[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[PTS Page 133] [\q 133/]
[BJT Page 230] [\x 230/] 

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Sudhāpiṇḍiyavaggo


91. Sudhāpiṇḍiyattherāpadānaṃ.

1553. Pujārahe pujayato buddhe yadi ca sāvake
Papañcasamatikkante tiṇṇasokaparidadave.

1554. Te tādise pujato nibbute akutobhaye,
Na sakkā puññaṃ saṅkhātuṃ idamettamapi1- keneci.

1555. Catunnamapi dipānaṃ issaraṃ yo’dha kāraye,
Ekissā pujanāyetaṃ kalaṃ nāgghati soḷasiṃ.

1556. Siddhatthassa naraggassa cetiye eḷitantare,
Sudhāpiṇḍo mayā dinno vippasannena cetasā.

1557. Catunavute ito kappe yaṃ kammamakari tadā,
Duggatiṃ nābhijānāmi paṭisaṅkhārassidaṃ phalaṃ.

1558. Ito tiṃsatikappambhi paṭisaṅkhārasavahayā
Sattarananasampannā terasa cakkavattino.

1559. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sudhāpiṇḍiyo thero imā gathāyo abhāsitthāti.
- Sudhāpiṇḍiyattherassa apadānaṃ paṭhamaṃ. -

1. Idammattanti, sīmu

[BJT Page 232] [\x 232/]

92. Sucintitattherāpadānaṃ.

1560. Tissassa lokanāthassa suddhāpiṭha1- madāsahaṃ,
Haṭṭho haṭṭhena cittena buddhassādiccabandhuno.

1561. Aṭṭatiṃse ito kappe rājā āsiṃ mahāruci,
Bhogo ca vipulo āsi sayanaṃ ca anappakaṃ.

1562. Piṭhaṃ buddhassa datvāna vippasannena cetasā,
Anubhomi sakaṃ kammaṃ pubbe sukatamattano.

[PTS Page 134] [\q 134/]

1563. Dvenavute ito kappe yaṃ pīṭhamadadiṃ,
Duggatiṃ nābhijānāmi piṭhadānassidaṃ phalaṃ.

1564. Aṭṭhatiṃse ito kappe tayo te cakakvattino,
Ruci uparuci ceva mahāruci tatiyako.

1565. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sucintito thero imā gathāyo abhāsitthāti.
- Sucintitattherassa apadānaṃ dutiyaṃ. -

93. Aḍḍhacelakattherāpadānaṃ.

1566. Tissassāhaṃ bhagavato upaḍḍhadussamadāsahaṃ,
Paramakāpaññapattomhi2- duggandhena3- samappapito.

1567. Upaḍḍhadussaṃ datvāna kappaṃ saggamhi modahaṃ,
Avasesesu kappesu kusalaṃ kāritaṃ4- mayā.

1568. Dvenavute ito kappe yaṃ dussamadadiṃ,
Duggatiṃ nābhijānāmi dussadānassidaṃ phalaṃ.

1569. Ekunapaṇṇe5- kappamhi rājāno cakkavattino,
Samannacchadanā6- nāma khattiṃsāsuṃ janādhipā.

1570. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā aḍḍhacelako thero imā gathāyo abhāsitthāti.
- Aḍḍhacelakattherassa apadānaṃ tatiyaṃ. -

1. Pubbe piṭha, [PTS] sudhāpiṭha, simu 2. Kāruñña, syā se 3. Duggatena, machasaṃ 4. Tiritaṃ, [PTS] 5. Ekuṇapaññāsa, sīmu 6. Samantaodanā, [PTS] se.

[BJT Page 234] [\x 234/]

94. Sucidāyakattherāpadānaṃ.

1571. Kammārohaṃ pure āsiṃ bandhumāyaṃ puruttame,
Sucidānaṃ mayā dinnaṃ vipassissa mahesino.

1572. Vajiraggasamaṃ ñāṇaṃ hoti kammena tādisā1-,
Virāgo’mhi vimutto’mhi patto’mhi āsavakkhayaṃ.

[PTS Page 135] [\q 135/]

1573. Anite ca bhave sabbe vattamāne ca’nāgate,
Ñāṇena viciniṃ sabbaṃ sucidānassidaṃ phalaṃ.

1574. Ekanavute ito kappe sattāsuṃ vajiravahayā2,
Sattarananasampannā cakkavatti mahabbalā.

1575. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sucidāyako thero imā gathāyo abhāsitthāti.
- Sucinadāyakattherassa apadānaṃ catutthaṃ. -

95. Gandhamāliyattherāpadānaṃ

1576. Siddhatthassa bhagavato gandhathupaṃ akāsahaṃ,
Sumanehi paṭicchannaṃ buddhānucchavikaṃ kataṃ3-

1577. Kañcakanagghiyasaṅkāsaṃ buddhaṃ lokagganāyakaṃ,
Indivaraṃ’va jalitaṃ ādittaṃ’va hutāsanaṃ.

1578. Vyagghusabhaṃ’va pavaraṃ abhijātaṃ’va kesariṃ,
Nisinnaṃ samaṇānaggaṃ bhikkhusaṃghapurakkhataṃ,
Canditvā satthuno pāde pakkāmiṃ uttarāmukho.

1579. Catunavute ito kappe gandhamālaṃ yato adaṃ,
Buddhe katassa kārassa phalenāhaṃ visesato,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

1580. Cattārisambhi ekune kappe āsiṃsu soḷasa,
Devagandhasanāmā te rājāno cakkavattano.

1581. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā gandhamāliyo thero imā gathāyo abhāsitthāti.
- Gandhamāliyattherassa apadānaṃ pañcamaṃ. -

1. Tādisaṃ, sabbattha 2. Vajirāsamā, [PTS] se 3. Ahaṃ, [PTS] se

[BJT Page 236] [\x 236/]
[PTS Page 136] [\q 136/]

96. Tipupphiyattherāpadānaṃ.

1582. Migaluddo pure āsiṃ araññe kānane ahaṃ,
Pāṭaliṃ haritaṃ disvā tīṇi pupphāni okiriṃ.

1583. Sanna1- patatāni gaṇhitvā bahi chaḍḍhesahaṃ tadā,
Antosuddhaṃ bahisuddhaṃ suvimuttaṃ anāsavaṃ.

1584. Sammukhā viya sambuddhaṃ vipassiṃ lokanāyakaṃ,
Pāṭaliṃ abhivadetvā tattha kālakato ahaṃ.

1585. Ekanavute ito kappe yaṃ bodhimabhipujayiṃ,
Duggatiṃ nābhijānāmi bodhipujāyidaṃ phalaṃ.

1586. Samantapāsādikā nāma resā’siṃsu rājino,
Ito tettiṃsakappamhi cakkavatti mahabbalā.

1587. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā tipupphiyo thero imā gathāyo abhāsitthāti.
- Tipupphiyattherassa apadānaṃ chaṭṭhaṃ. -

97. Madhupiṇḍikattherāpadānaṃ.

1588. Vipine2- kānane disvā appasadde nirākule,
Siddhatthaṃ isinaṃ seṭṭhaṃ āhutinaṃ paṭiggahaṃ.

1589. Nibbutattaṃ3- mahānāgaṃ nisabhājāniyaṃ yathā,
Osadhiṃ’va virocantaṃ devasaṅghanamassitaṃ,
Vitti me pahutā āsi4- ñāṇaṃ uppajji tāvade.

1590. Vuṭṭhitassa samādhimhā madhuṃ datvāna satthuno,
Vanditvā satthuno pāde pakkāmiṃ pācināmukho.

[PTS Page 137] [\q 137/]

1591. Catuttiṃsambhi kappamhi rājā āsiṃ sudassano,
Madhu bhisehi samati bhojanambhi ca tāvade,
Madhuvassaṃ pavassittha pubbakammassidaṃ phalaṃ.

1592. Catunavute ito kappe yaṃ madhuṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi madhudānassidaṃ phalaṃ.

1593. Catuttiṃse ito kappe cattāro te sudassanā,
Sattaratanampannā cakkavatti mahabbalā.

1594. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā madhupiṇḍiko thero imā gathāyo abhāsitthāti.
- Madhupiṇḍikattherassa apadānaṃ sattamaṃ. -

1. Satta, sīmu patita, machasaṃ sukkhapaṇṇāni, syā 2. Vicane, [PTS] 3. Nibabutaṃ taṃ, se 4. Mamāhu tāvade, machasaṃ me pāhuṇā tāva, simu.

[BJT Page 238] [\x 238/]

98. Senāsanadāyakattherāpadaṃ.

1595. Siddhathessa bhagavato adāsiṃ paṇaṇasattharaṃ,
Samantā upahāraṃ1- ca kusumaṃ okiriṃ ahaṃ.

1596. Pāsāde’vaṃ guṇaṃ2- rammaṃ3- anubhomi mahārahaṃ4,
Mahagghāni ca pupphāni sayane’bhisavanti5- me.

1597. Sayane’haṃ tuvaṭṭāmi vicitte pupphasanthate,
Pupphavuṭṭhi ca sayane abhivassati tāvade.

1598. Catunavute ito kappe adāsiṃ paṇṇasantharaṃ,
Duggatiṃ nābhijānāmi santharassa idaṃ phalaṃ.

1599. Tiṇasattharakā nāma satte’te cakakvattino,
Ito te pañcame kappe uppajjiṃsu janādhipā.

[PTS Page 138] [\q 138/]

1601. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā senāsanadāyako thero imā gathāyo abhāsitthāti.
- Senāsanadāyakattherassa apadānaṃ aṭṭhamaṃ. -

99. Veyyāvaccakattherāpadānaṃ.

1601. Vipassissa bhagavato mahābhurigaṇo6- ahu,

1602. Deyyadhammo ca me natthi sugatassa mahesino,
Avandiṃ satthuno pāde vippasannena cetasā.

1603. Ekanavute ito kappe veyyāvaccaṃ akāsahaṃ,
Duggatiṃ nābhijānāmi veyyāvaccassidaṃ phalaṃ.

1604. Ito ca aṭṭhame kappe rājā āsiṃ sucintito,
Sattaratanasampanno cakkavatti mahabbalo.

1605. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā veyyāvaccako thero imā gathāyo abhāsitthāti.
- Veyyāvaccakattherassa apadānaṃ navamaṃ. -

100. Buddhupaṭṭhākattherāpadānaṃ.

1606. Vipassino bhagavato ahosiṃ saṃkhadhammako,
Niccupaṭṭhānayuttomhi sugatassa mahesino.

1607. Upaṭṭhānaphalaṃ passa lokanāthassa tādino,
Saṭṭhi turiyasahassāni parivārenti maṃ sadā.

1. Upakāriṃ, [PTS] upakāri, te 2. Pāsāde ca guhaṃ, [PTS] se pāsāde caturo, the 3. Ramme, the 4. Mahārahe, the 5. Sayane’bhiharanti, the 6. Mahāpugagaṇo, simu machasaṃ [PTS] *theragāthaṭṭhakāyaṃ sañajayattheranāmena dasasitaṃ.

[BJT Page 240] [\x 240/]
[PTS Page 139] [\q 139/]

1608. Ekanavute ito kappe upaṭṭhahiṃ mahāisiṃ,
Duggatiṃ nābhijānāmi upaṭṭhānassidaṃ phalaṃ.

1609. Catuvise1- ito kappe mahānigeghāsanāmakā,
Soḷasāsiṃsu rājāno cakkavatti mahabbalā.

1610. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā buddhupaṭṭhāko thero imā gathāyo abhāsitthāti.
- Buddhapaṭṭhākattherassa apadānaṃ dasamaṃ. -

Uddānaṃ:
Sudhāsucinti celañca suci ca gandhamāliyo,
Tipupphiyo madhu senā - ceyyāvacco cupaṭṭhako2,
Samasaṭṭhi ca gāthāyo asmiṃ vagge pakittitā. - Sudhāpiṇḍiyavaggo dasamo. -

Atha vagguddānaṃ:
Buddhavaggo hi paṭhamo sihāsana subhūti ca,
Kuṇḍadhāno upāli ca vijani sakacinti ca,
Nāgasamālo timiro sudhāvaggena te dasa,
Catuddasasataṃ gāthā pañcapaññāsameva ca. - Buddhavaggadasakaṃ -
Paṭhamasatakaṃ samattaṃ