[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 340] [\x 340/]
[PTS Page 197] [\q 197/]

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Tamālapupphiyavaggo


191Tamālapupphiyattherāpadānaṃ.

2214. Cullāsitisahassāni thamhā sovaṇṇamayā ahu,
Devalaṭṭhipaṭibhāgaṃ vimānaṃ me sunimmitaṃ.

2215. Tamālapupphaṃ paggayha vippasannena cetasā,
Buddhassa abhiropesiṃ sikhino lokabandhuno.

2216. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2217. Ito visatime kappe candatittoti ekako,
Sattaratanasampanno cakkavatti mahabbalo.

2218. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā tamālapphiyo thero imā gathāyo abhāsitthāti.
- Tamālapupphiyattherassa apadānaṃ paṭhamaṃ. -

[PTS Page 198] [\q 198/]

192. Tiṇasattharadāyakattherāpadānaṃ.

2219. Yaṃ dāyavāsiko1- isi tiṇaṃ lāyati satthuno,
Sabbe padakkhiṇāvattā2- puthavyā3- nipatiṃsu te

2220. Tamahaṃ tiṇamādāya santhariṃ dhara ṇuttame,
Tiṇeva tālapattāni āharitvānahaṃ tadā.

2221. Tiṇena chadanaṃ katvā siddhatthassa adāsahaṃ,
Sattāhaṃ dhārayuṃ tassa satthuno devamānusā.

2222. Catunavute ito kappe yaṃ tiṇaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi tiṇadānassidaṃ phalaṃ.

2223. Pañcasaṭṭimbhito kappe cattārosuṃ mahaddhanā,
Sattaratanasampanno cakkavatti mahabbalo.

2224. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā tiṇasattharadāyako thero imā gathāyo abhāsitthāti.
- Tiṇasattharadākattherassa apadānaṃ dutiyaṃ. -

*Tiṇasanthārakatthera apadānaṃ, machasaṃ 1. Yadā vanavāsi, machasaṃ 2. Sabbe
Padakkhiṇāvaṇaṭā, machasaṃ 3. Pathabyā, machasaṃ

[BJT Page 342] [\x 342/]

193. Khaṇḍaphulliyattherāpadānaṃ.

2225. Phassassa kho bhagavato thupā āsi mahāvane,
Kuñajarehi tadā bhinno parūḷhapādapo1- tahiṃ.

2226. Misamañña samaṃ katvā sudhāpiṇḍaṃ adāsahaṃ,
Tilokagaruno tassaguṇhi paritosito.

2227. Dvenavute ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi sudhāpiṇḍassidaṃ phalaṃ.

2228. Sattasattatikappambhi jitasenāsuṃ soḷasa,
Sattaratanasampanno cakkavatti mahabbalo.

2229. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā khaṇḍaphulliyo thero imā gathāyo abhāsitthāti.
- Khaṇḍaphulliyattherassa apadānaṃ tatiyaṃ. -

[PTS Page 199] [\q 199/]

194. Asokapujakattherāpadānaṃ.

2230. Tivarāyaṃ2- pure ramma rājuyyānamahu tadā,
Uyyānapālo tatthāsiṃ rañño baddhacaro ahaṃ.

2231. Padumo nāma nāmena sayambhu sappabho ahu,
Nisinnaṃ puṇḍarikambhi chāyā na jahi taṃ muniṃ.

2232. Asokaṃ pupphitaṃ disvā piṇḍibhāraṃ sudassanaṃ,
Buddhassa abhiropesiṃ jalajuttamanāmino.

2233. Catunavute ito kappe yaṃ pupphavabhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2234. Sattatiṃsambhito kappe soḷasa aruṇañajahā3,
Sattaratanasampanno cakkavatti mahabbalo.

2235. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā asokapujako thero imā gathāyo abhāsitthāti.
- Asokapujakattherassa apadānaṃ catutthaṃ. -

1. Parūḷeyā pādapo machasaṃ, saṃrūḷho pādapo [PTS] se 2. Tivarāyaṃ, machasaṃ
Tipurāyaṃ, syā 3. Araṇañajahā machasaṃ

[BJT Page 344] [\x 344/]

195. Aṅkolakattherāpadānaṃ.

2236. Aṅkolaṃ pupphitaṃ disvā mālāvaraṃ sakosakaṃ1-
Ovinitvāna taṃ pupphaṃ agamaṃ buddhasantikaṃ.

2237. Siddhattho tamhi samaye paṭilino2- mahāmuni,
Muhuttaṃ patimānetvā guhāyaṃ pupphamokiriṃ.

2238. Catunavute ito kappe yaṃ pupphamokiriṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2239. Chattiṃsambhi ito kappe āseko devagajjito,
Sattaratanasampanno cakkavatti mahabbalo.

2240. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā aṅkolako thero imā gathāyo abhāsitthāti.
- Aṅkolakattherassa apadānaṃ pañcamaṃ. -

[PTS Page 200] [\q 200/]

196. Kisalayapujakattherāpadānaṃ.

2241. Nagare dvāravatiyā mālāvaccho mamaṃ ahu,
Udapāno ca tattheva pādapānaṃ virohano.

2242. Sabalena upatthaddho siddhattho aparājito,
Mamānukampamāno so gacchate anilañajase.

2243. Aññaṃ kiñci na passāmi pujāyoggaṃ mahesino,
Asokapallavaṃ disvā ākāse ukkhipiṃ ahaṃ.

2244. Buddhassa te kisalayā gacchato yanti pacchato,
Sohaṃ disvāna taṃ iddhiṃ4- aho buddhassuḷāratā.

2245. Catunavute ito kappe pallavaṃ abhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2246. Sattavisa5- ito kappe eko ekassaro6- ahu,
Sattaratanasampanno cakkavatti mahabbalo.

2247. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā kisalayapujako thero imā gathāyo abhāsitthāti.
- Tisalayapujakattherassa apadānaṃ chaṭṭhaṃ. -

1. Samogamaṃ, syā 2. Patilino, machasaṃ 3. Pupphadānassidaṃ phalaṃ, machasaṃ
4. Tāhaṃ disvāna saṃvijiṃ, machasaṃ 5. Sattatiṃse, machasaṃ 6. Ekissaro, machasaṃ

[BJT Page 346] [\x 346/]

197. Tindukadāyakattherāpadānaṃ.

2248. Giriduggavaro āsiṃ makakaṭo thāmavegiko,
Phalinaṃ tindukaṃ disvā buddhaseṭṭhaṃ anussariṃ.

2249. Nikkhamitvā katipāhaṃ viciniṃ lokanāyakaṃ,
Pasannacitto sumano siddhatthaṃ tibhavantuguṃ.

2250. Mama saṅkappamaññāya satthā loke anuttaro,
Khiṇāsavasahassehi āgacchi mama santikaṃ.

2251. Pāmojjaṃ janayitvāna phalahattho upāgamiṃ,
Paṭiggahesi bhagavā sabbaññu vadataṃ varo.

[PTS Page 201] [\q 201/]

2252. Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānayassidaṃ phalaṃ.

2253. Sattapaññāsakappambhi upavanda sanāmako,
Sattaratanasampanno cakkavatti mahabbalo.

254. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā tindukadāyako thero imā gathāyo abhāsitthāti.
- Tindūkadāyakattherassa apadānaṃ sattamaṃ. -

198. Muṭṭhipujakattherāpadānaṃ.

2255. Sumedho nāma bhagavā lokajeṭṭho narāsabho,
Pacchime anukampāya padhānaṃ padahi jino.

2256. Tassa caṅkammānassa dipadindassa tādino,
Girinelassa pupphānaṃ muṭṭiṃ buddhasa ropayiṃ.

2257. Tena cittappasādena sukkamūlena codito,
Tiṃsakappasahassāni duggatiṃ nupapajjahaṃ.

2258. Tevisatikappasate sunelo nāma khattiyo,
Sattaratanasampanno eko mahabbalo.

2259. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā muṭṭhipujako thero imā gathāyo abhāsitthāti.
- Muṭṭhipujakattherassa apadānaṃ a maṃ. -

[BJT Page 358] [\x 358/]

199. Kiṅkaṇipupphiyattherāpadānaṃ.

2260. Sumaṅgaloti nāmena sayambhu aparājito,
Pavanā nikkhamitvāna nagaraṃ pāvisi jino.

2261. Piṇḍacāraṃ caritvāna nikkhamma nagarā muni,
Katakiccova sambuddho so vasi vanamantare.

[PTS Page 202] [\q 202/]

2262. Kiṅkaṇipupphaṃ paggayha buddhassa abhiropayiṃ,
Pasannacitto sumano sayambhussa mahesino.

2263. Catunavute ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2264. Chaḷāsitambhito kappe apilāpiya2- nāmako,
Sattaratanasampanno cakkavatti mahabbalo.

2265. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā kiṅkaṇipupphiyo thero imā gathāyo abhāsitthāti.
- Kiṅkaṇipupphiyattherassa apadānaṃ navamaṃ. -

200. Yuthikāpupphiyattherāpadānaṃ3-.

2266. Padumuttaro nāma jino āhutinaṃ paṭiggaho,
Pavanā kikkhamitvāna vihāraṃ yāti cakkhumā.

2267. Ubho hatthehi paggayha yuthikaṃ pupphamuttamaṃ,
Buddhassa abhiropesiṃ mettacittassa tādino.

2268. Tena citatappasādena abhibhotvāna pasampadā,
Kappānaṃ satasahassaṃ duggatiṃ nupapajjahaṃ.

2269. Ito paññāsakappesu eko āsiṃ janādhipo,
Samittanandano nāma cakkavatti mahabbalo.

2270. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā yuthikāpupphiyo thero imā gathāyo abhāsitthāti.
- Yuthikāpupphiyattherassa apadānaṃ dasamaṃ. -

1. Kiṃkaṇikapupphiyattherāpadānaṃ, machasaṃ, 2. Apilāsisa, machasaṃ 3. Yuthikapupaphiyattherāpadānaṃ, machasaṃ

[BJT Page 350] [\x 350/]

Uddānaṃ:
Tamāli tiṇasanthāro khaṇiḍuphalli asokiyo
Aṅkolaki kisalāyo tinduko nelapupphiyo
Kiṅkaṇiko yuthiko ca gāthā paññasa aṭṭha ca. - Tamālapupphiyavaggo visatimo -

[PTS Page 203] [\q 203/]

Atha vagguddānaṃ:
Bhikkhādāyī parivāro sereyyo sobhito tathā
Chatto ca bandhujīvo ca1- supāricariyopi ca
Kumado kuṭajo ceva tamāli dasamo kato.
Chasatāni ca gāthānaṃ chasaṭṭhi ca tatutatriṃ.
- Bhikkhāvaggadasakaṃ. - - Dutiyaṃ satakaṃ samattaṃ -