[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 320] [\x 320/]
[PTS Page 186] [\q 186/]

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Kumudavaggo

171. Kumudamāliyattherāpadānaṃ.

2104. Pabbate himavantamhi mahājātassaro ahu,
Tatthajo rakkhaso āsiṃ ghorarūpo mahabbalo.

2105. Kumudaṃ pupphate tathe cakkamattāni jāyare,
Ovināmi ca ta ṃpupphaṃ khalito samiti tadā.

1. Ekunasattatikappe, machasaṃ

[BJT Page 322] [\x 322/]
[PTS Page 187] [\q 187/]

2106. Atthadassī tu bhagavā dipadindo narāsabho,
Pupphaṃ samocitaṃ disvā āgacchi mama santikaṃ.

2107. Upāgatañca sambuddhaṃ devadevaṃ narāsabhaṃ,
Saṅgamma pupphaṃ paggayha buddhassa abhiropayiṃ.

2108. Yāvatā himavantantā parisā sā tadā ahu,
Tāvacchadanasampanno agamāsi tathāgato.

2109. Aṭṭhārase kappasate yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapujāyidaṃ phalaṃ.

2110. Ito paṇṇarase kappe sattābhasuṃ janādhipā,
Sahassarathanāmā te cakkavatti mahabbalo.

2111. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā kumudamāliyo thero imā gathāyo abhāsitthāti.
-Kumudamāliyattherassa apadānaṃ paṭhamaṃ. -

172. Nisseṇidāyakattherāpadānaṃ.

2112. Koṇḍaññassa bhagavato lokajeṭṭhassa tādino,
Ārohatthāya pāsādaṃ nisseṇi kāritā mayā.

2113. Tena citatappasādena anubhovona sampadā,
Dhāremi antimaṃ dehaṃ sammāsambuddhasāsane.

2114. Ekaniṃsambhi kappānaṃ sahassamhi tayo ahu,
Sambahulā nāma rājāno cakkavatti mahabbalā.

2115. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā nisseṇidāyako thero imā gathāyo abhāsitthāti.
- Nisseṇidāyakattherassa apadānaṃ dutiyaṃ. -

[PTS Page 188] [\q 188/]

173. Rattipupphiyattherāpadānaṃ.

2116. Migaluddo pure āsiṃ araññe kānane ahaṃ,
Vipassiṃ addasaṃ buddhaṃ devadevaṃ narāsabhaṃ.

2117. Rattikaṃ pupphitaṃ disvā kuṭajaṃ dharaniruhaṃ,
Samulaṃ paggahetvāna upanesiṃ mahesino.

2118. Ekanavute ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi pupphidānassidaṃ phalaṃ.

[BJT Page 324] [\x 324/]

2119. Ito ca aṭṭhame kappe suppasantasanāmako,
Sattarananasampanno rājāhosiṃ mahabbalo.

2120. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā rattipupphiya thero imā gathāyo abhāsitthāti.
- Rattiyapphiyattherassa apadānaṃ tatiyaṃ. -

174. Udapānadāyakattherāpadānaṃ.

2121. Vipassino bhagavato udapāno kato mayā,
Piṇḍapātañca datvānana niyyātesiṃ ahaṃ tadā.

2122. Ekanavute ito kappe yaṃ kamammakariṃ tadā,
Duggatiṃ nābhijānāmi udapānassidaṃ phalaṃ.

2123. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā udapānadāyako thero imā gathāyo abhāsitthāti.
- Udapānadāyakattherassa apadānaṃ catutthaṃ. -

175. Sihāsanadāyakattherāpadānaṃ.

2124. Nibbute lokanāthambhi padumuttaranāyake,
Pasannacitto sumano sihāsanamadāsahaṃ.

2125. Pahutagandhamālehi1- diṭṭhadhamme sukhāvahe,
Tattha pujaṃ karitvāna2- nibbāyati bahujjano.

[PTS Page 189] [\q 189/]

2126. Pasannacitto sumano vanditvā bodhimuttamaṃ,
Kappānaṃ satasahassaṃ duggatiṃ nupapajjahaṃ.

2127. Paṇṇarasasahassamhi kappānaṃ aṭṭha āsu te, 3
Siluccaya sanāmā ca rājāno cakkavattino.

2128. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sihāsanadāyako thero imā gathāyo abhāsitthāti.
- Sihāsanadāyakattherassa apadānaṃ pañcamaṃ. -

1. Bahuhi gandhamālehi, machasaṃ 2. Pujañca katvāna, machasaṃ 3. Āsuno, se

[BJT Page 326] [\x 326/]

176. Maggadattikattherāpadānaṃ.

2129. Anomadassī bhagavā dipadindo narāsabho,
Diṭṭhadhammasukhatthāya abbhokāsambhi caṅkami.

2130. Pasannacitto sumano canditvā pupphamokiriṃ,
Uddhate pāde pupphāni sisamuddhani1- tiṭṭhare.

2131. Visakappasahassambhi ito pañca janā ahu,
Pupphacchadaniyā nāma cakkavatti mahabbalā.

2132. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā maggadattiko thero imā gathāyo abhāsitthāti.
- Maggadattikattherassa apadānaṃ chaṭṭhaṃ. -

177. Ekadipiyattherāpadānaṃ.

2133. Padumuttarassa munino salalo bodhimuttame,
Pasannacitto sumano ekadipaṃ adāsahaṃ.

2134. Bhave nibabattamānambhi nibbatte puññasañcaye,
Duggatiṃ nābhijānāmi dipadānassidaṃ phalaṃ.

2135. Soḷasakappasahasse ito te caturo janā,
Candābhā nāma nāmena cakkavatti mahabbalā.

2136. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ekadipiyo thero imā gathāyo abhāsitthāti.
- Ekadipiyattherassa apadānaṃ sattamaṃ. -

- Navamaṃ bhāṇavāraṃ -

[PTS Page 190] [\q 190/]

178. Muṇipujakattherāpadānaṃ.

2137. Orena himavantassa nadikā2- sampavattatha,
Tassā cānupakhettambhi sayambhu vasate tadā.

2138. Maṇiṃ paggayha pallaṅkaṃ sādhucittaṃ manoramaṃ,
Pasannacitto sumano buddhassa abhiropayiṃ.

2139. Catunavuto ito kappe yaṃ maṇi abhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2140. Ito ca dvādase kappe sataraṃsi sanāmakā,
Aṭṭha te āsuṃ rājāno cakkavatti mahabbalā.

2141. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā maṇipujako thero imā gathāyo abhāsitthāti.
- Maṇipujakattherassa apadānaṃ aṭṭhamaṃ. -

1. Sohaṃ mudadhati, simu. 2. Nadekā, so

[BJT Page 328] [\x 328/]

178. Tikicchakattherāpadānaṃ.

2142. Nagare bandhumatiyā vejjo āsiṃ susikkhito,
Āturānaṃ sadukkhānaṃ mahājanasukhāvaho1-

2143. Vyādhitaṃ samaṇaṃ disvā silavantaṃ mahājutiṃ,
Pasannacitto sumano bhesajjamadadiṃ tadā.

2144. Arogo āsi teneva samaṇo saṃvutindriyo,
Asoko nāma nāmena apaṭṭhāko vipassito.

2145. Ekanavute ito kappe yamosadhamadāsabhaṃ,
Duggatiṃ nābhijānāmi bhesajjassa idaṃ phalaṃ.

2146. Ito ca aṭṭhame kappe sabbosadhasanāmako,
Sattaratanasampanno cakkavatti mahabbalo.

2147. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā tikicchako thero imā gathāyo abhāsitthāti.
- Tikicchakattherassa apadānaṃ navamaṃ. -

[PTS Page 191] [\q 191/]

180. Saṅghupaṭṭhākattherāpadānaṃ.

2148. Vessabhumbhi bhagavati ahosārāmiko ahaṃ,
Pasannacitto sumano upaṭṭhiṃ saṃghamuttamaṃ.

2149. Ekatiṃse ito kappe yaṃ kammakariṃ tadā,
Duggatiṃ nābhijānāmi upaṭṭhānassidaṃ phalaṃ.

2150. Ito te sattame kappe sattevāsuṃ samodakā,
Sattaratanasampanno cakkavatti mahabbalo.

2151. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā saṅghupaṭṭhāko thero imā gathāyo abhāsitthāti.
- Saṅghupaṭṭhākattherassa apadānaṃ dasamaṃ. -

Uddānaṃ:
Kumudo atha nisseṇi rattiko udapānado
Sihāsani maggadado ekadipi maṇippado
Tikicchako upaṭṭāko ekunapaññāsa gāthakāti. - Kumudavaggo aṭṭhārasamo. -

1. Manussānaṃ sukhāvaho?