[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 282] [\x 282/]
[PTS Page 163] [\q 163/]

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Sobhitavaggo

 131. Sobhitattherāpadānaṃ.

1870. Padumuttaro nāma jino lokajeṭṭho narāsabho,
Mahato janakāyassa deseti amataṃ padaṃ.

1871. Tassāhaṃ vacanaṃ sutvā vācāsabhimudirayiṃ, 3-
Añjaliṃ paggahevona ekaggo āsahaṃ tadā.

[PTS Page 164] [\q 164/]

1872. Yathā samuddo udadhinamaggo,
Nerū nagānaṃ pavaro siluccayo,
Tatheva ye cittavasena vattare,
Na buddhañāṇassa kalaṃ upenti te.

1873. Dhamme vidhiṃ4- ṭhapevona buddho kāruṇiko isi,
Bhikkhusaṃghe nisīditvā imā gāthā abhāsatha:

1874. "Yo so ñāṇaṃ pakittesi buddhambhi lokanāyako,
Kappānaṃ satasahassaṃ duggatiṃ na gamissati5-

1875. Kilese jhāpayitvāna ekaggo susamābhito,
Sobhito nāma nāmena hessati satthusāvako"

1. Te sisse, simu 2. Pāyasogandha, machasaṃ 3. Vācāsabhimudiritaṃ, simu machasaṃ 4. Dhammavidhiṃ, machasaṃ

[BJT Page 284] [\x 284/]

1876. Paññase kappasahasse sattevāsuṃ yasuggatā,
Sattaratanasampanno cakkavatti mahabbalo.

1877. Kilesā jhāpitā mayhaṃ bhavā sabbesamuhatā, 1-
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

1878. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sobhito thero imā gathāyo abhāsitthāti.
- Sobhitattherassa apadānaṃ paṭhamaṃ. -

132. Sudassanattherāpadānaṃ.

1879. Vitatthānadiyā2- tīre pilakkho3- phalito ahu,
Tāhaṃ rukkhaṃ gavesanto addasaṃ lokanāyakaṃ.

1880. Kenakaṃ pupphitaṃ disvā vaṇṭe chetvanā’haṃ tadā,
Buddhassa abhiropesiṃ sikhino lokabandhuno.

1881. Yena ñāṇena patto’si accutaṃ amataṃ padaṃ,
Taṃ ñāṇaṃ abhipujemi buddhaseṭṭha mahāmuni.

1882. Ñāṇambhi pujaṃ katvāna pilakkhaṃ4- addasaṃ ahaṃ,
Paṭiladdhombhi taṃ paññaṃ5- ñāṇapujāyidaṃ phalaṃ.

[PTS Page 165] [\q 165/]

1883. Ekatiṃse ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi ñāṇapujāyidaṃ phalaṃ.

1884. Ito terasakappambhi dvādasāsuṃ phaluggatā,
Sattaratanasampanno cakkavatti mahabbalo.

1885. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sudassano thero imā gathāyo abhāsitthāti.
- Sudassanattherassa apadānaṃ dutiyaṃ. -

133. Candanapujakattherāpadānaṃ.

1886. Candabhāgānaditire ahosiṃ kinnaro tadā,
Pupphabhakkho ca’haṃ āsiṃ pupphanivasano tathā6-

1887. Atthadassi tu bhagavā lokajeṭṭhā narāsabho,
Vipanaggena7- niyyāsi haṃsarājāva ambare.

1888. "Namo te purisājañña cittaṃ te suvisodhitaṃ,
Pasannamukhanetto’si8- vippasannamukhindriyo.

1. Samuggatā, [PTS] se 2. Vitthatāyanadi, [PTS] cintā machasaṃ simu vitthatāya, syā 3. Pilakkhu, machasaṃ 4. Pilakkhuṃ, machasaṃ 5. Saññaṃ, [PTS] se syā 6. Ca’haṃ [PTS] se 7. Pācanaggena, [PTS] se 8. Mukhavaṇṇe’si [PTS] se

[BJT Page 286] [\x 286/]

1889. Orohatvāna ākāsā bhuripañño sumedhaso,
Saṅghāṭiṃ pattharitvāna pallaṅkena upāvisi.

1890. Valinaṃ candanādāya agamāsiṃ jinantikaṃ,
Pasannacitto sumano buddhassa abhiropayiṃ.

1891. Abhivādetvāna sambuddhaṃ lokajeṭṭhaṃ narāsabhaṃ,
Pāmojjaṃ janayitavona sakkāmiṃ uttarāmukho.

1892. Aṭṭhārase kappasate candanaṃ yaṃ apūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

1893. Catuddase kappasate ito āsiṃsu te tayo,
Rohitā1- nāma nāmena cakkavatti mahabbalā.

1894. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā candanapujako thero imā gathāyo abhāsitthāti.
- Candanapujakattherassa apadānaṃ tatiyaṃ. -
- Aṭṭhamabhāṇavāraṃ -

[PTS Page 166] [\q 166/]

134. Pupphachadaniyattherāpadānaṃ.

1895. Sunando nāma nāmena buhmaṇo mantapāragu,
Ajjhāyako yājayogo2- vājapeyyaṃ ayājayī.

1896. Padumuttaro lokavidu aggo kāruṇiko isi,
Janataṃ anukampanetā ambare caṅkami tadā.

1897. Caṅkamitvāna sambuddho sabbaññu lokanāyako,
Metatāya aphari satte appamāṇaṃ nirūpadhi.

1898. Vaṇṭe chetvāna pupphini brāhmaṇo mantapāragu,
Sabbe sisse samanetvā ākase ukkhipāpayi.

1899. Yāvatā nagaraṃ āsi pupphānaṃ chadanaṃ tadā,
Buddhassa ānubhāvena sattāhaṃ na vigacchatha.

1900. Teneva sukkamūlena anubhotvāna sampadā,
Sabbāsave pariññāya tiṇṇo loke visattikaṃ.

1901. Ekādase kappasate pañcatiṃsā’su khattiyā,
Ambaraṃsa sanāmā te cakkavatti mahabbalo.

Itthaṃ sudaṃ āyasmā pupphajadaniyo thero imā gathāyo abhāsitthāti.
- Pupphachadaniyattherassa apadānaṃ catutthaṃ. -

1. Rohaṇi, machasaṃ [PTS] so 2. Yācayogo, machasaṃ

1797. Ekanavute ito kappeyaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi pāyāsassa idaṃ phalaṃ.

1798. Ekatāḷisito kappe buddho nāmāsi khattiyo,
Sattaratanasampanno cakkavatti mahabbalo.

1799. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pāyāsadāyako thero imā gathāyo abhāsitthāti.
- Pasāyadāyakottherassa apadānaṃ tatiyaṃ. -

[BJT Page 288] [\x 288/]

135. Rahosaññakattherāpadānaṃ

1902. Himavantassāvidure vasabho nāma pabbato,
Tasmiṃ pabbatapādamhi assamo āsi māpito.

1903. Tīṇi sissasahassāni vācesiṃ brāhmaṇo1- tadā,
Saṃharitavona2- te sisse ekamantaṃ upāvisiṃ.

[PTS Page 167] [\q 167/]

1904. Ekamantaṃ nisīditvā brāhmaṇo mantapāragu,
Buddhavedaṃ3- gavesanto ñāṇe cittaṃ pasādayīṃ.

1905. Tattha cittaṃ pasādetvā nisīdiṃ paṇṇasatthare,
Pallaṅkamābhujitvāna tattha kālakato ahaṃ.

1906. Ekatiṃse ito kappe yaṃ saññamalabhiṃ tadā,
Duggatiṃ nābhijānāmi ñāṇasaññayidaṃ phalaṃ.

1907. Sattavisatikappambhi4- rājā siridharo ahuṃ,
Sattaratanasampanno cakkavatti mahabbalo.

1908. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā rahosaññako thero imā gathāyo abhāsitthāti.
- Rahosaññakattherassa apadānaṃ pañcamaṃ. -

136. Campakapupphiyattherāpadānaṃ.

1909. Kaṇikāraṃva jotantaṃ nisinnaṃ pabbatantare,
Obhāsentaṃ disā sabbā osadhiṃ viya tārakaṃ.

1910. Tayo māṇavakā āsuṃ sake sippe susikkhitā,
Khāribhāraṃ gahetvāna anventi mama pacchato.

1911. Puṭake satta pupphāni nikkittāni tapassinā,
Gahetvā tāni ñāṇambhi vessabhussā hiropayiṃ.

1912. Ekatiṃse ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi ñāṇapujāyidaṃ phalaṃ.

1913. Ekunataṃse kappambhi vipulābha sanāmako,
Sattaratanasampanno cakkavatti mahabbalo.

1914. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā campakapupphiyo thero imā gathāyo abhāsitthāti.
- Campakapupphiyattherassa apadānaṃ chaṭṭhaṃ. -

1. Brāhmaṇe 2. Saṃsāvevona, [PTS] se sāsāvitvāna, syā 3. Buddhavesaṃ, [PTS] se 4. Sattavisamahi kappamahi, [PTS] se

[BJT Page 290] [\x 290/]

137. Atthasandassakettharāpadānaṃ.

1915. Visālamāle āsino addasaṃ lokanāyakaṃ,
Khiṇāsavaṃ khalappattaṃ bhikkhusaṅghapurakkhataṃ.

1916. Satasahassā tevijjā chaḷabhiññā mahiddhikā,
Parivārenti sambuddhaṃ ko disvā nappasidati.

1917. Ñāṇe upanidhā yassa na vijjati sadevake,
Anantañāṇaṃ sambuddaṃ ko disvā nappasidati.

1918. Dhammakāyañca dipentaṃ kevalaṃ ratanākaraṃ,
Vikopetuṃ1- na sakkonti ko disvā nappasidati.

1919. Imāhi tihi gāthāhi nārado saragacchiyo, 2-
Padumuttaraṃ thavitvāna sambuddhaṃ aparājitaṃ.

1920. Tena cittappasādena buddhasanthavanena ca,
Kappānaṃ satasahassaṃ duggatiṃ nupapajjahaṃ3-

1921. Ito tiṃse kappasate sumitto nāma khattiyo,
Sattaratanasampanno cakkavatti mahabbalo.

1922. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā atthasandassako thero imā gathāyo abhāsitthāti.
- Atthasandassakattherassa apadānaṃ sattamaṃ. -

[PTS Page 168] [\q 168/]

138. Ekapasādaniyattherāpadānaṃ.

1923. Nārado iti me nāmaṃ kesavo iti maṃ vidu,
Kusalāsalaṃ esaṃ agamaṃ buddhasantikaṃ.

1924. Mettacitto kāruṇiko atthadassi mahāmuni,
Assāsayanto satte so dhammaṃ deseti cakkhumā.

1925. Sakaṃ cittaṃ pasādetvā sire katvāna añjaliṃ,
Satthāraṃ abhivādetvā pakkāmiṃ pācināmukho.

1926. Sattarase kappasate rājā āsiṃ mahipati,
Amittatāpano nāma cakkavatti mahabbalo.

1927. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ekapasādaniyo thero imā gathāyo abhāsitthāti.
- Hakapasādaniyattherassa apadānaṃ aṭṭhamaṃ. -

1. Vikappetuṃ, machasaṃ 2. Nāradavahaya vacachalo, machasaṃ 3. Nupapajjatha, simu

[BJT Page 292] [\x 292/]

1928. Migarājā tadā āsiṃ abhijāto sukesari,
Giriduggaṃ gavesanto addasaṃ lokanāyakaṃ.

1929. Ayaṃ nukho mahāvīro nibbāpeti mahājanaṃ,
Yannunāhaṃ upāseyyeṃ devadevaṃ narāsabhaṃ.

1930. Sākhaṃ sālassa bhañajitvā sakosaṃ1- pupphamāhariṃ,
Upāgantvāna sambuddhaṃ adāsiṃ pupphamuttamaṃ.

[PTS Page 169] [\q 169/]

1931. Ekavute ito kappe yaṃ pupphamabhiroyiṃ,
Duggatiṃ nābhijānāmi pupphadānassidaṃ phalaṃ.

1932. Ito ca navame kappe virācana sanāmakā,
Tayo āsiṃsu rājāno cakkavatti mahabbalo.
1933. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sālapupphadāyako thero imā gathāyo abhāsitthāti.
- Sālapupphadāyakattherassa apadānaṃ navamaṃ. -

140. Piyālaphadāyakattherāpadānaṃ.

1934. Pārādhako2- tadā āsiṃ parapāṇuparodhako, 3-
Pabbhāre seyyaṃ kappemi avidūre sikhisatthuno.

1935. Sāyaṃ pātañca passāmi buddhaṃ lokagganāyakaṃ,
Deyyadhammo ca me nathi dipadindassa tādino.

[PTS Page 170] [\q 170/]

1936. Piyāpaphalamādāya agamaṃ buddhasantikaṃ,
Paṭiggahesi bhagavā lokajeṭṭho narāsabho.

1937. Tato paraṃ upādāya parivāraṃ4- vināyakaṃ,
Tena cittappasādena tattha kālakato ahaṃ.

1938. Ekatiṃse ito kappe yaṃ phalaṃ ahaṃ,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

1939. Ito paṇṇarase kappe tayo āsuṃ piyālito,
Sattaratanasampanno cakkavatti mahabbalo.

1940. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā piyālaphaladāyako thero imā gathāyo abhāsitthāti.
- Piyālaphaladāyakattherassa apadānaṃ dasamaṃ. -
- Sobhitavaggo cuddasamo. -

1. Sakoṭaṃ, [PTS] 2. Pārāvato, simu parādhako, [PTS] 3. Paramānuparodhako, [PTS] se 4. Paricāriṃ, simu.

[BJT Page 294] [\x 294/]

Uddānaṃ:
Sobhitota sudassato ca candano pupphachadano
Rabho campakapupphi ca atthasandassakena ca
Ekapasādi1- sāladado dasamo phaladāyako
Gāthāyo sattati dve ca gaṇitāyo vibhāvibhi. - Sobhitavaggo cuddasamo. -