[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 208] [\x 208/]
[PTS Page 119] [\q 119/]

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
  Nāgasamālavaggo

71. Nāgasamāgattherāpadānaṃ

1423. Āpāṭaliṃ1- ahaṃ pupphaṃ uccitasmiṃ mahāpathe, 2-
Phupambhi abhiropesiṃ sikhino lokabandhuno.

1424. Ekatiṃse ito kappe yaṃ kammakariṃ tadā,
Duggatiṃ nābhijānāmi thupapujāyidaṃ phalaṃ.

1425. Ito paṇṇarase kappe bhumiyo nāma khattiyo,
Sattarananasampanno cakkavatti mahabbalo.

1426 Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā nāgasamalo thero imā gathāyo abhāsitthāti.
- Nāgasamālattherassa apadānaṃ paṭhamaṃ. *

72. Padasaññakattherāpadānaṃ

1427. Akkantaṃ ca padaṃ disvā tissassādiccabandhuno.
Heṭṭhā haṭṭhena cittena pāde cittaṃ pasādayi.

1428. Devanavute ito kappe yaṃ saññamalabhiṃ tadā,
Duggatiṃ nābhijānāmi padasaññāyidaṃ phalaṃ.

1429. Ito sattamake kappe sumedho nāma khattiyo,
Sattarananasampanno cakkavatti mahabbalo.

1430 Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā padasaññako thero imā gathāyo abhāsitthāti.
- Padasaññakattherassa apadānaṃ dutiyaṃ. -

1. Apāṭaliṃ, sabbattha 2. Ujjhitaṃ sumahāpathe, sabbattha *theragāthaṭṭhakathāyaṃ panassa therassa visadisaṃ apadānaṃ dissati.

[BJT Page 210] [\x 210/]
[PTS Page 120] [\q 120/]

73. Buddhasaññakattherāpadānaṃ1-

1431. Dumagge paṃsukūlikaṃ laggaṃ disvāna satthuno,
Tato tamañajaliṃ katvā paṃsukūlaṃ avandahaṃ.

1432. Dve navute ito kappe yaṃ kammakariṃ tadā,
Duggatiṃ nābhijānāmi buddhasaññāyidaṃ phalaṃ.

1433. Ito catutthake kappe dumasāro’si khattiyo2-,
Cāturanto vijitāvi cakkavatti mahabbalo.

1434. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā buddhaññako thero imā gathāyo abhāsitthāti.
- Buddhasaññakattherassa apadānaṃ tatiyaṃ. -

74. Bhisāluvadāyakattherāpadānaṃ

1435. Kānanaṃ vanamogayha vasāmi vipine3- ahaṃ,
Vipassiṃ addasaṃ buddhaṃ āhutinaṃ paṭiggahaṃ.

1436. Bhisāluvañca pādāsiṃ udakaṃ hatthadhovanaṃ,
Canditvā sirasā pāde pakkāmiṃ uttarāmukho.

1437. Ekatavute ito kappe bhisāluvamadaṃ tadā,
Duggatiṃ nābhijānāmi puññākammassidaṃ phalaṃ.

1438. Ito tatiyo kappe bhisasammatakhattiyo,
Sattarananasampanno cakkavatti mahabbalo.

1439. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā bhisāluvadāyako thero imā gathāyo abhāsitthāti.
- Bhisāluvadāyakattherassa apadānaṃ catutthaṃ. -

[PTS Page 121] [\q 121/]

75. Ekasaññakattherāpadānaṃ

1440. Khaṇḍo nāmāsi nāmena vipassissa’ggasāvako,
Ekā bhikkhā mayā dinnā lokāhutipaṭiggahe.

1441. Tena cittappasādena dipadinde narāsabhe, 4-
Duggatiṃ nābhijānāmi ekabhikkhāyidaṃ phalaṃ.

1. Saññakattherāpadānaṃ, se [PTS] a 2. Dumasāro sukhattiyo [PTS] se 3. Vi cane, a [PTS] 4. Dipadinda narāsabha, simu machasaṃ

[BJT Page 112] [\x 112/]

1442. Cattāḷise ito kappe varuṇo nāma khattiyo,
Sattarananasampanno cakkavatti mahabbalo.

1443. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ekasaññako thero imā gathāyo abhāsitthāti.
- Ekasaññakattherassa apadānaṃ pañcamaṃ. -

76. Tiṇasantharadāyakattherāpadānaṃ 1444. Bhimavantassa avidūre mahājātassaro ahu,
Satapattehi sañachanno nānāsakuṇamālayo.

1445. Tambhi nahātvā pitvā ca avidūre vasāmahaṃ,
Addasaṃ samaṇānaggaṃ gacchantaṃ anilañajaye.

1446. Mama saṅkappamaññāya satthā loke anuttaro,
Vyambhato orubhitvāna bhumiyaṭṭhāsi tāvade.

1447. Visāṇena tiṇaṃ gayha nisidanamadāsahaṃ,
Nisīdi bhagavā tisso lokegganāyako1-

1448. Sakaṃ cittaṃ pasādetvā avandiṃ lokanāyakaṃ,
Patikuṭiko2- apasakkiṃ3- nijjhāyanto mahāmuniṃ.

1449. Tena cittappasādena nimmāṇaṃ uppajjahaṃ,
Duggatiṃ nābhijānāmi santharassa idaṃ phalaṃ.

[PTS Page 122] [\q 122/]

1450. Ito dutiyeke kappe migasammatakhattiyo,
Sattarananasampanno cakkavatti mahabbalo.

1451. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā tiṇasattharadāyako thero imā gathāyo abhāsitthāti.
- Tiṇasantharadākattherassa apadānaṃ chaṭṭhaṃ. -

77. Sucidāyakattherāpadānaṃ

1452. Tiṃsakappasahassambhi sambuddho lokenayako,
Sumedho nāma nāmena khattiṃsavaralakkhaṇo.

1453. Tassa kañcanavaṇṇassa dipadindassa tādino,
Pañca suci mayā dinnā sibbanatthāya cīvaraṃ.

1. Lokavināyako, [PTS] 2. Paṭikuṭiko, machasaṃ ukkuṭiko, syā paṭikkuṭiko, se
3. Avasakkiṃ, se [PTS]

[BJT Page 114] [\x 114/]

1454. Tene’va sucidānena nipuṇatthavipassakaṃ,
Tikkhaṃ lahuñca phāsuñca ñāṇaṃ me udapajjatha.

1455. Dipadādhipati nāma rājāno caturo ahuṃ,
Sattarananasampanno cakkavatti mahabbalo.

1456. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Dhāremi antimaṃ dehaṃ sammāsambuddhasāsane.

1457. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sucidāyako thero imā gathāyo abhāsitthāti.
- Sucidāyakattherassa apadānaṃ sattamaṃ. -

78. Pāṭalipupaphiyattherāpadānaṃ

1458. Seṭṭhiputto tadā āsiṃ sukhumālo sukhedhito
Ucchaṅge pāṭalipupphaṃ katvā taṃ abhisaṃhariṃ.

1459. Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ antarāpaṇe,
Kañcanagghiyasaṅkāsaṃ dvatatiṃsa1- varalakkhaṇaṃ*

[PTS Page 123] [\q 123/]

1460. Haṭṭho haṭṭhena cittena pupphena2- abhipujayīṃ,
Tissaṃ lokaviduṃ nāthaṃ naradevaṃ namassahaṃ.

1461. Dvenavute ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi pupphapujāyidaṃ phalaṃ.

1462. Ito tesaṭṭhikappambhi abhisammatanāmako,
Sattarananasampanno cakkavatti mahabbalo.

1463. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pāṭalipupphiyo thero imā gathāyo abhāsitthāti.
- Pāṭalaṭipupaphiyattherassa apadānaṃ aṭṭhamaṃ. -

79. Ṭhitañajaliyattherāpadānaṃ

1464. Migaluddo pure āsiṃ araññe kānane ahaṃ,
Tatthaddasāsiṃ sambuddhaṃ tissaṃ pavaralakkhaṇaṃ.

1465. Tassāhaṃ3- añjaliṃ katvā pakkāmiṃ pācināmukho,
Avidūre nisinnassa niyake paṇṇasatthare.

1466. Tato me asanipāto matthake nipati tadā,
So’haṃ maraṇakālambhi akāsiṃ punarañajaliṃ.

1. Khattiṃsa, machasaṃ 2. Pupphehi machasaṃ se 3. Tatthāhaṃ, machasaṃ [PTS] *ayaṃ gāthā asamiṃ apadāne paṭhamagāthāvasne potthakesu dissate.

[BJT Page 216] [\x 216/]

1467. Dvenavute ito kappe añjaliṃ akariṃ tadā,
Duggatiṃ nābhijānāmi añajalissa idaṃ phalaṃ.

1468. Catupaññāsakappambhi migaketu sanāmako,
Sattarananasampanno cakkavatti mahabbalo.

1469. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ṭhitañajaliyo thero imā gathāyo abhāsitthāti.
- Ṭhitañajaliyattherassa apadānaṃ navamaṃ. -

[PTS Page 124] [\q 124/]

80. Tipadumiyattherāpadānaṃ

1470. Padumuttaro nāma jino sabbadhammānapāragu,
Danto dantaparivuto nagarā nikkhami jino.

1471. Nagare haṃsavatiyā ahosiṃ māliko tadā,
Yaṃ tattha uttamaṃ pupphaṃ tīṇi pupphāni1- aggahiṃ.

1472. Addasaṃ virajaṃ buddhaṃ paṭimaggantarāpaṇe,
So’haṃ2- disvāna sambuddhaṃ evaṃ cintesahaṃ tadā:

1473. "Kimme imehi pupphehi rañño upanatehi3- me,
Gāmaṃ vā gāmakkhettaṃ vā sahassaṃ vā labheyyahaṃ.

1474. Adantadamakaṃ dhiraṃ sabbasattasukhāvahaṃ,
Lokanāthaṃ pujayitvā lacchāmi amataṃ dhanaṃ"

1475. Evāhaṃ cintayitvāna sakaṃ cittaṃ pasādayiṃ,
Tīṇilohitake gayha ākāse ukkhipiṃ4- tadā.

1476. Mayā ukkhittamattambhi ākāse patthariṃsu5- te,
Dhāriṃsu matthake tattha uddhaṃvaṇṭā adhomukhā.

1477. Ye keci manujā disvā ukkuṭṭhiṃ sampavattayuṃ,
Devatā antaḷikkhamhi sādhukāraṃ pavattayuṃ:

1. Padamapupphā, machasaṃ 2. Sabha, se 3. Upanitehi, sabbattha 4. Ukakiraṃ, se 5. Ukakiraṃsu se

[BJT Page 218] [\x 218/]

1478. "Accheraṃ loke uppannaṃ buddhaseṭṭhassa vāhasā,
Sabbe dhammaṃ suṇissāma pupphānaṃ cāhasā mayaṃ"

1479. Padumutataro lokavidu āhuninaṃ paṭiggaho,
Vithiyaṃ hi ṭhito satthā1- imā gāthā abhāsatha:

1480. "Yo so buddhaṃ apūjesi rattapadmebhi2- māṇavo,
Tamhaṃ kittayissāmi suṇotha mama bhāsato.

1481. Tiṃsa kappasahassāni devaloke ramissati,
Tiṃsa kappāni devindo devarajjaṃ karissati.

1482. Mahācitthārikaṃ nāmaṃ vyamhaṃ hessati tāvade,
Tiyojanasatubbedhaṃ diyaḍḍhasatavitthataṃ.

[PTS Page 125] [\q 125/]

1483. Cattāri satasahassāni niyyuhā ca sumāpitā,
Kūṭāgāravarūpetā mahāsayanavositā.

1484. Koṭisatasahassāyo parivāressanti accharā
Kusalā naccagitassa vādinepi padakkhiṇā

1485. Etādise vyamhavare nārigaṇasamākule,
Vassissati pupphavasso dibbo lohitako sadā.

1486. Bhittikhile nāgadante dvārabāhāya3- toraṇe,
Cakkamattā lobhitakā olambissanti tāvade.

1487. Patetana pattasañachanne4- antovyamhavare idha,
Attharitvā pārupitvā tuvaṭṭissanti tāvade.

1488. Bhavanaṃ parivāretvā samantā satayojanaṃ,
Te visuddhā lohitakā dibbagandhaṃ pavāyare.

1489. Pañcasattatikkhattuññaca cakkavatti bhavissati,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.

1490. Sampattiyo duve bhutvā aniti anupadadavo,
Sampatte pariyosāne nibbāṇaṃ phassayissati"

1491. Sudiṭṭho vata me buddho vāṇijjaṃ suppayojitaṃ,
Padamāni5- tīṇi pujetvā anubhosiṃ tisampadaṃ.

1492. Ajja me dhammappattassa vippamuttassa sabbaso,
Supupphitaṃ lohitakaṃ dhārayissati matthake.

1. Santo, se 2. Rattapadumbhi, sīmu 3. Dvārabābhe, se 4. Pattaṃ piñajarena, se 5. Padumāni, se [PTS]

[BJT Page 220] [\x 220/]

1493. Mama kammaṃ1- kathentassa padumuttarasatthuno,
Sattapāṇasahassānaṃ dhammābhisamayo ahu.

1494. Sattasahasse ito kappe yaṃ buddhamebhabipujayiṃ,
Duggatiṃ nābhijānāmi tiṇṇaṃ padumānidaṃ2- phalaṃ.

1495. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Sabbāsavā parikkhiṇā natthi’dāni punabbhavo.

[PTS Page 126] [\q 126/]

1496. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā tipadumiyo thero imā gathāyo abhāsitthāti.
- Tipadumiyattherassa apadānaṃ dasamaṃ. -

Uddānaṃ:
Nāgasamālo padasaññi sasaññoluvadāyako
Ekasaññi tiṇadado suci pāṭalipupphiyo
Ṭhitañajali tipadumi gāthāyo pañcasattati. - Nāgasamālavaggo aṭṭhamo -