[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 254] [\x 254/]
[PTS Page 146] [\q 146/]  

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Mahāparivāravaggo

111. Mahāparivarattherāpadānaṃ.

1677. Vipassi nāma bagavā lokajeṭṭho narāsabho,
Aṭṭhasaṭṭisahassehi pāvisi bandhumaṃ tadā.

1678. Nagarā abhinikkhamma agamaṃ dipacetiyaṃ,
Addasaṃ virajaṃ buddhaṃ āhutinaṃ paṭiggahaṃ.

1679. Cullāsitisahassāni yakkā mayhaṃ upanitike,
Upaṭṭhahanti sakkaccaṃ indaṃ’va tidasā gaṇā.

[PTS Page 147] [\q 147/]

1680. Bhavanā abhinikkhamma dussaṃ paggayha’haṃ tadā,
Sirasā abhivādesiṃ taṃ vādāsiṃ mahesino.

1681. "Aho buddho aho dhammo2- aho no santhusampadā
Buddhassa ānubhāvena vasudhā’yaṃ pakampatha.

1682. Taṃ ca acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ,
Buddhe citataṃ pasādesiṃ dipadindamhi tādine.

1683. Sohaṃ cittaṃ pasādetvā dussaṃ datvāna satthuno,
Saraṇañca upāgañachiṃ sāmacco saparijjano

1684. Ekanavute ito kappe yaṃ kamamamakariṃ tadā,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

1685. Ito paṇṇarase kappe soḷasā’suṃ suvāhanā,
Sattaratanasampanno cakkavatti mahabbalo.

1662. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā mahāparivāro thero imā gathāyo abhāsitthāti.
- Mahāparivārattherassa apadānaṃ paṭhamaṃ. -

1. Nivāsako se [PTS] 2. Aho dhammā, simu *mahāparivārakattheraapadānaṃ, machasaṃ

[BJT Page 254] [\x 254/]

112. Sumaṅgalattherāpadānaṃ.

1687. Atthadassī jinavaro lokajeṭṭho narāsabho,
Vihārā abhinikkhamma taḷākaṃ upasaṅkami.

1688. Nahātvā pitvā ca sambuddho uttaritvekacivaro,
Aṭṭhāsi bhagavā tattha vilokento disodisaṃ.

1689. Bhavane upaviṭṭhohaṃ addasaṃ lokanāyakaṃ.
Haṭṭho haṭṭhena cittena appoṭhesiṃ ahaṃ tadā.

1690. Sataraṃsiṃva’va jotantaṃ pabhāsantaṃ’va kañcanaṃ,
Nacce gite ca yutto’haṃ1- pañcaṅgaturiyambhi ca2-

1691. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Sabbe satte atibhomi vipulo hoti me yaso.

[PTS Page 148] [\q 148/]

1692. "Namo te purisājañña nāmo te purisuttama,
Attānaṃ tosayitvāna pare tosesi tvaṃ mune"

1693. Pariggayha3- nisīditvā hāsaṃ katvāna subbate, 4-
Upaṭṭhahitvā sambuddhaṃ tusitaṃ upapajjahaṃ.

1694. Soḷaseto kappasate davi- nava ekacintitā,
Sattaratanasampanno cakkavatti mahabbalo.

1695. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sumaṅgalo thero imā gathāyo abhāsitthāti.
- Sumaṅgalattherassa apadānaṃ dutiyaṃ. -

113. Saraṇagamaniyattherāpadānaṃ

1696. Ubhinnaṃ devarājunaṃ saṅgāmo paccupaṭṭhito5-
Ahosi samupabbuḷho mahāghoso pavatatatha.

1697. Padumuttaro lokavidu āhutinaṃ paṭiggabho,
Antaḷikkhe ṭhito satthā saṃvejesi mahājanaṃ.

1698. Sabbe devā attamanā nikkhittakavacāvudhā,
Sambuddhambhivādetvā ekaggā’siṃsu tāvade.

1. Naccagite payuntohaṃ. Machasaṃ 2. Pañcaturiyasatamhi ca, 3. Paṭiggahetvā [PTS] se pariggahe, machasaṃ 4. Subbato, simu 5. Saṅgāmo samupaṭṭhito, machasaṃ

[BJT Page 256] [\x 256/]

1699. Amhaṃ saṅkappamaññāya vācāsabhimudirayī,
Anukampako lokamidu nibbāpesi mahājanaṃ.

1700. "Paduṭṭhacitto manujo ekapāṇaṃ1- ciheṭhayaṃ,
Tena cittappadosena apāyaṃ upapajjati.

1701. Saṅgāmasise nāgo’va bahu pāṇe viheṭhayaṃ,
Nibbāpetha sakaṃ cittaṃ mā haññittho punappunaṃ"

1702. Dvinnampi yakkarājunaṃ senāyo vimhitā ahu,
Saraṇañca upāgacchuṃ lokajeṭṭhaṃ sutādinaṃ.

[PTS Page 149] [\q 149/]

1703. Saññāpetvāna janataṃ uddhari pana2- cakkhumā,
Pekkhamānova devehi pakkāmi uttarāmukho.

1704. Paṭhamaṃ saranaṃ gañachiṃ3- dipadindassa tādino,
Kappānaṃ satasahassaṃ duggatiṃ nupapajja’haṃ.

1705. Mahādundubhināmā ca4- loḷasā’suṃ rathesabhā,
Tiṃsakappasahassambhi rājāno cakkavattino

1706. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gathāyo abhāsitthāti.
- Saraṇagamaniyattherassa apadānaṃ tatiyaṃ. -

114. Ekāsanisattherāpadānaṃ.

1707. Varuṇo nāma nāmena devarājā ahaṃ tadā,
Upaṭṭhahesiṃ sambuddhaṃ sayoggabalavāhano.

1708. Nibbute lokatāthambhi atthadassinaruttame,
Turiyaṃ sabbamādiya agamaṃ bodhimuttamaṃ.

1709. Vāditena ca naccena sammatālasamāhito,
Sammukhā viya sambuddhaṃ upaṭṭhiṃ bodhimuttamaṃ.

1710. Upaṭṭhahitvā taṃ bodhiṃ dharaṇiruhapādapaṃ,
Pallaṅkaṃ ābhujitvāna tattha kālakato ahaṃ.

1711. Sakakammābhiraddho’haṃ pasanno bodhimuttame,
Tena cittappasādena nimmānaṃ upapajjahaṃ.

1. Pāṇi, simu 2. Padamuddhari, machasaṃ 3. Gacchiṃ, machasaṃ 4. Mahāsucindāhi nāma, [PTS]

[BJT Page 258] [\x 258/]

1712. Saṭṭhi turiyasahassāni parivārenti maṃ sadā,
Manussesu ca devesu vattamānaṃ bhavābhavo.

1713. Subāhu nāma nāmena catuttiṃsāsu khattiyā
Sattaratanasampanno pañca kappasate ito

[PTS Page 150] [\q 150/]

1714. Tividhaggi nibbutā mayhaṃ bhavā sabbe samuhatā,
Dhāremi antimaṃ dehaṃ sammāsambuddhasāsane.

1715. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ekāsaniyo thero imā gathāyo abhāsitthāti.
- Ekāsaniyattherassa apadānaṃ catutthaṃ. -

115. Suvaṇṇapupphiyattherāpadānaṃ.

1716. Vipassi nāma bhagavā lokajeṭṭho narāsabho,
Nisinno janakāyassa deseti amataṃ padaṃ.

1717. Tassāhaṃ dhammaṃ sutvāna dipadindassa tādino,
Soṇṇapupphāni cattari buddhassa abhiropayiṃ.

1718. Suvaṇṇacchadanaṃ āsi yāvatā parisā tadā,
Buddhābhā ca suvaṇṇāhā āloko vipulo ahu.

1719. Udaggacitto sumano vedajāto katañajali,
Vittisañajanano tesaṃ diṭṭhadhammasukhāvaho.

1720. Āyācitvāna sambuddhaṃ vanditvāna ca subbataṃ,
Pāmojjaṃ janayitvāna sakaṃ bhavanupāgamiṃ.

1721. Bhavane upaviṭṭho’haṃ buddhaseṭṭhaṃ anussariṃ,
Tena cittappasādena tusitaṃ upapajjahaṃ.

1723. Ekanavute ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

1724. Soḷasā’siṃsu rājāno nemata nāmakā,
Tetāḷise ito kappe cakkavatti mahabbalo.

1725. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā suvaṇṇapupphiyo thero imā gathāyo abhāsitthāti.
- Suvaṇṇapupphiyattherassa apadānaṃ pañcamaṃ. -

[BJT Page 260] [\x 260/]
[PTS Page 151] [\q 151/]

116. Citakapujakattherāpadānaṃ.

1725. Casāmi rājāyatane sāmacco saparijjano,
Parinibbute bhagavati sikine lokabandhune1-

1726. Pasannacitto sumano citakaṃ agamāsahaṃ,
Turiyaṃ tattha vādetvā gandhamālaṃ samokiriṃ.

1727. Citambhi pujaṃ katvāna2- vanditvā citakaṃ ahaṃ,
Pasannacitto sumano sakaṃ bhavanupāgamiṃ.

1728. Bhavano upaviṭṭho’haṃ citapujaṃ3- anussariṃ,
Tena kammena dipadinde lokajeṭṭhe narāsabhe.

1729. Anubhovona sampattiṃ devesu manujesu ca,
Patetāmbhi acalaṃ ṭhānaṃ hitvāna jayaparājayaṃ.

1730. Ekaniṃse ito kappe yaṃ pupphamabharopayiṃ,
Duggatiṃ nābhijānāmi citapujāyidaṃ phalaṃ.

1731. Ekūnatiṃse kappamhi ito soḷasa rājāno, 4-
Uggatā nāma nāmena cakkavatti mahabbalo.

1732. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā citakapujako thero imā gathāyo abhāsitthāti.
- Citakapajakattherassa apadānaṃ chaṭṭhaṃ. -

117. Buddhasaññakattherāpadānaṃ.

1733. Yadā vipassi lokaggo āyusaṃkhāramossaji,
Paṭhavi sampakampittha medini jalamekhalā.

1734. Otataṃ vitthataṃ5- mayhaṃ suvicittavaṭaṃsakaṃ, 6-
Bhavanampi pakampittha buddhassa āyusaṃkhaye.

[PTS Page 152] [\q 152/]

1735. Taso mayhaṃ samuppanno bhavane sampakampite,
Uppāto7- nu kimatthāya āloko vipulo ahu.

1736. Vessavaṇo idhāgamma nibbāpesī mahājanaṃ,
"Pāṇabhute8-bhayaṃ natthi ekaggā hotha saṃvutā.

1737. Aho buddho aho dhammo9- no satthu sampadā.
Yasmiṃ upapajjamānambhi paṭhavi sampakampati"

1738. Buddhānubhāvaṃ kittetvā kappaṃ saggambhi modahaṃ,
Avasesesu kappesu kusalaṃ caritaṃ10- mayā.

1. Sikhino lokabandhuno simu syā 2. Citaka pujaṃ katvā, [PTS] se 3. Citakapujaṃ, simu 4. Rājino, simu 5. Cittaṃ, se [PTS] 6. Suvicittaṃ, [PTS] se 7. Uppādo, sabbattha 8. Pāṇabhūtaṃ [PTS] se 9. Dhammo, itipi 10. Kāritaṃ, [PTS] se karitaṃ, simu.

[BJT Page 262] [\x 262/]

1739. Ekanavute ito kappe yaṃ saññamalabhiṃ tadā,
Duggatiṃ nābhijānāmi buddhasaññāyidaṃ phalaṃ.

1740. Ito cuddasakappamhi rājā āsiṃ patāpavā,
Yamito nāma nāmena cakkavatti mahabbalo.

1741. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gathāyo abhāsitthāti.
- Buddhasaññakattherassa apadānaṃ sattamaṃ. -

118. Maggasaññakattherāpadānaṃ.

1742. Padumuttarabuddhassa sāvakā vanacārino,
Vippanaṭṭhā buhāraññe andhāva anusuyare.

1743. Anussaritvā sambuddhaṃ padumuttaranāmakaṃ,
Tassa te munino puttā vippanaṭṭhā mahāvane.

1744. Bhavanā oruhitvāna agamaṃ bhikkhusantikaṃ1-,
Tesaṃ maggañca ācikkhiṃ bhojanañca adāsa’haṃ.

1745. Tena kammena dipadinde lokajeṭṭhe narāsabhe,
Jātiyā sattavasso’haṃ arahattamapāpuṇiṃ.

1746. Sacakkhu nāma nāmena dvādasa cakkavattino,
Sattaratanasampannā pañcakappasate ito.

[PTS Page 153] [\q 153/]

1747. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā maggasaññako thero imā gathāyo abhāsitthāti.
- Maggasaññakattherassa apadānaṃ aṭṭhamaṃ. -

119. Paccupaṭṭhānasaññakattherāpadānaṃ.

1748. Atthadassimhi sugate nibbute samanantarā,
Yakkhayoniṃ upapajajiṃ yasaṃ patetā ca’haṃ tadā.

1749. Dulladdhaṃ vata me āsiṃ duppabhātaṃ duruṭṭhitaṃ,
Yaṃ me bhoge vijjamāne parinibbāyi cakkhumā.

1. Santite, [PTS] se

[BJT Page 264] [\x 264/]

1750. Mama saṅkappamaññāya sāgaro nāma sāvako,
Mamuddharitukāmo so āgacci mama santikaṃ1-

1751. "Ninnu socasi mā bhāsi cara dhammaṃ2- sumedhasa,
Anuppadinnā buddhena sabbesaṃ bijasampadā.

1752. Yo ca pujeyya sambuddhaṃ tiṭṭantaṃ lokanāyakaṃ,
Dhātuṃ sāsapamatataṃ hi nibbutassāpi pujaye.

1753. Same cittappasādambhi samaṃ puññaṃ mahaggataṃ,
Tasmā thupaṃ karitvāna pujehi jinadhātuyo"

1754. Sāgarassa vaco sutvā buddhathupaṃ akāsahaṃ,
Pañca vasse paricariṃ munino thupamuttamaṃ.

1755. Tena kammena dipadinde lokajeṭṭhe narāsabhe,
Sampattiṃ anubhotvāna arahattaṃ apāpuṇiṃ.

1756. Bhuripaññā ca cattāro sattakappasate ito,
Sattaratanasampannā cakkavatti mahabbalā.

1757. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā paccupaṭṭhānasaññako thero imā gathāyo abhāsitthāti.
- Paccupaṭṭhānasaññakattherassa apadānaṃ navamaṃ. -

[PTS Page 154] [\q 154/]

120. Jātipujakattherāpadānaṃ.

1758. Jāyantassa vipassissa aloko vipulo ahu,
Paṭhavi ca pakampittha sasāgarā3- sapabbatā.

1759. Nemittā ca viyākaṃsu budho loke bhavissati,
Aggo ca sabbasattānaṃ janataṃ uddharissati.

1760. Nemittānaṃ suṇitvāna jātipujamakāsahaṃ,
Edisā pujanā natthi yādisā jātipujanā.

1761. Saṃvaritvāna4- kusalaṃ sakaṃ citataṃ pasādayiṃ,
Jātipujaṃ karitvāna tattha kālakato ahaṃ.

1. Santike, [PTS] se the 2. Varadhamma, se 3. Sasāgara, simu 4. Saṃsaritvāna, [PTS] se saṃharitvāna, simu

[BJT Page 266] [\x 266/]

1762. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Sabbe satte anibhomi jātipujāyidaṃ phalaṃ.

1763. Dhāniyo1- maṃ upaṭṭhanti mama citatavasānugā,
Na tā2- sakkonta kopetuṃ jātipujāyidaṃ phalaṃ.

1764. Ekanavute ito kappe yaṃ pujakamakariṃ tadā,
Duggatiṃ nābhijānāmi jātipujāyidaṃ phalaṃ.

1765. Supāricāriyā nāma catuttiṃsa janādhipā,
Ito tatiyakappamhi cakkavatti mahabbalo.

1766. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā jātipujako thero imā gathāyo abhāsitthāti.
- Jātipujakattherassa apadānaṃ dasamaṃ. -

Uddānaṃ:
Parivāra sumaṅgalā saraṇāsana pupphakā,
Citapuji buddhasaññi maggupaṭṭhāna jātinā,
Gāthāyo navuti vuttā gaṇitāyo vibhāvihi. - Mahāparivāravaggo dvādasamo. -