.

1409. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ambadāyako thero imā gathāyo abhāsitthāti.
- Ambadāyakattherassa apadānaṃ aṭṭhamaṃ. -

69. Sumanattherāpadānaṃ

1410. Sumano nāma nāmena mālākāro ahaṃ tadā
Addasaṃ virajaṃ buddhaṃ lokāhutipaṭiggahaṃ1-

1411. Ubho hatthehi paggayha sumanaṃ pupphamuttamaṃ,
Buddhassa abhiropesiṃ sikhino lokabandhuno.

1412. Imāya pupphapujāya cetanāpaṇidhibhi ca,
Duggatiṃ nābhijānāmi pupphapujāyidaṃ phalaṃ.

1413. Ekatiṃse ito kappe yaṃ pupphambhiropayiṃ.
Duggatiṃ nābhijānāmi pupphapujāyidaṃ phalaṃ.

1414. Chabbisatimbhi kappambhi cattārosuṃ2- mahāyasā,
Sattarananasampanno rājāno cakkavattino.

1415. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sumano thero imā gathāyo abhāsitthāti.
- Sumanattherassa apadānaṃ navamaṃ. -

[PTS Page 118] [\q 118/]

70. Pupphacaṅgoṭiyattherāpadānaṃ

1416. Abhitarūpaṃ sihaṃva abhijātaṃva kesariṃ,
Vyagghusabhaṃva pavaraṃ garūḷaggaṃva pakkhinaṃ. *

1417. Sikhiṃ tilokasaraṇaṃ anejaṃ aparājitaṃ,
Nisinnaṃ samaṇānaggaṃ bhikkhusaṃghapurakkhataṃ.

1418. Vaṅgoṭake ṭhapetvāna anojaṃ pupphamuttamaṃ,
Saha caṅgoṭakoneva buddhaseṭṭhaṃ samākiraṃ.

1419. Tena cittappasādena dipadinde narāsabhe3-
Patto’mbhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ.

1420. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

1421. Sampuṇṇe tiṃsakappambhi devabhūtisanāmakā,
Sattarananasampanno pañcasuṃ cakkavattino.

1422. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pupphacaṅgoṭiyo thero imā gathāyo abhāsitthāti.
- Pupphacaṅgoṭiyattherassa apadānaṃ dasamaṃ. -

1. Āyutinaṃ paṭiggahaṃ [PTS] se 2. Cattārassu, [PTS] se *"atita rūpaṃ sihaṃca garuḷaggaṃva pakkhinaṃ, iti mudditapotthakesu dissate 3. Dipadinda narāsabha, (sabbattha)

Uddānaṃ:
Sakacinti avopupphi paccābhigamanena ca
Parappasādi bhisado sucinti vatthadāyako
Ambadāyī ca sumano pupphacaṅgoṭiyo’pi ca
Gāthekasattati vuttā gaṇitā atthadassi bhi. - Sakavittaniyavaggo sattamo. -