[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 240] [\x 240/]
[PTS Page 140] [\q 140/]

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Bhikkhādāyivaggo

101. Bhikkhādāyakattherāpadānaṃ.

1611. Suvaṇaṇavaṇṇaṃ sambuddhaṃ āhutinaṃ paṭiggahaṃ,
Pavanā abhinikkhantaṃ vanā nibbanamāgataṃ.

1612. Kaṭacchubhikkhaṃ pādāsiṃ siddhatthassa mahesino,
Paññassa3- upasantassa mahāvīrassatādino.

1613. Padenānupadaṃ yantaṃ4- nibabāpente5- mahājanaṃ,
Uḷārā vitti me jātā buddhe ādiccabandhuti6-

1614. Catunavute ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi bhikkhādānassidaṃ phalaṃ.

1615. Sattāsitimhi’to kappe mahāreṇusanāmakā,
Sattaratanasampannā satte’va cakkavattino.

1616. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā bhikkhādāyako thero imā gathāyo abhāsitthāti.
- Bhikkhādāyakattherassa apadānaṃ paṭhamaṃ. -

1. Catunavute, [PTS] 2. Ca dhammako, [PTS] 3. Paññāya, simu 4. Yanto, simu 5. Nibbāpentaṃ, [PTS] 6. Vitti me pāhuṇā tāva buddhassādiccabandhuno, syā [PTS] se 6. Bandhune, machasaṃ

[BJT Page 242] [\x 242/]

102. Ñāṇasaññakattherāpadānaṃ.

1617. Suvaṇṇavaṇṇaṃ sambuddhaṃ nisabhājāniyaṃ yathā,
Tidhā pabhinnamātaṅgaṃ kuñajaraṃ’va mahesinaṃ.

1618. Obhāsantaṃ disā sabbā uḷurājaṃ’va puritaṃ,
Rathiyaṃ paṭipajjantaṃ lokajeṭṭhaṃ apassisaṃ1

1619. Ñāṇe cittaṃ pasādetvā paggahetvāna añjaliṃ,
Pasannacitto sumano siddhatthaṃ abhivādayiṃ.

1620. Catunavute ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi ñāṇasaññāyidaṃ phalaṃ.

1621. Tesattatimbhi’to kappe soḷasā’suṃ naruttamā,
Sattaratanasampannā cakkavatti mahabbalā.

[PTS Page 141] [\q 141/]

1622. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ñāṇasaññako thero imā gathāyo abhāsitthāti.
- Ñāṇasaññakattherassa apadānaṃ dutiyaṃ. -

103. Uppalahatthittherāpadānaṃ.

1623. Tivarāyaṃ nivāsi’haṃ ahosiṃ māliko tadā,
Addasaṃ virajaṃ buddhaṃ siddhatthaṃ lokanāyakaṃ.

1624. Pasannacitto sumano pupphahatthamadāsahaṃ,
Yattha yatthupapajjāmi tassa kammassa vāhasā.

1625. Anubhomi phalaṃ iṭṭhaṃ pubbe sukatamattano,
Parikkhitto sumallehi pupphadānassidaṃ2- phalaṃ.

1626. Catunavute ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapujāyidaṃ phalaṃ.

1627. Catunavutupādāya ṭhapetvā vattamānakaṃ,
Pañcarājasatā tattha najjupama3- sanāmakā.

1628. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā uppalahatthiyo thero imā gathāyo abhāsitthāti.
- Uppalahatthiyattherassa apadānaṃ tatiyaṃ. -

1. Ajassihaṃ, simu 2. Sasaññāya, [PTS] se 3. Najjasama, machasaṃ se

[BJT Page 244] [\x 244/]

104. Padapujakattherāpadānaṃ

1629. Siddhatthassa bhagavato jātipupphamadāsahaṃ,
Pādesu sattapupphāni hāsenokiritāni1- me.

1630. Tena kammena’haṃ ajja atibhomi narāmare,
Dhāremi antimaṃ dehaṃ sammāsambuddhasāsane.

[PTS Page 142] [\q 142/]

1631. Catunavute ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi pupphapujāyidaṃ phalaṃ.

1632. Samantagandhanāmāsuṃ terasa cakkavattino,
Ito pañcamake kappe cāturāntā janādhipā2-

1633. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā padapujako thero imā gathāyo abhāsitthāti.
- Padapujakattherassa apadānaṃ catutthaṃ. -

105. Muṭṭhipupphiyattherāpadānaṃ.

1634. Sudassanoti nāmena mālākāro ahaṃ tadā,
Addasaṃ virajaṃ buddhaṃ lokajeṭṭhaṃ narāsabhaṃ.

1635. Jātipupphaṃ gahevona pujayiṃ padumuttaraṃ,
Visuddhacakkhu sumano dibbacakkhuṃ samajjhagaṃ.

1636. Etissā pupphapujāya cittassa paṇidhihi ca,
Kappānaṃ satasahassaṃ duggatiṃ nupapajjati.

1637. Soḷasāsiṃsu rājāno devuttarasanāmakā,
Chattiṃsamhi ito kappe cakkavatti mahabbalā.

1638. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā muṭṭhipupphiyo thero imā gathāyo abhāsitthāti.
- Muṭṭhipupphiyattherassa apadānaṃ pañcamaṃ. -

1. Hāsena kāritāni, [PTS] hāsenākiritāni, the 2. Gaṇadhipā, [PTS] se

[BJT Page 246] [\x 246/]

106. Udakapujakattherāpadānaṃ.

1639. Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ anilañajase,
Ghatāsanaṃ’va jalitaṃ ādittaṃ’va hutāsanaṃ.

1640. Pāṇinā udakaṃ gayha ākāse ukkhipiṃ,
Sampaṭicchi mahāvīro buddho kāruṇiko isi1-

[PTS Page 143] [\q 143/]

1641. Antalikkhe ṭhito satthā padumuttaranāmako,
Mama saṅkappamaññāya imaṃ gāthaṃ abhāsatha:

1642. "Iminedakadānena pitiuppādanena ca,
Kappasatasahassamhi2- duggatiṃ nupapajjati"3-

1643. Tena kammena dipadinde lokajeṭṭhe narāsabhe,
Pattomhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ.

1644. Sahassarājanāmena tayo te cakkavattino,
Pañcasaṭṭhi kappasate cāturantā janādhipā.

1645. Paṭisambhidā catasse ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā udakapujako thero imā gathāyo abhāsitthāti.
- Udakapūjakattherassa apadānaṃ catutthaṃ. -

107. Naḷamāliyattherāpadānaṃ.

1646. Padumuttarabuddhassa lokajeṭṭhassa tādino,
Tiṇatthare4- nisinnassa upasantassa tādino.

1647. Naḷamālaṃ gahetvāna bandhitvā vijaniṃ ahaṃ,
Buddhassa upanāmesiṃ dipadindassa tādino.

1648. Paṭiggahetvā sabbaññu vijaniṃ lokanāyako,
Mama saṅkappamaññāya imaṃ gāthaṃ abhāsatha:

1649. "Yathā me kāyo nibbāti pariḷāho na vijjati,
Tatheva tividhaggihi cittaṃ tava vimuccatu"

1650. Sabbe devā samāgacchuṃ ye keci vananissitā5-
Sossāma buddhavacanaṃ hāsayantaṃ ca dāyakaṃ’

1651. Nisinno bhagavā tattha devasaṃghapurakkhato,
Dāyakaṃ sampahaṃsento imā gāthā abhāsatha:

1. Mayi, [PTS] se 2. Sahassamhi, machasaṃ 3. Nupagacchati, [PTS] 4. Tiṇannare, [PTS] se tiṇasatthare, the 5. Dumanissitā, [PTS] se.

[BJT Page 248] [\x 248/]

1652. "Iminā vijanidānena cittassa paṇidhihi ca,
Subbato nāma nāmena cakakvatti bhavissati.

[PTS Page 144] [\q 144/]

1653. Tena kamamāvasesena sukkamūlena codito,
Māluto nāma nāmena cakkavatti bhavissati.

1654. Iminā vijanidānena sammānavipulena ca,
Kappasatasahassamhi duggatiṃ nupapajjati"

1655. Tiṃsakappasahassamhi subbatā aṭṭhatiṃsa te,
Ekunatiṃsahasse aṭṭha mālutanāmakā.

1656. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā naḷamāliyo thero imā gathāyo abhāsitthāti.
- Naḷamāliyattherassa apadānaṃ1- sattamaṃ. -
Sattamabhāṇavāraṃ niṭṭhitaṃ.

108. Āsanupaṭṭhāpakattherāpadānaṃ.

1657. Kānanaṃ vanamogayha appasaddaṃ nirākulaṃ,
Sihāsanaṃ mayā dinnaṃ atthadassissa tādino.

1658. Mālahatthaṃ gahetvāna katvā ca naṃ padakkhiṇaṃ,
Satthāraṃ payirupāsitvā pakkāmiṃ uttarāmukho.

1659. Tena kammena dipadinde lokajeṭṭhe narāsabhe,
Sannibbāpemi attānaṃ2- bhavā sabbe samuhatā.

1660. Aṭṭhārase3- kappasate yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi sihāsanasasidaṃ phalaṃ.

1661. Ito satatakappasate sannibbāpaka khattiyo,
Sattaratanasampanno cakkavatti mahabbalo.

1662. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā āsanupaṭṭhāpaka4- thero imā gathāyo abhāsitthāti.
- Āsanupaṭṭhāpakattherassa apadānaṃ aṭṭhamaṃ. -

1. Naḷamāliya therassāpadānaṃ. Machasaṃ 2. Sannibbāpesimattānaṃ, se 3. Aṭṭārasa, machasaṃ 4. Āsanupaṭṭhāhaka, machasaṃ

[BJT Page 250] [\x 250/]

109. Biḷālidāyakattherāpadānaṃ.

1663. Himavantassa avidūre vasāmi paṇṇasatthare,
Ghāsesu gedhamāpanno seyyasilo vahaṃ tadā.

1664. Khaṇāntālu kalambāni biḷāni nakkalāni ca,
Kolaṃ bhallātakaṃ billaṃ ābhitvā1- paṭiyāditaṃ.

1665. Padumuttaro lokavidu āhutinaṃ paṭiggaho,
Mama saṅkappamaññāya āgacchi mama santikaṃ.

1666. Upāgataṃ mahānāgaṃ devadevaṃ narāsabhaṃ,
Biḷāliṃ paggahetvāna pattamhi okiriṃ ahaṃ.

1667. Paribhuñaji mahāvīro tosayanetatā mamaṃ tadā,
Paribhuñajitvāna sabbaññu imaṃ gāthaṃ abhāsatha.

1668. "Sakaṃ cittaṃ padādetvā biḷāliṃ me adā tuvaṃ,
Kappānaṃ satasahasasaṃ duggatiṃ nupagacchasi"2-

1669. Catupaññāsito kappe sumekhaliya savahayo, 5-
Sattaratanasampanno cakkavatti mahabbalo*

1670. Carimaṃ vattate mayhaṃ bhavā sabbe samuhatā,
Dhāremi antimaṃ dehaṃ sammāsambuddhasāsane.

1671. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā biḷādāyako thero imā gathāyo abhāsitthāti.
- Biḷādāyakattherassa apadānaṃ navamaṃ. -

[PTS Page 146] [\q 146/]

110. Reṇupajakattherāpadānaṃ.

1672. Suvaṇṇavaṇṇaṃ sambuddhaṃ sataraṃsiṃ’va bhānumaṃ,
Obhāsentaṃ disā sabbā uḷurājaṃ’va puritaṃ.

1673. Purakkhataṃ sāvakehi sāgarehe’va3- mediniṃ,
Nāgaṃ paggayha reṇuhi vipassissā bhiropayiṃ.

1674. Ekavute ito kappe yaṃ reṇumabhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapujāyidaṃ phalaṃ.

1. Āhatvā, simu āharitvā se 2. Nupapajjasi, machasaṃ se *ayaṃ gāthā asmiṃ apadāne aṭṭhamagāthāvasena sihalakkharamudadita potthake dissati. 3. Sāgareneva, [PTS] se

[BJT Page 252] [\x 252/]

1675. Paṇṇanālisito kappe reṇu nāmāsi khattiyo,
Sattaratanasampanno cakkavatti mahabbalo.

1676. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā reṇupujako thero imā gathāyo abhāsitthāti.
- Reṇupujakattherassa apadānaṃ dasamaṃ.
Uddānaṃ:
Bhikkhādāyī ñāṇasaññi hatthiyo padapujako,
Muṭṭhipupphi udakado naḷamāli upaṭṭhako1-
Biḷālidāyī reṇu ca gāthāyo cha ca saṭṭhi ca. - Bhikkhādāyivaggo ekādasamo. -