[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 312] [\x 312/]
[PTS Page 181] [\q 181/] 

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Supāricariyavaggo

 
161. Supāricariyattherāpadānaṃ.

2050. Padumo nāma nāmena dipadindo narāsabho,
Pavanā abhinikkhamma dhamamaṃ desesi cakkhumā.

2051. Yakkhānaṃ samayo āsi avidūre mahesino,
Yena kiccena sampattā ajjhāpekkhiṃsu tāvade.

2052. Buddhassa giramaññāya amatassa ca desanaṃ,
Pasannacitto sumano apphoṭhatvā1- upaṭṭhahiṃ.

2053. Suciṇṇassa phalaṃ passa upaṭṭhānassa satthuno,
Tiṃsakappasahassesu duggatiṃ nupapajjahaṃ.

2054. Ūnatiṃse kappasate samalaṅkatanāmako,
Sattaratanasampanno cakkavatti mahabbalo.

2055. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā supāricariyo thero imā gathāyo abhāsitthāti.
- Supāricariyattherassa apadānaṃ paṭhamaṃ. -

[PTS Page 182] [\q 182/]

162. Kaṇaverapupphiyattherāpadānaṃ.

2056. Sidudhattho nāma bhagavā lokajeṭṭho narāsabho,
Purakkhato sāvakehi nagaraṃ paṭipajajatha.

2057. Rañño antepure āsiṃ gopako abhisammato,
Pāsāde upaviṭṭhohaṃ addasaṃ lokanāyakaṃ.

2058. Kaṇaveraṃ gahetvāna bhikkhusaṃghe samokiriṃ,
Buddhassa visuṃ katvāna tato bhayyo samākiriṃ.

2059. Catunavute ito kappe yaṃ pupphamabhiropayi2-,
Duggatiṃ nābhijānāmi pupphapujāyidaṃ phalaṃ.

2060. Sattāsitimhito kappe caturo āsuṃ mahiddhikā,
Sattaratanasampanno cakkavatti mahabbalo.

2061. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā kaṇaverapupphiyo thero imā gathāyo abhāsitthāti.
- Kaṇaverapupphayattherassa apadānaṃ ditiyaṃ. -
1. Apphoṭhetvāna, se 2. Pupphamabhipūjayiṃ, machasaṃ

[BJT Page 214] [\x 214/]

163. Khajjakadāyakattherāpadānaṃ.

2062. Tissassa kho bhagato pube phalamadāsahaṃ,
Nāḷikekarañca pādāsiṃ khajjakaṃ abhisammataṃ.

2063. Buddhassa tamahaṃ datvā tissassa tu mahesino,
Modāmahaṃ kāmakari upapajjiṃ yadicchakaṃ1-

2064. Dve navute ito pappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

2065. Ito terasakappambhi rājā indasamo ahuṃ2,
Sattaratanasampanno cakkavatti mahabbalo.

2066. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā khajjakadāyako thero imā gathāyo abhāsitthāti.
- Khajjakadāyakattherassa apadānaṃ tatiyaṃ. -

[PTS Page 183] [\q 183/]

164. Desapujakattherāpadānaṃ.

2067. Atthadassi tu bhagavā lokajeṭṭho narāsabho,
Abbhuggantvāna vehāsaṃ gacchate anilañajase.

2068. Yamhi dese ṭhito satthā abbhuggañachi mahāmuni,
Tāhaṃ desaṃ apūjesiṃ pasanno sehi pāṇihi.

2069. Aṭṭhārase kappasate addasaṃ yaṃ mahāmuniṃ,
Duggatiṃ nābhijānāmi desapujāyidaṃ phalaṃ.

2070. Ekādase kappasate gosujāta sanāmako,
Sattaratanasampanno cakkavatti mahabbalo.

2071. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā desapujako thero imā gathāyo abhāsitthāti.
- Desapujakattherassa apadānaṃ catutthaṃ. -
1. Yamicchakaṃ, simu 2. Ahu, simu

[BJT Page 316] [\x 316/]

165. Kaṇikāracchadaniyattherāpadānaṃ.

2072. Vessabhu nāma sambuddho lokajeṭṭho narāsabho,
Divāvihārāya muni obhāhittha1- mahāvanaṃ.

2073. Kaṇikāraṃ ocinitvā chattaṃ katvānahaṃ tadā,
Pupphacchadanaṃ katvāna buddhassa abhiropayiṃ.

2074. Ekatiṃse ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2075. Ito visatikappamhi soṇṇābhā aṭṭhakhattiyā,
Sattaratanasampanno cakkavatti mahabbalo.

2076. Paṭisambhidā catasso vimokkhāpi ca aṭṭhame,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā kaṇikāracchadaniyo2- thero imā gathāyo abhāsitthāti.
- Kaṇikāracchadaniya3-ttherassa apadānaṃ pañcamaṃ. -

[PTS Page 184] [\q 184/]

166. Sappidāyakattherāpadānaṃ.

2077. Phusso nāmātha bhagavā āhutinaṃ paṭiggaho,
Gacchate vithiyaṃ viro nibbāpento mahājanaṃ.

2078. Anupubbena bhagavā āgacchi mama santikaṃ,
Tatohaṃ4- pattaṃ paggayha sappitelaṃ adāsahaṃ.

2079. Dve navute ito kappe yaṃ sappimadadiṃ tadā,
Duggatiṃ nābhijānāmi sappidānassidaṃ phalaṃ.

2080. Chappaññāse ito kappe eko āsiṃ samodako,
Sattaratanasampanno cakkavatti mahabbalo.

2081. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sappidāyako thero imā gathāyo abhāsitthāti.
- Sappidāyakattherassa apadānaṃ chaṭṭhaṃ. -

167. Yuthikāpupphiyattherāpadānaṃ.

2082. Candabhāgānaditire anusotaṃ vajāmahaṃ,
Sayambhuṃ addasaṃ tattha sālarājaṃ’va phullitaṃ5,

2083. Pupphaṃ yuthikamādāya upagacchiṃ mahāmuniṃ,
Pasannacitto sumano buddhassa abhiropayiṃ.

1. Ogāhayi, machasaṃ ogāyitvā, [PTS] 2. Chattiyo, machasaṃ 3. Chattiya, machasaṃ 5. Tato taṃ, machasaṃ 5. Pupphitaṃ, [PTS]

[BJT Page 318] [\x 318/]

2084. Catunavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2085. Sattavisatikappambhito kappe eko samuddharo ahuṃ,
Sattaratanasampanno cakkavatti mahabbalo.

2086. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā yuthikāpupphiyo thero imā gathāyo abhāsitthāti.
-Yuthikāpupphiyattherassa apadānaṃ sattamaṃ. -

[PTS Page 185] [\q 185/]

168. Dussadāyakattherāpadānaṃ.

2087. Tivarāyaṃ pure ramme rājaputto ahaṃ tadā,
Paṇṇākāraṃ labhitvāna upasantassa’dāsahaṃ.

2088. Adhivāsesi bhagavā vatthaṃ hatthena āmasi,
Siddhattho adhivasetvā vehāsaṃ kabhamuggami.

2089. Buddhassa gacchamānassa dussā dhāvanti pacchato,
Tattha cittaṃ pāsādesuṃ buddho no aggapuggalo.

2090. Catunavute ito kappe yaṃdu ssamaddiṃ tadā,
Duggatiṃ nābhijānāmi dussadānassidaṃ phalaṃ.

2091. Sattasaṭṭhimbhi’to kappe cakkavatti tadā ahaṃ,
Parisuddhoti nāmena manujindo mahabbalo.

2092. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā dusasadāyako thero imā gathāyo abhāsitthāti.
- Dussadāyattherassa apadānaṃ aṭṭhamaṃ. -

169. Samādapakattherāpadānaṃ.

2093. Nagare bandhumatiyā mahāpugagaṇo ahu,
Tesāhaṃ pavaro āsiṃ mama baddhavarā ca te.

2094. Te sabbe sannipātetvā puññakamme samādayiṃ,
Mālaṃ kassāma saṅghassa puññakkhettamanuttaraṃ.

2095. Sādhu’ti te paṭissutvā mama chandavasānugā,
Niṭṭhāpesuṃ1- ca taṃ mālaṃ vipassissa adamhase.

1. Niṭṭhāpetvā, simu

[BJT Page 320] [\x 320/]

2096. Ekanavute ito kappe yaṃ māpamadadiṃ tadā,
Duggatiṃ nābhijānāmi māladānassidaṃ phalaṃ.

2097. Ekunasaṭṭhikappambhi1- eko āsi janādhipe,
Ādeyyo nāma nāmena cakkavatti mahabbalo.

2098. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā samādapako thero imā gathāyo abhāsitthāti.
- Samādapakattherassa apadānaṃ navamaṃ. -

[PTS Page 186] [\q 186/]

170. Pañcaṅguliyattherāpadānaṃ.

2099. Tisso nāmāsi bhagavā lokajeṭṭho narāsabho,
Pavisantaṃ gandhakuṭiṃ vihārakusalaṃ muniṃ.

2100. Sugandhamālamādāya agamāsiṃ jinantikaṃ,
Appasaddo’va sambuddhe pañcaṅgulimadāsahaṃ.

2101. Dve navute ito kappe yaṃ gandhamabhiropayiṃ,
Duggatiṃ nābhijānāmi pañcaṅgulissidaṃ phalaṃ.

2102. Dve sattatimbhi’to kappe rājā āsi samodabho,
Sattaratanasampanno cakkavatti mahabbalo.

2103. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pañcaṅguliyo thero imā gathāyo abhāsitthāti.
- Pañcaṅguliyattherassa apadānaṃ dasamaṃ. -

Uddānaṃ:
Supāricāri kaṇaveri khajjako desapujako,
Kaṇikāro sappidado yuthiko dussadāyako
Mālo ca pañcaṅguliko catupaññāsa gāthakāti.

- Supāricariyavaggo sattarasamo. -