[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 220] [\x 220/]
[PTS Page 126] [\q 126/]  

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
  Timirapupphiyavaggo

81. Timirapupphiyattherāpadānaṃ.

1497. Candabhāgānaditire anusotaṃ vajāmahaṃ,
Nisinnaṃ samaṇaṃ disvā vippasannamanāvilaṃ.

1498. Tattha3- cittaṃ pasādetvā evaṃ cinetasahaṃ tadā,
"Tārayissati tiṇṇo’yaṃ danto’yaṃ damayissati.

1499. Assāsessati asasattho santo ca samayissati,
Mocayissati mutto ca nibbāpessati nibbuto"

1500. Evaṃ saṃ4- cintayitvāna siddhattassa mahesino,
Gahetvā timiraṃ pupphaṃ matthake okiriṃ ahaṃ.

1501. Añjaliṃ paggahetvāna katvāna ca padakkhīṇaṃ,
Canditvā satthuno pāde pakkāmiṃ aparaṃ disaṃ.

1. Dhammaṃ, se 2. Tīṇipadumātidaṃ, (sabbattha) 3. Tassa, se [PTS] 4. Evāhaṃ, sabbattha.

[BJT Page 222] [\x 222/]

1502. Aciraṃ gatamatataṃ maṃ migarājā viheṭhayi1,
Papānamanugacchanto tattheva papatiṃ ahaṃ.

1503. Catunavute ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapujāyadaṃ phalaṃ.

[PTS Page 127] [\q 127/]

1504. Chapaññāsambhi kappambhi sattevāsuṃ mahāyasā,
Sattaratanasampannā cakkavatti mahabbalā.

1505. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā timirapupphiyo thero imā gathāyo abhāsitthāti.
- Tipadumiyattherassa apadānaṃ paṭhamaṃ. -

83. Gatasaññakattherāpadānaṃ.

1506. Jātiyā sattavasso’haṃ pabbajiṃ anagāriyaṃ,
Avandiṃ satthuno pāde vippasannena cetasā.

1507. Satta naṅgalikipupphe ākāse ukkhipiṃ ahaṃ,
Tissaṃ buddhaṃ samuddissa anantaguṇasāgaraṃ.

1508. Sugatānugataṃ2- maggaṃ pujetvā haṭṭhamānaso
Añajaliñca tadā’kāsiṃ pasanno sehi pāṇihi.

1509. Dvenavute ito kappe yaṃ kammamakari tadā,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

1510. Ito aṭṭhamake kappe tayo aggisibā ahuṃ,
Sattaratanasampannā cakkavatti mahabbalā.

1511. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā gatasaññako thero imā gathāyo abhāsitthāti.
- Gatasaññakattherassa apadānaṃ dutiyaṃ. -

[PTS Page 128] [\q 128/]

83. Nipannañajaliyattherāpadānaṃ

1512. Rukkhamule nisinno’haṃ vyādhito paramena ca,
Paramakāruññapatto’mbhi araññe kānate ahaṃ.

1513. Anukampaṃ upādāyaṃ tisso satthā upesi maṃ,
So’haṃ nipannako sanetā sire katvāna añjaliṃ.

1. Apilayī, machasaṃ se 2. Sugatena gataṃ (aṭṭhakathā)

[BJT Page 224] [\x 224/]

1514. Pasanānacitto sumano sabbasattānamuttemaṃ,
Sambuddhaṃ abhivādetvā tattha kālakato ahaṃ.

1515. Dvenavute ito kappe yaṃ vandaṃ purisuttamaṃ,
Duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ.

1516. Ito pañcamake kappe pañcevāsuṃ mahāsikhā,
Sattaratanasampannā cakkavatti mahabbalā.

1517. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā nipantañaliyo thero imā gathāyo abhāsitthāti.
- Nipantajaliyattherassa apadānaṃ tatiyaṃ. -

84. Adhopupphiyattherāpadānaṃ.

1518. Abhibhu nāma so bhikkhu sikhino aggasāvako,
Mahānubhāvo tevijjo himavannaṃ upāgami1-

1519. Ahampi himavantambhi ramaniyassame isi,
Vasāmi appamaññāsu iddhisu ca tadā vasi.

1520. Pakkhajāto viyākāse pabbataṃ adhivattayiṃ2,
Adhopupphaṃ gahetvāna āgacchiṃ3- pabbataṃ ahaṃ.

1521. Satta pupphāni gaṇahitvā matthake okiriṃ ahaṃ,
Ālokite ca cirena4- pakakāmiṃ pācināmukho.

[PTS Page 129] [\q 129/]

1522. Āvāsaṃ abhisambhosiṃ patvāna assamaṃ ahaṃ,
Khāribhāraṃ gahetvāna pāvisiṃ5- pabbatattaraṃ.

1523. Ajagaro maṃ piḷesi ghorarūpo mahabbalo,
Pubbakammaṃ saritvāna kattha kālakato ahaṃ.

1524. Ekatiṃse ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi pupphapujāyidaṃ phalaṃ.

1525. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā adhopupphiyo thero imā gathāyo abhāsitthāti.
- Adhopupaphiyattherassa apadānaṃ catutthaṃ. -

1. Tadāgami, se machasaṃ 2. Abhipatheyiṃ, se [PTS] abhimatthayiṃ, machasaṃ 3. Agacchiṃ, machasaṃ 4. Dhine, se 5. Pāyāsiṃ, se machasaṃ.

[BJT Page 226] [\x 226/]

85. Raṃsisaññakattherāpādanaṃ

1526. Pabbate himavantambhi vāsaṃ kappesahaṃ pure,
Ajinuttaravāso’haṃ1- vasāmi pabbatantare.

1527. Suvaṇṇavaṇṇaṃ sambuddhaṃ sataraṃsiṃva bhānumaṃ,
Vanantaragataṃ disvā sālarājaṃ’va pupphitaṃ.

1528. Raṃsyā2- cittaṃ pasādevo vipassissa mahesino,
Paggayha añjaliṃ vandiṃ sirasā ukkuṭi3- ahaṃ.

1529. Ekanavute ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi raṃsisaññāyidaṃ phalaṃ.

1530. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā raṃsisaññako thero imā gathāyo abhāsitthāti.
- Raṃsiyaññakattherassa apadānaṃ pañcaṃ. -

[PTS Page 130] [\q 130/]

86. Dutiyaraṃsisaññakattherāpadānaṃ

1531. Pabbate himavantambhi vākaciradharo ahaṃ,
Caṅkamañca samārūḷho nisīdiṃ pācināmukho.

1532. Pabbate sugataṃ disvā phussaṃ jhānarataṃ tadā,
Añjaliṃ paggahetvāna raṃsyā4- cittaṃ pasādayiṃ.

1533. Dvenavute ito kappe yaṃ saññamalabhiṃ tadā,
Duggatiṃ nābhijānāmi raṃsisaññayidaṃ phalaṃ.

1534. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā raṃsisaññako thero imā gathāyo abhāsitthāti.
- Dutiyaraṃsisaññakattherassa apadānaṃ chaṭṭhaṃ. -

87. Phaladāyakattherāpadānaṃ.

1535. Pabbate himavantambhi khurājinadharo ayaṃ,
Phussaṃ jinavaraṃ disvā phalahattho phalaṃ adaṃ.

1536. Yamahaṃ phalamadāsiṃ vippasannena cetasā,
Bhave nibbattamānambhi phalaṃ nibbattate mama.

1537. Dvenavute ito kappe yaṃ adadiṃ ahaṃ,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

1538. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā phaladāyako thero imā gathāyo abhāsitthāti.
- Phaladāyakattherassa apadānaṃ sattamaṃ. -

1. Ajinuttamavatthohaṃ, [PTS] 2. Raṃse, machasaṃ [PTS] se 3. Sirasukakuṭiko, machasaṃ 4. Raṃse, sabbathe.

[BJT Page 228] [\x 228/]
[PTS Page 131] [\q 131/]

88. Saddasaññakattherāpadānaṃ.

1539. Pabbate himavantambhi vasāmi paṇṇasatthare,
Phussassa dhammaṃ bhaṇato sadde cittaṃ pasādayiṃ.

1540. Dvenavute ito kappe yaṃ kammamakari tadā,
Duggatiṃ nābhijānāmi puññakammassidaṃ phalaṃ.

1541. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā saddasaññako thero imā gathāyo abhāsitthāti.
- Saddasaññakattherassa apadānaṃ aṭṭhamaṃ. -

89. Bodhisiñcakattherāpadānaṃ

1542. Vipassissa bhagavato mahābodhimaho ahu,
Pabbajjupagato santo upagacchiṃ mahaṃ ahaṃ1-

1543. Kusumodakamādāya bodhiyā okiriṃ ahaṃ,
"Mocayissati no mutto nibbāpessati nibbuto"

1544. Ekanavute ito kappe yaṃ bodhimabhisiñcayiṃ,
Duggatiṃ nābhijānāmi bodhisiñcāyidaṃ phalaṃ.

1545. Tettiṃse vattamānambhi kappe āsuṃ janādhipā,
Udakāsecanā nāma aṭṭhete cakkavattino.

1546. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā bodhisiñcako3-thero imā gathāyo abhāsitthāti.
- Bodhisiñcakattherassa apadānaṃ navamaṃ. -

[PTS Page 132] [\q 132/]

92. Padumapupphiyattherāpadānaṃ

1547. Pokkharavanaṃ paviṭṭho bhañajanto padumānahaṃ,
Addasaṃ phussasamabuddhaṃ khattiṃsavaralakkhaṇaṃ.

1548. Padumapupphaṃ gahetvāna ākāse ukkhipiṃ ahaṃ,
Pasannakammaṃ katvāna4- pabbajiṃ anagāriyaṃ.

1549. Pabbajitvāna kayena manasā saṃvutena ca,
Vacīduccaritaṃ hitvā ājīvaṃ parisodhayiṃ.

1. Mahā tadā, 2. Bodhisaññāyidaṃ [PTS] 3. Bodhisaññako[PTS] 4. Pāpakammaṃ karitvāna, a sīmu.

[BJT Page 230] [\x 230/]

1550. Dvenavute ito kappe yaṃ pupphamabhiropayi,
Duggatiṃ nābhijānāmi buddhapujāyidaṃ phalaṃ.

1551. Padumāhāsanāmā aṭṭhārasa mahipani,
Aṭṭhārassu kappesu aṭṭhatāḷisamāsisuṃ.

1552. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā padumapupaphiyo thero imā gathāyo abhāsitthāti.
- Padumapupphiyattherassa apadānaṃ dasamaṃ. -

Uddānaṃ:
Timira naṅgalipupphi nipannañajaliko adho
Dve raṃsisaññi phalado saddasaññi ca secako
Padumapupphi ca gāthāyo chappaññāsa pakittitā. - Timirapupphiyavaggo navamo. -