[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 266] [\x 266/]
[PTS Page 155] [\q 155/]

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Sereyyakavaggo

121. Sereyyakattherāpadānaṃ.

1767. Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragu,
Abbhokāse ṭhito santo addasaṃ lokanāyakaṃ.

1768. Sihaṃ yathā vanacaraṃ vyaggharājaṃva titatasaṃ,
Tidhā pabhinnamātaṅgaṃ kuñajaraṃva mahesinaṃ.

1769. Sereyyakaṃ gahetvāna ākāse ukkhipiṃ ahaṃ,
Buddhassa ānubhāvena parivārenti sabbato3-

1770. Adhiṭṭāsi mahāvīro sabbaññu lokanāyako,
Samantā pupphacchadanā4- okiriṃsu nāsabhaṃ.

1771. Tato sā pupphakañcukā5- antovaṇṭā bahimukhā,
Sattāhaṃ chadanaṃ hutvā60 tato antaradhāyatha.

1. Dhātuyo ca, se [PTS] 2. Te, [PTS] 3. Sabbaso, machasaṃ 4. Jadanaṃ, [PTS] se 5. Sapuppha, [PTS] 6. Katvā, simu

[BJT Page 268] [\x 268/]

1772. Taṃ ca acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ,
Buddhe cittaṃ pasādesiṃ sugate lokanāyake.

1773. Tena cittappasādena sukkamūlena codito,
Kappānaṃ satasahassaṃ duggatiṃ nupapajjahaṃ.

1774. Paṇṇarasasahassambhi kappānaṃ pañcavisa te,
Cittamālāsanāmaṃ1- ca cakkavatti mahabbalo.

1775. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sereyyako thero imā gathāyo abhāsitthāti.
- Serayyekattherassa apadānaṃ paṭhamaṃ. -

122. Pupphathupiyattherāpadānaṃ.

1776. Himavantassā vidure kukkuṭo2- nāma pabbato,
Vemajjhe tassa vasati bruhmaṇomantapāragu.

1777. Pañca sissasahassāni parivārenti maṃ sadā,
Pubbuṭṭhāyi ca te āsuṃ mantesu ca visāradā.

[PTS Page 156] [\q 156/]

1778. Buddho loke samuppanno taṃ vijānātha no bhavaṃ,
Asitā vyañajanānassa khattiṃsa varalakkhaṇā, byāmappabho jinavaro ādiccova virocati.

1779. Sissānaṃ vacanaṃ sutvā buhmaṇo mantapāragu,
Assamā abhinikkhamma disaṃ pucchati sissake3-
Yambhi dese mahaviro vasati lokanāyako.

1780. Tāhaṃ disaṃ namassissaṃ4- jinaṃ appaṭipuggalaṃ,
Udaggacitto sumano pujesiṃ5- taṃ tathāgataṃ.

1781. Etha sissā gamissāma dakkhissāmatathāgataṃ,
Vanditvā santhuno pāde sossama jinasāsanaṃ.

1782. Ekāhaṃ abhinikkhamma vyādhiṃ paṭilabhiṃ ahaṃ,
Vyādhinā piḷito santo sālaṃ vesayituṃ6- gamiṃ.

1783. Sabbe sisse samānetvā apucchiṃ te tathāgataṃ7,
Kidisaṃ lokanāthassa guṇaṃ paramabuddhino.

1. Vinamālā, [PTS] citamālā, machasaṃ 2. Kukkuro, machasaṃ 3. Brāhmaṇo, [PTS] se 4. Nahi disvāna passissaṃ, [PTS] 5. Pujessaṃ ca, [PTS] 6. Co seyituṃ, simu 7. Tathā ahaṃ, [PTS] se

[BJT Page 270] [\x 270/]

1784. Te me puṭṭhā vyākariṃsu yathā dassācino tathā,
Sakkaccaṃ1- buddhaseṭṭhaṃ taṃ dassesuṃ mama sammukhā.

1785. Tesāhaṃ vacanaṃ sutvā sakaṃ cittaṃ pasādayiṃ,
Pupphehi thupaṃ katvāna tattha kālakato ahaṃ.

1786. Te me sarīraṃ jhāpetvā agamuṃ2- buddhasantike,
Añjaliṃ paggahetvāna satthāraṃ abhivādayuṃ.

1787. Pupphehi thupaṃ katvāna sugatassamahesino,
Kappānaṃ satasahassaṃ duggatiṃ nupapajjahaṃ.

1788. Cattārisasahassamhi kappe soḷasa khattiyā,
Nāmena’ggisamā nāma cakkavatti mahabbalā.

1789. Vise kappasahassamhi rājāno cakkavattino,
Ghatāsanasanāmā ca aṭṭhatiṃsa mahipati.

1790. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pupphipiyo thero imā gathāyo abhāsitthāti.
- Pupphapiyattherassa apadānaṃ dutiyaṃ. -

[PTS Page 157] [\q 157/]

123. Pāyāsadāyaka*ttherāpadānaṃ.

1791. Suvaṇṇavaṇṇaṃ sambuddhaṃ3- khattiṃsavaralakkhaṇaṃ, 4-
Pavanā abhinikkhantaṃ bhikkhusaṃghapurakkhataṃ.

1792. Mahaccā5- kaṃsapātiyā vaḍḍhetvā pāyasaṃ ahaṃ,
Āhutiṃ yiṭṭhukāmo so upanesiṃ6- baliṃ ahaṃ.

1793. Bhagavā tambhi samaye lokajeṭṭho narāsabho,
Caṅkamaṃ susamāruḷho ambare anilāyane.

1794. Taṃ ca acchariyaṃ disva abbhutaṃ lomahaṃsanaṃ,
Ṭhapayitvā kaṃsapātiṃ vipassiṃ abhivādayiṃ.

1795. Tuvaṃ devo’si sabbaññu sadeve sahamānuse,
Anukampaṃ upādāya paṭigaṇha mahāmuni.

1796. Paṭiggahesi bhagavā sababaññu lokanāyako,
Mama saṅkappamaññāya satthā loke mahāmuni. .

1. Kukkuṭṭha, [PTS] 2. Agamaṃsu, [PTS] se *pāyasadāyaka, machasaṃ 3. Suvaṇṇavaṇṇo samubuddhe, machasaṃ 4. Lakkhaṇo abhinikkhanto purakkhato, machasaṃ5. Sahatthā, [PTS] se 6. Agamāsiṃ, [PTS] se

[BJT Page 272] [\x 272/]

1797. Ekanavute ito kappeyaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi pāyāsassa idaṃ phalaṃ.

1798. Ekatāḷisito kappe buddho nāmāsi khattiyo,
Sattaratanasampanno cakkavatti mahabbalo.

1799. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pāyāsadāyako thero imā gathāyo abhāsitthāti.
- Pasāyadāyakottherassa apadānaṃ tatiyaṃ. -

124. Gandhodakiyattherāpadānaṃ.

1800. Nisajja pāsādavera vipassiṃ addasaṃ jinaṃ,
Kakudhaṃ vilasantaṃva sabbaññuṃ tamanāsakaṃ1-

1801. Pāsādassāvidure ca gacchati lokanāyako,
Pabhā niddhāvate tassa yathā ca

[PTS Page 158] [\q 158/]

1802. Gandhodakañca paggayha buddhaseṭṭhaṃ samokiriṃ,
Tena cittappasādena tattha kālanato ahaṃ.

1803. Ekatāḷisito kappe yaṃ gandhodakamākiriṃ, 3-,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

1894. Ekatiṃse ito kappe sugandho nāma khattiyo,
Sattaratanasampanno cakkavatti mahabbalo.

1895. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā gandhodakiyo* thero imā gathāyo abhāsitthāti.
- Gandhodakiyattherassa apadānaṃ catutthaṃ. -

125. Sammukhātthavikattherāpadānaṃ.

1806. Jāyamāne vipassimhi nimittaṃ vyākariṃ ahaṃ,
Nibbāpayañca janataṃ buddho loke bhavissati.

1807. Yasmiñca jāyamānasmiṃ dasasahassi pakampati,
So’dāni bhagavā satthā dhammaṃ deseti cakkhumā.

1808. Yasmiñca jāyamānasmiṃ āloko vipulo ahu,
So’dāni bhagavā satthā dhammaṃ deseti cakkhumā.

1. Sabbaññutamanāsavaṃ, [PTS] 2. Sataraṃsimbhi nibabute. [PTS] se syā 3. Gandhodakaṃ samokiriṃ, [PTS] se gandhodakamokiriṃ syā *sugandhodakiyo, simu

[BJT Page 274] [\x 274/]

1809. Yasmiṃ ca jāyamānasmiṃ saritāyo na sandisuṃ,
So’dāni bhagavā satthā dhammaṃ deseti cakkhumā.

1810. Yasmiṃ ca jāyamānasmiṃ avicaggi na pajjali,
So’dāni bhagavā satthā dhammaṃ deseti cakkhumā.

1811. Yasmiṃ ca jāyamānasmiṃ pakkhisaṃgho na sañcari,
So’dāni bhagavā satthā dhammaṃ deseti cakkhumā.

1812. Yasmiṃ ca jāyamānasmiṃ vātakkhandho na vāyati,
So’dāni bhagavā satthā dhammaṃ deseti cakkhumā.

1813. Yasmiṃ ca jāyamānasmiṃ sabbaratanāni jotisuṃ,
So’dāni bhagavā satthā dhammaṃ deseti cakkhumā.

1814. Yasmiṃ ca jāyamānasmiṃ sattā’suṃ padavikkamā,
So’dāni bhagavā satthā dhammaṃ deseti cakkhumā.

[PTS Page 159] [\q 159/]

1815. Jātamatto ca sambuddho disā sabbā vilokayi,
Vācāsabhimudiresi esā buddhāna dhammatā.

1816. Saṃvejayitvā janataṃ thavitvāna lokanāyakaṃ,
Sambuddhaṃ abhivādetvā pakkāmiṃ pācināmukho.

1817. Ekanavute ito2- kappe yaṃ buddhamahithomayiṃ,
Duggatiṃ nābhijānāmi thomanāya idaṃ phalaṃ.

1818. Ito navutikappambhi sammukhāthavikavhayo,
Sattaratanasampanno cakkavatti mahabbalo.

1819. Paṭhavidunduhi3- nāma ekunanavutimbhi’to,
Sattaratanasampanno cakkavatti mahabbalo.

1920. Aṭṭhāsitimbhi’to kappe obhāso nāma khattiyo,
Sattaratanasampanno cakkavatti mahabbalo.

1821. Sattāsitimbhi’to kappe saritacchedanavhayo,
Sattaratanasampanona cakkavatti mahabbalo.

1822. Agginibbāpano nāma kappānaṃ chaḷasitiyā,
Sattaratanasampanona cakkavatti mahabbalo.

1823. Gatipacchedano nāma kappānaṃ pañcasitiyā,
Sattaratanasampanona cakkavatti mahabbalo.

1824. Rājā vātasamo nāma kappānaṃ cullasitiyā,
Sattaratanasampanona cakkavatti mahabbalo.

1825. Ratanapajjalo nāma kappānaṃ teasitiyā,
Sattaratanasampanona cakkavatti mahabbalo.

1. Sattesu, [PTS] se 2. Ekanavutito, machasaṃ 3. Paṭhavidunduhi, katthavi.

[BJT Page 276] [\x 276/]

1826. Padavikkamano nāma kappānaṃ dveasitiyā,
Sattaratanasampanona cakkavatti mahabbalo.

1827. Rājā vilokano nāma kappānaṃ ekasitiyā,
Sattaratanasampanona cakkavatti mahabbalo.

1828. Girisāro’ti nāmena kappe’sitimhi khattiyo,
Sattaratanasampanona cakkavatti mahabbalo.

1829. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sammukhāthaviko thero imā gathāyo abhāsitthāti.
- Sammukhāthavikattherassa apadānaṃ pañcamaṃ. -

[PTS Page 160] [\q 160/]

126. Kusumāsaniyattherāpadānaṃ.

1830. Nagare dhaññavatiyā ahosiṃ brāhmaṇo tadā,
Lakkhaṇe itihāse ca sanighaṇḍu sakeṭubhe.

1831. Padako veyyākaraṇo1- nimitte kovido ahaṃ,
Manneta ca sisse vācesiṃ tiṇṇaṃ vedāna pāragu.

1832. Pañca uppalahatthāni piṭhiyaṃ2- ṭhapitāni me,
Āhutiṃ yiṭṭhukāmo’haṃ pitumātusamāgame.

1833. Tadā vipassi bhagavā bhikkhusaṅghapurakkhato,
Obhāsentā disā sabbā āgacchati narāsabho.

1834. Āsanaṃ paññapetvāna nimantetvā mahāmuniṃ,
Santharitvāna taṃ pupphaṃ abhinesiṃ3- sakaṃ gharaṃ.

1835. Yaṃ me atthi sake gehe āmisaṃ paccupaṭṭhitaṃ,
Tāhaṃ buddhassa pādisiṃ pasanno sehi pāṇihi.

1836. Bhuttāviṃ kālamaññāya pupphahatthaṃ4- adāsahaṃ,
Anumoditvāna sababaññu pakkāmi uttarāmukho.

1837. Ekanavute ito5- kappe yaṃ pupphamadadiṃ tadā,
Duggatiṃ nābhijānāmi pupphādānassa’idaṃ phalaṃ.

1838. Anantarā ito kappe rājā’huṃ varadassano,
Sattaratanasampanno cakkavatti mahabbalo.

1839. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā kusumāsaniyo thero imā gathāyo abhāsitthāti.
- Kusumāsaniyattherassa apadānaṃ chaṭṭhaṃ. -

1. Padake, veyyākaraṇe, simu 2. Piṭṭhiyaṃ, machasaṃ [PTS] 3. Atinesiṃ, si mu 4. Ekahatthaṃ, [PTS] se 5. Ekanavutito, machasaṃ

[BJT Page 278] [\x 278/]

127. Phaladāyakattherāpadānaṃ.

1840. Ajjhāyako ntadharo tiṇṇaṃ vedāna pāragu,
Bhimavantassāvidure vasāmi assame ahaṃ.

1841. Aggihuttañca me atthi puṇḍarikaphalāni ca,
Puṭake nikkhipitvāna dumagge laggitaṃ mayā.

[PTS Page 161] [\q 161/]

1842. Padumuttaro lokavidu āhutitaṃ paṭiggaho,
Mamuddharitukāmo so bhikkhanto maṃ upāgami.

1843. Pasannacitto sumano phalaṃ buddhassa’dāsahaṃ,
Vittisañajanano mayhaṃ diṭṭhadhammasukhāvaho.

1844. Suvaṇṇavaṇṇo sambuddho āhutinaṃ paṭiggaho,
Antalikkhe ṭhito satthā satthā imaṃ gāthaṃ abhāsatha:

1845. "Iminā phaladānena cetanā paṇidhihi ca,
Kappānaṃ satasahassaṃ duggati nupagacchati"1-

1846. Teneva sukkamūlena anubhotvāna sampadā,
Patto’mbhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ.

1847. Ito sattasate kappe2- rājā āsiṃ sumaṅgalo,
Sattaratanasampanno cakkavatti mahabbalo.

1898. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā phaladāyako thero imā gathāyo abhāsitthāti.
- Phaladāyakottherassa apadānaṃ sattamaṃ. -

128. Ñāṇasaññakattherāpadānaṃ.

1849. Pabbate himavantambhi vasāmi pabbatantare,
Pulitaṃ sobhanaṃ disvā buddhaseṭṭhaṃ anussariṃ.

1850. "Ñāṇe upanidhā3- natthi saṅgāmaṃ4- natthi satthuno,
Sabbaṃ dhammaṃ abhiññāya ñāṇena adhimuccati.

1851. Namo te purisājañña nāmo te purisuttama,
Ñāṇena te samo nathi yāvatā ñāṇamuttamaṃ"5-

1852. Ñāṇena cittaṃ pasādetvā kappaṃ saggamhi modahaṃ,
Avasesesu kappesu kusalaṃ karitaṃ6- mayā.

1853. Ekanavute ito7- kappe yaṃ saññamalabhiṃ tadā,
Duggatiṃ nābhijānāmi ñāṇasaññāyidaṃ phalaṃ.

1. Nupapajji’haṃ, se nupapajajasi, machasaṃ 2. Sattakappasate, [PTS] se 3. Caritaṃ, machasaṃ 4. Saṅkhāraṃ, . Machasaṃ 5. Muttame [PTS] se 6. Caritaṃ, machasaṃ 7. Ekanavutito machasaṃ *ñāṇasaññikattherāpadānaṃ, machasaṃ

[BJT Page 280] [\x 280/]

1854. Ito tesattatikappe1- eko pulinapupphiyo,
Sattaratanasampanno cakkavatti mahabbalo.

[PTS Page 162] [\q 162/]

1855. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ñāṇasaññako thero imā gathāyo abhāsitthāti.
- Ñāṇasaññakattherassa apadānaṃ aṭṭhamaṃ. -

129. Gandhapupphiyattherāpadānaṃ.

1856. Suvaṇṇavaṇṇo sambuddho vipassi dakkhiṇāraho,
Purakkhato sāvakehi ārāmā abhinikkhami.

1857. Disvāna’haṃ buddhaseṭṭhaṃ sabbaññuṃ tamanāsakaṃ,
Pasannacitto sumano gandhapupphaṃ2- apūjayiṃ.

1858. Tena cittappasādena dipadindassa tādino,
Haṭṭho haṭṭhena cittena puna vandiṃ tathāgataṃ.

1859. Ekanavute ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

1860. Ekatāḷisi’to kappe caraṇo3- nāma khattiyo,
Sattaratanasampanno cakkavatti mahabbalo.

1861. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā gandhapaphiyo thero imā gathāyo abhāsitthāti.
- Gandhapupphiyattherassa apadānaṃ navamaṃ. -

130. Padumapujakattherāpadānaṃ.

1862. Himavantassa avidūre gotamo nāma pabbato,
Nānārukkhehi sañachanno mahābhūtagaṇālayo.

1863. Vemajjhambhi ca tassāsi assamo abhinimmito,
Purakkhato sasissehi vasāmi assame ahaṃ.

[PTS Page 163] [\q 163/]

1864. "Āyantu me sissagaṇā padumaṃ āharantu me,
Buddhapujaṃ karissāma dipadindassa tādino"

1865. Evanti te paṭissutvā padumaṃ āhariṃsu me,
Tattha5- nimittaṃ katvā’haṃ buddhassa abhiropayiṃ.

1. Sattatikappemhi, machasaṃ 2. Gaṇṭhi pupphaṃ, simu 3. Caraṇo, [PTS] 4. Gaṇaṭhipupphiyo, simu 5. Tathā, simu *gaṇṭhipupaphiyattherāpadānaṃ simu.

[BJT Page 282] [\x 282/]

1866. Sisse tadā samānetvā sādhukaṃ anusāsahaṃ,
Mā kho tumbhe pamajjittha appamādo sukhāvaho.

1867. Evaṃ samanusāsivo te sisse1- vacanakkhame,
Appamādaguṇe yutto tadā kālakato ahaṃ.

1868. Ekanavute ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapujiyidaṃ phalaṃ.

1869. Ekapaññāsakappambhi rājā āsiṃ jaluttamo,
Sattaratanasampanno cakkavatti mahabbalo.

Itthaṃ sudaṃ āyasmā padumapujako thero imā gathāyo abhāsitthāti.
- Padumapujakattherassa apadānaṃ dasamaṃ. -

Uddānaṃ:
Sereyyako pupphathupi pāyaso’daki2- thomako,
Āsani phalasaññi ca gandhapadumapupphiyo,
Pañcuttarasatā gāthā bhaṇitā atthadassihi. - Sereyyakavaggo terasamo. -