[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[PTS Page 170] [\q 170/]
[BJT Page 294] [\x 294/] 

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Chattavaggo

141. Atichattiyattherāpadānaṃ

1941. Parinibbute bhagavati atthadassanaruttame,
Chattānichattaṃ2- kāretvā thupambhi abhiropayiṃ.

1942. Kālena kālaṃ āgantvā namassiṃ satthu cetiyaṃ, 3
Pupphacchadanaṃ katvāna chattamhi abhiropayiṃ.

1943. Sattarase kappasate devarajjaṃ akārayiṃ,
Manussattaṃ na gacchāmi thupapujāyi daṃ phalaṃ.

1944. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā atichattiyo4- thero imā gathāyo abhāsitthāti.
- Atichattiyattherassa apadānaṃ paṭhamaṃ. -

[PTS Page 171] [\q 171/]

142. Thambhāropakattherāpadanaṃ.

1945. Nibbute lokanāthambhi dhammadassinarāsabhe,
Āropesiṃ dhajatthamhaṃ buddhaseṭṭhassa cetiye.

1946. Nisseṇiṃ māpayitvāna thupaseṭṭhaṃ samāruhiṃ,
Jātipupphaṃ gahetvāna thupamahi abhiropayiṃ.

1947. Aho buddho dhammo aho no satthusampadā,
Duggatiṃ nābhijānāmi thupapujāyi daṃ phalaṃ.

1948. Catunavute ito kappe thupasikharanāmakā,
Soḷasāsiṃsu rājāno cakkavatti mahabbalā.

1949. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā thambhāropako thero imā gathāyo abhāsitthāti.
- Thambhāropakattherassa apadānaṃ dutiyaṃ. -

1. Ekadussi, [PTS] se syā 2. Chattādhichattaṃ, simu 3. Lokanāyakaṃ, [PTS] se machasaṃ 4. Adhichattiyo, simu

[BJT Page 296] [\x 296/]

143. Vedikārakattherāpadānaṃ

1950. Nibbute lokanāthambhi piyadassi naruttame,
Pasannacitto sumano muttāvedimakāsahaṃ.

1951. Maṇihi paravāretvā akāsiṃ vedimuttamaṃ,
Vedikāya mahaṃ katvā tattha kālakato ahaṃ.

1952. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Maṇi dhārenti ākāse puññakammassidaṃ phalaṃ.

1953. Soḷase’to kappasate maṇippabhāsanāmakā,
Khattiṃsāsiṃsu rājāno cakkavatti mahabbalā.

1954. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā vedikārako thero imā gathāyo abhāsitthāti.
- Vedikārakattherassa apadānaṃ tatiyaṃ. -

[PTS Page 172] [\q 172/]

144. Saparivāriyattherāpadānaṃ.

1955. Padumuttaro nāma jino lokajeṭṭho narāsabho,
Jalitvā aggikkhandho’va sambuddho parinibbuto.

1956. Nibbute ca mahāvire thupo vitthāriko ahu,
Ahorattaṃ1- upaṭṭhenti dhātugehe varuttame.

1957. Pasannacitto sumano akaṃ candanavedikaṃ,
Diyati dhumakkhandho ca2- thupānucchavikotadā.

1958. Bhave nibbattamānambhi devatte atha mānuse,
Omattaṃ me na passāmi pubbakammassidaṃ phalaṃ

1959. Pañcadase kappasate ito aṭṭhajanā ahu,
Sabbe samattanāmā te cakkavatti mahabbalā.

1960. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā saparivāriyo thero imā gathāyo abhāsitthāti.
- Saparivāriyattherassa apadānaṃ catutthaṃ. -

145. Ummāpupphiyatherāpadānaṃ.

1961. Nibbute lokanāthambhi* ahutinaṃ paṭiggahe,
Siddhatthambhi bhagavati mahāthupamaho ahu.

1962. Mahe pavattamānambhi siddhatthassa mahesino,
Ummāpupphaṃ gahetvāna thupamhi abhiropayiṃ.

1. Duratova, machasaṃ thapadattaṃ se syā 2. Dissati thupakkhandho, katthaci *lokambhite, machasaṃ

[BJT Page 298] [\x 298/]

1963. Catunavute ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi thupapujāyidaṃ phalaṃ.

1964. Ito ca navame kappe somadevasanāmakā,
Pañcāsiti’su rājāno cakkavatti mahabbalo.

1965. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ummāpupphiyo thero imā gathāyo abhāsitthāti.
- Ummāpupphiyattherassa apadānaṃ pañcamaṃ. -

[PTS Page 173] [\q 173/]

146. Anulopadāyakattherāpadānaṃ.

1966. Anomadassimunino bodhivedimakāsa’haṃ,
Sudhāya piṇḍaṃ datvāna pātikammamakāya haṃ1-

1967. Disvā taṃ sukataṃ kammaṃ anomadassi naruttamo,
Bhikkhusaṃghe ṭhito satthā imā gāthā abhāsatha:

1968. "Iminā sudhākammena cetanāpaṇidhīhi ca,
Sampattiṃ anubhotvāna dukkhassantaṃ karissati. "

1969. Pasanna mukhavaṇṇomhi ekaggo susamāhito,
Dhāremi antimaṃ dehaṃ sammāsambuddhasāsane.

1970. Ito kappasate āsiṃ paripuṇṇe anunake,
Rājā sabbaghano nāma cakakvatti mahabbalo.

1971. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā anulepadāyako thero imā gathāyo abhāsitthāti.
- Anulepadāyakattherassa apadānaṃ chaṭṭhaṃ. -

147. Maggadāyakattherāpadānaṃ.

1972. Uttaritvāna nadikaṃ vanaṃ gacchati cakkhumā,
Tamaddasāsiṃ sambuddhaṃ siddhatthaṃ varalakkhaṇaṃ.

1973. Kudadāpaliṭakamādāya samaṃ katvānataṃ pathaṃ,
Satthāraṃ abhivādevo sakaṃ cittaṃ padādayiṃ.

1974. Catunavute ito kappe yaṃ kammamakāriṃ tadā,
Duggatiṃ nābhijānāmi maggadānassidaṃ phalaṃ.

1975. Sattapaññāsakappamhi eko āsiṃ janādhipo,
Nāmena suppabuddhoti nāyako so narissaro.

1976. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā maggadāyako thero imā gathāyo abhāsitthāti.
- Maggadāyakattherassa apadānaṃ sattamaṃ. -

1. Pāṇikammaṃ, machasaṃ phātikammaṃ, aṭṭhakathā.

[BJT Page 300] [\x 300/]
[PTS Page 174] [\q 174/]

148. Phalakakadāyakattherāpadānaṃ.

1977. Yānakāro pure dārukamme susikkhito,
Candanaṃ palakaṃ kavo adāsiṃ lokabandhuno.

1978. Pabhāsati idaṃ vyambhaṃ suvaṇṇassa sunimmitaṃ,
Hatthiyānaṃ assayānaṃ dibbayānaṃ upaṭṭhitaṃ.

1979. Pāsādā sivikā ceva nibbattanti yadicchakaṃ,
Akkhohaṃ atanaṃ mayhaṃ phalakassa idaṃ phalaṃ.

1980. Ekatanavute ito kappe phalakaṃ yamahaṃ dadiṃ,
Duggatiṃ nābhijānāmi phalakassa idaṃ phalaṃ.

1981. Sattapaññāsakappambhi caturo nimamitacahayā,
Sattaratanasampanno cakkavatti mahabbalo.

1982. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā phalakadāyako thero imā gathāyo abhāsitthāti.
- Phalakadāyakattherassa apadānaṃ aṭṭhamaṃ. -

149. Vaṭaṃsakiyattherāpadanaṃ.

1983. Sumedho nāma nāmena sayambhu aparājito,
Vivekamanubrūhanto ajjhogāhi mahāvanaṃ.

1984. Sallaṃ puppitaṃ disvā ganthitvāna1- vaṭaṃsakaṃ,
Buddhassa abhiropesiṃ sammukhā lokanāyakaṃ.

1985. Tiṃsakappasahassambhi yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

1986. Ūnavise kappasate soḷasāsiṃsu nimamitā,
Sattaratanasampanno cakkavatti mahabbalo.

1987. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā vaṭaṃsakiyo thero imā gathāyo abhāsitthāti.
- Vaṭaṃsakiyattherassa apadānaṃ navamaṃ. -

[PTS Page 175] [\q 175/]

150. Pallaṅkadāyakattherāpadanaṃ

1988. Sumedhassa bhagavato lokajeṭṭhassa tādino,
Pallaṅko hi mayā dinno sauttara sapacchado.

1989. Sattaratanasampanno pallaṅko āsi so tadā,
Mama saṅkappamaññāya nibbattati sadā mama.

1. Bandhitvāna, simu

[BJT Page 302] [\x 302/]

1990. Tiṃsakappasahassambhi pallaṅkamadadiṃ tadā,
Duggatiṃ nābhijānāmi pallaṅkassa idaṃ phalaṃ.

1991. Visakappasahassambhi suvaṇṇābhā tayo janā,
Sattaratanasampanno cakkavatti mahabbalo.

1992. Paṭisambhidā catasso vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pallaṅkadāyako thero imā gathāyo abhāsitthāti.
- Pallaṅkadāyakattherassa apadānaṃ dasamaṃ. -

Uddānaṃ:
Chattaṃ thambho ca vedi ca parivārummapupphiyo
Anulepo maggadāyī phalakadāyi vaṭaṃsako
Pallaṅkadāyī gāthāyo chapaññāsa pakittititā. - Chattavaggo paṇṇarasamo. -