[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[PTS Page 175] [\q 175/]
[BJT Page 302] [\x 302/]

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Bandhujīvakavaggo

151. Bandhujīvakattherāpadānaṃ.

1993. Candaṃva vimalaṃ sudadhaṃ vippasannamanāvilaṃ,
Nandibhavaparikkhiṇaṃ tiṇṇaṃ loke visattikaṃ.

1994. Nibbāpayantaṃ janataṃ tiṇṇaṃ tārayataṃ varaṃ1-,
Vanasmiṃ jhāyamānaṃ taṃ ekaggaṃ susamāhitaṃ.

1995. Bandhujīvakapupphāni laggetvā suttakenahaṃ2,
Budadhassa abhiropesiṃ sibino lokabandhuno.

[PTS Page 176] [\q 176/]

1996. Ekatiṃse ito kappe yaṃ kammakāriṃ tadā,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

1997. Ito sattamake kappe manujindo brabhāyaso,
Samattacakkhu nāmāsiṃ cakkavatti mahabbalo.

1998. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā bandhujīvako thero imā gathāyo abhāsitthāti.
- Bandhujīvakattherassa apadānaṃ paṭhamaṃ. -

1. Muniṃ, [PTS] se syā 2. Suttake agaṃ simu.

[BJT Page 304] [\x 304/]

152. Tambapupphiyattherāpadānaṃ.

1999. Parakammāyane yutto aparādhaṃ akāsahaṃ,
Vanannaṃ atidhāvissaṃ bhayabheravasamappito.

2000. Pupphitaṃ pādapaṃ disvā piṇḍibaddhaṃ sunimmitaṃ,
Tambapupphaṃ gahetvāna bodhiyaṃ okiriṃ ahaṃ.

2001. Gatamaggaṃ gavesanto āgacchuṃ mama santikaṃ,
Te ca disvāna’haṃ tathe ācajjaṃ bodhimuttamaṃ.

2003. Canditvā ca ahaṃ bodhiṃ vippasannena cetasā,
Anekatāle papatiṃ giridugge bhayānake.

2004. Ekanavute ito kappe yaṃ pupphamabhiropayi,
Duggatiṃ nābhijānāmi bodhijujāyidaṃ phalaṃ.

2005. Ito ca tatiye kappe rājā susaññato1- ahaṃ,
Sattaratanasampanno cakkavatti mahabbalo.

2006. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā tambapupphiyo thero imā gathāyo abhāsitthāti.
- Tambapupphiyattherassa apadānaṃ dutiyaṃ. -

[PTS Page 177] [\q 177/]

135. Vithisammajjakattherāpādanaṃ.

2007. Udentaṃ sataraṃsiṃva pitaraṃsiṃva2- bhānumaṃ,
Paṇṇarase yathā candaṃ niyyantaṃ lokanāyakaṃ.

2008. Aṭṭhasaṭṭhisahassāni sabbe khiṇāsavā ahu,
Parivāriṃsu sambuddhaṃ dipadindaṃ narāsabhaṃ.

2009. Sammajjitvāna taṃ vithiṃ niyante lokanāyake,
Ussāpesiṃ dhajaṃ tathe vippasannena cetasā.

2010. Ekatavute ito kappe yaṃ dhajaṃ abhiroyiṃ,
Duggatiṃ nābhijānāmi dhajadānassidaṃ phalaṃ.

2011. Ito catutthake kappe rājā’bhosiṃ mahabbalo,
Sabbākārena sambanno sudhajo iti vissuto.

2012. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā vithisammajjako thero imā gathāyo abhāsitthāti.
- Vithisammajjakattherassa apadānaṃ tatiyaṃ. -

1. Samphusito ahuṃ, simu 2. Sitaraṃsiṃva, simu

[BJT Page 306] [\x 306/]

154. Kakkārupujakattherāpadānaṃ.

2013. Devaputto aśaṃ santo pujayiṃ sikhināyakaṃ,
Kakkārupupphaṃ saggayha buddhassa abhiropayiṃ.

2014. Ekatiṃse ito kappe yaṃ pupphambhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapujāyidaṃ phalaṃ.

2015. Ito ca namame kappe rājā sattuntamo ahuṃ,
Sattaratanasampanno cakkavatti mahabbalo.

2016. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā kakkārupujako thero imā gathāyo abhāsitthāti.
- Kakkārupujakattherassa apadānaṃ catutthaṃ. -

[PTS Page 178] [\q 178/]

155. Mandāravapujakattherāpadānaṃ.

2017. Devaputto ahaṃ santo pujesiṃ sikhināyakaṃ,
Mandāravena pupphena buddhassa abhiropayiṃ.

2018. Sattāhaṃ chadanaṃ āsi dibbaṃ mālyaṃ tathāgate,
Sabbe janā samāgantvā namassiṃsu tathāgataṃ.

2019. Ekatiṃse ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2020. Ito ca dasame kappe rājā’hosiṃ punindharo,
Sattaratanasampanno cakkavatti mahabbalo.

2021. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā mandāravapujako thero imā gathāyo abhāsitthāti.
- Mandāravapujakattherassa apadānaṃ pañcamaṃ. -

156. Kadambapupphiyattherāpadānaṃ.

2022. Himavantassa avidūre kukkuṭo nāma pabbato,
Tamhi pabbatapādamhi sattabuddhā vasanti te.

2023. Kadambaṃ pupaphitaṃ disvā diparājāṃ’va uggataṃ,
Ubhohatthebhi paggayha sattabuddhe samokiriṃ

2024. Catunavute ito kappe yaṃ pupphamabhiropayiṃ 1,
Duggatiṃ nābhijānāmi buddhajāyidaṃ phalaṃ.

2025. Dve navute ito kappe sattāsuṃ pupphanāmakā2,
Sattaratanasampanno cakkavatti mahabbalo.

2026. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā kadambapupphiyo thero imā gathāyo abhāsitthāti.
- Kadambapupphiyattherassa apadānaṃ chaṭṭhaṃ. -

1. Mahipujayiṃ [PTS] se 2. Thullanāyakā [PTS]

[BJT Page 308] [\x 308/]
[PTS Page 179] [\q 179/]

157. Tiṇasulakattherāpadānaṃ.

2027. Himavantassa avidūre bhūtagaṇo nāma pabbato,
Vasate’ko jino tattha sayambhu lokanissaṭo.

2028. Tiṇasule gahetvāna buddhasa abhiropayiṃ,
Ekunasatasabhassaṃ kappaṃ1- na vinipātiko.

2029. Ito ekādase kappe eko’siṃ dharaṇiruho
Sattaratanasampanno cakkavatti mahabbalo.

2030. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā tiṇasulako thero imā gathāyo abhāsitthāti.
- Tiṇasulakattherassa apadānaṃ sattamaṃ. -

158. Nāgapupphiyattherāpadānaṃ.

2031. Sacaccho nāma nāmena brāhmaṇo mantapāragu,
Purakkhato sasissehi vasati pabbatantare.

2032. Padumuttaro nāma ji āhutinaṃ paṭiggaho,
Mamuddharitukāmo so āgacchi mama santikaṃ.

2033. Vehāsambhi caṅkamati dhupeti2- jalate tathā,
Hāsaṃ mama viditvāna3- pakkāmi pācināmukho.

2034. Tañca acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ,
Nāgapupphaṃ gahetvāna gatamaggamhi okiriṃ.

2035. Satasahasse ito kappe yaṃ pupphaṃ ekiriṃ ahaṃ4,
Tena cittappasādena duggatiṃ nupapajjahaṃ.

2036. Ekatiṃse kappasate5- rājā āsiṃ mahāratho,
Sattaratanasampanno cakkavatti mahabbalo.

2037. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā nāgapupphiyo thero imā gathāyo abhāsitthāti.
- Nāgapupphiyattherassa apadānaṃ aṭṭhamaṃ. -

1. Sahassaṃ kappānaṃ, [PTS] se sahassakappaṃ, simu 2. Dhupāya, machasaṃ 3. Disvāna, [PTS] 4. Pupphamabhiropayiṃ, [PTS] 5. Ekaniṃse ito kappe, syā.

[BJT Page 310] [\x 310/]
[PTS Page 180] [\q 180/]

159. Punnāgapupphiyatthorāpadānaṃ.

2038. Kānanaṃ vanamogayha vasāmi luddako ahaṃ,
Punnāgaṃ pupaphitaṃ disvā buddhaseṭṭhaṃ anussariṃ.

2039. Taṃ pupphaṃ vicinitvāna sugandhaṃ gandhitaṃ subhaṃ,
Thupaṃ karitvāna puline buddhassa abhiropayiṃ.

2040. Dve navute ato kappe yaṃ pupphamaśipujayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2041. Ekamhi navute kappe eko āsiṃ tamonudo,
Sattaratanasampanno cakkavatti mahabbalo.

2042. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā punnāgapupphiyo thero imā gathāyo abhāsitthāti.
- Punānāgapupphiyattherassa apadānaṃ navamaṃ. -

160. Kumudadāyakattherāpadānaṃ.

2043. Himavantassa avidūre mahājātassaro ahu,
Padumupapalasañachanno puṇḍarikasamotthaṭo1-

2044. Kukuttho2- nāma nāmena tatthāsiṃ sakuṇo tadā,
Silavā buddhisampanno puññāpuññesu kovido.

2045. Padumuttaro lokavidu āhutinaṃ paṭiggaho,
Jātassarassāvidure sañcarittha mahāmuni.

2046. Jalajaṃ kumudaṃ chetvā3- upanesiṃ mahesino,
Mama saṅkappamaññāya paṭiggahi mahāmuni.

2047. Tañca dānaṃ daditvāhaṃ sukkamūlena codito,
Kappānaṃ satasahassaṃ duggatiṃ nupapajjahaṃ.

2048. Soḷaseto kappasate āsuṃ varuṇanāmakā,
Aṭṭha ete janādhipā cakkavatti mahabbalā.

[PTS Page 181] [\q 181/]

2049. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā kumudadāyako thero imā gathāyo abhāsitthāti.
- Kumudadāyakattherassa apadānaṃ dasamaṃ. -

1. Samotato, [PTS] se
2. Kakudho, [PTS] se
3. Gahetvā, [PTS]

[BJT Page 312] [\x 312/]

Uddānaṃ:
Bandhujīvo tambapupphi vithi kakkārupupphiyo
Mandāravo kadambi ca sulako nāgapupphiyo
Punnāgo komudi gāthā chappaññāsa pakittitāti. - Bandhujīvakavaggo soḷasamo. -