[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 330] [\x 330/]
[PTS Page 191] [\q 191/]

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Kuṭajapupphiyavaggo

181. Kuṭajapupphiyattherāpadānaṃ.

2152. Suvaṇṇavaṇṇaṃ sambuddhaṃ taraṃsiṃ’va uggataṃ,
Disaṃ anuvilokentaṃ gacchantaṃ anilañajase.

2153. Kuṭajaṃ pupphitaṃ disvā saṃvitthatasamotthataṃ,
Rukkhato ocinitvāna phussassa abhiropayiṃ.

2154. Devanavute ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi buddhajujāyidaṃ phalaṃ.

2155. Ito sattarase kappe tayo āsiṃsu pupphitā1,
Sattaratanasampanno cakkavatti mahabbalo.

2156. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā kuṭajapupphiyo thero imā gathāyo abhāsitthāti.
- Kuṭajapupphiyattherassa apadānaṃ paṭhamaṃ. -

[PTS Page 192] [\q 192/]

182. Bandhujīvakattherāpadānaṃ.

2157. Siddhattho nāma sambuddho sayambhu sabbhi vaṇṇito,
Samādhiṃ so samāpanno nisīdi pabbatannare.

2158. Jātassare gavesanetā dakajaṃ pupphamuttamaṃ,
Bundhujivakapupphāni addasaṃ samananantaraṃ.

2159. Ubho hatthehi paggayha upagacchiṃ mahāmuniṃ,
Pasannacitto sumano siddhatthasāsabhiropayiṃ.

2160. Catunavute ito2- kappe yaṃ puppamabhiropayiṃ,
Duggatiṃ nābhijānāmi pupphapujāyidaṃ phalaṃ.

2161. Ito catuddase3- kappe eko āsiṃ janādhipo,
Samuddakappo nāmena cakkavatti mahabbalo.

2162. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā bandhujīvako thero imā gathāyo abhāsitthāti.
- Bandhujīvakattherassa apadānaṃ dutiyaṃ. -

1. Āsuṃ supupphitā, machasaṃ 2. Catunnavutito, machasaṃ 3. Cātuddase, machasaṃ

[BJT Page 332] [\x 332/]

183. Koṭumabariyattherāpadānaṃ.

2163. Kaṇikāraṃ’va jotantaṃ nisinnaṃ pabbatantare,
Appameyyaṃ’va udadhiṃ vitthataṃ1- dharaṇiṃ yathā.

2164. Pujitaṃ2- devasaṅghena nisabhājāniyaṃ yathā
Haṭṭho haṭṭhena cittena upagacchiṃ naruttamaṃ.

2165. Satta pupphāni paggayha koṭumbarasamākuṃla,
Buddhassa abhiropesiṃ sikino lokabandhuno.

2166. Ekatiṃse ito kappe yaṃ pupphamabhipūjayiṃ3,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2167. Ito visatikappambhi mahānelasanāmako,
Eko āsiṃ4- mahātejo cakkavatti mahabbalo.

2168. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā koṭaṭumbariyo thero imā gathāyo abhāsitthāti.
- Koṭumabariyattherassa apadānaṃ tatiyaṃ. -

[PTS Page 193] [\q 193/]

184. Pañcahatthiyattherāpadānaṃ.

2169. Tisso nāmāsi bhagavā lokajeṭṭho narāsabho,
Purakkhato sāvakehi rathiyaṃ paṭipajjatha.

2170. Pañca uppalatthā ca caturo ṭhapitā mayā,
Āhutiṃ dātukāmohaṃ paggaṇhiṃ vatasiddhiyā5-

2171. Suvaṇṇavaṇṇaṃ sambudadhaṃ gacchantaṃ antarāpaṇe,
Buddharaṃsyābhiphuṭṭhembhi6- pujeyiṃ dipadutatamaṃ.

2172. Dvenavute ito kappe yaṃ puphamabhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2173. Ito terasakappambhi pañcāsusabhasammatā,
Sattaratanasampanno cakkavatti mahabbalo.

2174. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pañcahatthiyo thero imā gathāyo abhāsitthāti.
- Pañcahatthiyattherassa apadānaṃ catutthaṃ. -

1. Udadhataṃ, [PTS] ubbataṃ, se 2. Pujitaṃ, machasaṃ 3. Mabhiropayiṃ, machasaṃ 4. Āsi, machasaṃ 5. Hitasiddhiyā, syā 6. Budadharaṃsihi phuṭṭhosmi, machasaṃ khudadharaṃsibha phuṭṭhemahi, [PTS]

[BJT Page 334] [\x 334/]

185. Isimuggadāyakattherāpadānaṃ.

2175. Udentaṃ sataraṃsiṃ’va sitaraṃsiṃ’va1- bhānumaṃ,
Kakudhaṃ vilasantiṃ’va padumuttaranāyakaṃ.

2176. Isimuggāni piṃsetvā2- madhukhudde aniḷake,
Pāsāde’va ṭhito santo adāsiṃ lokabandhuno.

2177. Aṭṭhasatasahassāni ahesuṃ buddhasāvakā,
Sabbesaṃ pattapuraṃ taṃ3- tato cāpi bahuttaraṃ.

2178. Tena cittappasādena sukkamūlena codito,
Kappānaṃ satasahasasaṃ duggatiṃ nupapajjahaṃ.

[PTS Page 194] [\q 194/]

2179. Cattārisamhi sahasesa kappānaṃ aṭṭhatiṃse te,
Isimuggasanāmā te4- cakkavatti mahabbalā.

2180. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā isimuggadāyako thero imā gathāyo abhāsitthāti.
- Isimuggadāyakattherassa apadānaṃ pañcamaṃ. -

186. Bodhiupaṭṭhākattherāpadānaṃ.

2181. Nagare rammavatiyā āsiṃ murajavādako,
Niccupaṭṭhānayutto’mhi gatohaṃ bodhimuttamaṃ.

2182. Sāyaṃ pātaṃ upaṭṭhitvā sukkamūlena codito,
Aṭṭhārasakappasate duggatiṃ nupapajjahaṃ.

2183. Pañcadase5- kappasate ito āsiṃ janādhipo,
Murajo6- nāma nāmena cakkavatti mahabbalo

2184. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā bodhiupaṭṭhāko thero imā gathāyo abhāsitthāti.
- Bodhiupaṭṭhākattherassa apadānaṃ jaṭṭhaṃ. -

187. Ekacintikattherāpadānaṃ.

2185. Yadā dovo devakāyā cavate āyusaṅkhayā,
Tayo saddā niccharanti devānaṃ anumodataṃ.

2186. Ito bho sugatiṃ gaccha manussānaṃ sahavyataṃ,
Manussabhuto saddhamme saddhamanuttaraṃ7-

1. Vataraṃsiṃva, machasaṃ 2. Pisetthā, machasaṃ saṃditvā se saṃdetvā, [PTS] itimuggaṃ nimattetvā, syā saṃdetvā, [PTS] itimuggaṃ nimattetvā, syā 3. Purettaṃ, machasaṃ [PTS] se 4. Mahisamattanāmā syā [PTS] se 5. Pañcarase, machasaṃ 6. Damako, syā 7. Labha saddhaṃ anuttaraṃ, machasaṃ

[BJT Page 336] [\x 336/]

2187. Sā te saddhātiviṭṭāssa1- mulajātā patiṭṭhitā,
Yāvajīvaṃ asaṃhirā saddhamme suppavedite.

[PTS Page 195] [\q 195/]

2188. Kāyena kusalaṃ katvā vādāya kusalaṃ bahuṃ,
Manasā kusalaṃ katvā avyāpajjhaṃ2- nirūpadhiṃ.

2189. Tato opadhikaṃ puññaṃ katvā dānena taṃ bahuṃ,
Aññepi macce saddhamme brahmacariye nivesaya.

2190. Imāya anukampāya devā devaṃ yadā vidu,
Vacantaṃ anumodanti ehi devapuraṃ puna3-

2191. Saṃvego me4- tadā āsi devasaṅghe samāgate,
Kaṃ su nāma ahaṃ yoniṃ gamissāmi ito cuto.

2192. Mama saṃvegamaññāya samaṇo bhāvitindriyo,
Mamuddhi tukāmo so āgacchi mama santikaṃ.

2193. Sumano nāma nāmena padumuttarasāvako,
Atthadhammānusāsitvā saṃvejesi mamaṃ tadā.

2194. Tassā haṃ vacanaṃ sutvā buddhe citataṃ pasādayiṃ,
Taṃ dhirimabhivādetvā tattha kālakato ahaṃ.

2195. Upapajjiṃ sa tattheva sukkamūlena codito,
Kappānaṃ satasahassaṃ duggatiṃ nupapajjahaṃ.

2196. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ekacittiko thero imā gathāyo abhāsitthāti.
- Ekacintikattherassa apadānaṃ sattamaṃ. -

188. Tikaṇaṇipupphiyattherāpadānaṃ.

2197. Devabhuto ahaṃ santo accharāhi purakkhato,
Pubbakammaṃ saritvāna buddhaseṭṭhamanussariṃ.

2198. Tikaṇṇipupphaṃ paggayha sakaṃ cittaṃ padāsiya5,
Buddhamhi abhiropesiṃ vipassimhi tarāsabhe.

2199. Ekanavute ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2200. Tesattatimbhito kappe caturāsuṃ ramuttamā,
Sattaratanasampanno cakkavatti mahabbalo.

2101. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā tikaṇṇipupphiyo thero imā gathāyo abhāsitthāti.
- Tikaṇṇipupphiyattherassa apadānaṃ aṭṭhamaṃ. -

1. Niviṭṭhassaṃ, simu 2. Abyāpajjaṃ, machasaṃ avyāpajjaṃ, 3. Deva punappunaṃ, machasaṃ 4. Saṃviggohaṃ, sā 5. Pasādayiṃ, machasaṃ 6. Ekanavutito kappe yaṃ pupaphamabhipujayiṃ, machasaṃ

[BJT Page 338] [\x 338/]
[PTS Page 196] [\q 196/]

189. Ekacāriyattherāpadānaṃ.

2202. Tāvatiṃsesu devesu mahāghoso tadā ahu,
Buddho ca loke nibbāti mayaṃ vambha sarāgino.

2203. Tesaṃ saṃvegajātānaṃ sokasallasamaṅginaṃ,
Sabalena upatthaddho agamaṃ buddhasantikaṃ.

2204. Mandāravaṃ gahetvāna saṇhitaṃ1- abhinimmitaṃ,
Parinibbāṇakālambhi buddhassa abhiropayiṃ.

2205. Sabbe devānumodiṃsu accharāyo ca me tadā,
Kappānaṃ satasahassaṃ duggatiṃ nupapajjahaṃ.

2206. Saṭṭhikappasahassambhi ito soḷasa te janā,
Mahāmallajanā nāma cakkavatti mahabbalā.

2207. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ekacāriyo thero imā gathāyo abhāsitthāti.
- Ekacāriyattherassa apadānaṃ navamaṃ. -

190. Tivaṇṭipupphiyattherāpadānaṃ.

2208. Abhibhuto panijjhanti2- sabbe saṅgamma te mamaṃ3,
Tesaṃ nijjhāyamānānaṃ pariḷāho ajāyatha.

2209. Sunando nāma nāmena buddhassa sāvako tadā,
Dhammadassissa munino āgacchi mama santike.

2210. Ye me baddhacarā āsuṃ te me pupphaṃ aduṃ tadā,
Tāhaṃ pupphaṃ gahetvāna sāvake abhiropayiṃ.

2211. Sohaṃ kālakato tattha punāpi upapajjahaṃ,
Aṭṭhārase kappasate vinipātaṃ na gacchahaṃ.

2212. Teraseto kappasate aṭṭāsuṃ dhumaketuno,
Sattaratanasampanno cakkavatti mahabbalo.

[PTS Page 197] [\q 197/]

2213. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā tivaṇaṭipupphiyo thero imā gathāyo abhāsitthāti.
- Tivaṇaṭipupphiyattherassa apadānaṃ dasamaṃ. -

Uddānaṃ:
Kuṭajo bandujivi ca koṭumbarikahatthiyo
Isimuggo ca bodhi ca ekacitti tikaṇṇiko
Ekacārī tivaṇaṭī ca gāthā dvāsaṭṭhi kittitā. - Kuṭajapupphiyavaggo ekunavisatimo. -

1. Saṅgitā, machasaṃ saṅgitaṃ, syā
2. Abhibhuṃ vopanijjhanti, [PTS]
3. Abhibhuṃ theraṃ panijjhāma sabbe te mayaṃ, syā