[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 350] [\x 350/]
[PTS Page 203] [\q 203/]  

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Kaṇikārapupphiyavaggo

201. Kaṇikārapupphiyattherāpadānaṃ.

2271. Kanikāraṃ pupphitaṃ disvā ocinitvānahaṃ tadā,
Tissassa abhiropesiṃ oghatiṇṇassa tādino.

2272. Dvenavute ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2273. Pañcatiṃse ito kappe a…ṇapāṇiti vissuto,
Sattaratanasampanno cakkavatti mahabbalo.

2274. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā kaṇikārapupphiyo thero imā gathāyo abhāsitthāti.
- Kaṇikārapupphiyattherassa apadānaṃ paṭhamaṃ. -

202. Miṇelapupphiyattherāpadānaṃ.

2275. Suvaṇṇavaṇṇo bhagavā sataraṃsi patāpavā.
Caṅkamanaṃ samārūḷho mettacitto sikhisabho.

2276. Pasannacitto sumano vanditvā2- ñāṇamuttamaṃ,
Minelapupphaṃ paggayha buddhassa abhiropayiṃ.

[PTS Page 204] [\q 204/]

2277. Ekaṃtise ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

1. Chattañca bandhujīviñca, machasaṃ 2. Thometva, syā

[BJT Page 352] [\x 352/]

2278. Ekunatiṃse kappamhi sumedhayasa1- nāmako,
Sattaratanasampanno cakkavatti mahabbalo.

2279. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā minelapupphiyo thero imā gathāyo abhāsitthāti.
- Minelapupphiyattherassa apadānaṃ dutiyaṃ. -

203. Kiṅkiṇikapupphiyattherāpadānaṃ.

2280. Kañcanagghiyasaṅkāso sababaññu lokanāyako,
Odakaṃ dahamogayha sināyi lokanāyako.

2281. Paggayha kiṅkiṇiṃ2- pupphaṃ vipassissā bhiropayiṃ,
Udaggacitto sumano dipadindassa tādino.

2263. Ekanavute ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2283. Sattavisatikappambhi rājā bhimaratho ahu,
Sattaratanasampanno cakkavatti mahabbalo.

2284. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā kiṅkiṇikapupphiyo thero imā gathāyo abhāsitthāti.
- Kiṅkiṇikapupphiyattherassa apadānaṃ tatiyaṃ. -

204. Taraṇiyattherāpadānaṃ

2285. Atthadassitu bhagavā dipadindo narāsabho,
Purakkhato sāvakehi gaṅgātiramupāgami.

2286. Samatittikā kākapeyyā gaṅgā āsi duruttarā,
Uttārayiṃ bhikkhusaṅghaṃ buddhaṃ ca dipaduttamaṃ.

2287. Aṭṭhārase kappasate yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi taraṇāya idaṃ phalaṃ.

[PTS Page 205] [\q 205/]

2288. Teraseto kappasate pañca sabbhogavā3- ahuṃ,
Sattaratanasampanno cakkavatti mahabbalo.

1. Sumeghaghana nāmako, machasaṃ *kiṅkaṇipupphiyattherāpadānaṃ, machasaṃ 2. Kiṅkaṇiṃ, machasaṃ 3. Sabbobhavā, machasaṃ

[BJT Page 354] [\x 354/]

2289. Pacchime ca bhave asmiṃ jāto’haṃ brāhmaṇe kule,
Saddhiṃ tihi sahāyehi pabbajiṃ satthusāsane.

Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gathāyo abhāsitthāti.
- Taraṇiyattherassa apadānaṃ catutthaṃ. -

205. Nigguṇḍipupphiyattherāpadānaṃ

2290. Vipassassa bhagavato āsimārāmiko ahaṃ,
Nigguṇḍipupphaṃ paggayaṃha buddhassa abhiropayiṃ.

2291. Ekanavute ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2292. Pañcatiṃse ito kappe eko āsiṃ janādhipo,
Mahāpatāpo nāmena1- cakkavatti mahabbalo.

2293. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā nigguṇḍipupphiyo thero imā gathāyo abhāsitthāti.
- Nigguṇḍipupphiyattherassa apadānaṃ pañcamaṃ. -

206. Udakadāyakattherāpadānaṃ.

2294. Bhuñjannaṃ samaṇaṃ disvā vippasannamanāvilaṃ,
Ghaṭeno’dakamādāya siddhatthassa adāsahaṃ.

2295. Nimmalo homa’haṃ ajja vimalo khiṇasaṃsayo,
Bhave nibbattamānambhi phalaṃ nibbattate subhaṃ.

2296. Catunavute ito kappe udakaṃ yaṃ tadā adaṃ, 2-
Duggatiṃ nābhijānāmi udakadānassidaṃ phalaṃ.

2297. Ekasaṭṭhimbhato kappe ekova vimalo ahuṃ,
Sattaratanasampanno cakkavatti mahabbalo.

2298. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā udakadāyako thero imā gathāyo abhāsitthāti.
- Udakadāyakattherassa apadānaṃ chaṭṭhaṃ. -

1. Mahāpatāpanāmena, machasaṃ 2. Udakaṃ yamadāsahaṃ, machasaṃ

[BJT Page 356] [\x 356/]
[PTS Page 206] [\q 206/]

207. Salalamāliyattherāpadānaṃ

2299. Kaṇikāraṃva jotantaṃ nisinnaṃ pabbatantare,
Obhāsontaṃ disā sabbā siddhatthaṃ narasārathiṃ.

2300. Dhanumadvejjhaṃ katvāna usuṃ sannayha’haṃ tadā,
Pupphaṃ savaṇaṭaṃ chetvāna buddhassa abhiropayiṃ.

2301. Catunavute ito kappe yaṃ pupphamabhiropayiṃ1-,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2302. Ekapaññāsi’to kappe eko āsiṃ junindharo,
Sattaratanasampanno cakkavatti mahabbalo.

2303. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sallamāliyo thero imā gathāyo abhāsitthāti.
- Sallamāliyattherassa apadānaṃ sattamaṃ. -

208. Koraṇḍapupphiyattherāpadānaṃ

2304. Akkañatañca padaṃ disvā cakkālaṅkāra bhusitaṃ,
Padenā’nupadaṃ yanto vipassissa mahesino.

2305. Koraṇḍaṃ pupphitaṃ disvā samulaṃ pujitaṃ mayā,
Haṭṭho haṭṭhena cattena avandiṃ padamuttamaṃ.

2307. Rakanavute ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi padapujāyidaṃ phalaṃ.

2308. Sattapaññāsakappamhi eko vitamalo ahu,
Sattaratanasampanno cakkavatti mahabbalo.

2309. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā koraṇḍapūpphiyo thero imā gathāyo abhāsitthāti.
- Koraṇḍapupphiyattherassa apadānaṃ aṭṭhamaṃ. -

1. Mabhiropayiṃ, machasaṃ

[PTS Page 207] [\q 207/]

209. Ādhāradāyakattherāpadānaṃ

2309. Ādhārakaṃ mayā dinnaṃ sikhino lokabandhuno,
Dhāremi phaṭhaviṃ1- sabbaṃ kevalaṃ vasudhaṃ imaṃ.

2310. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Dhāremi antimaṃ dehaṃ sammāsambuddhasāsane.

2311. Sattavise ito kappe ahesuṃ caturo janā,
Samantavaraṇā2- nāma cakkavatti mahabbalā.

2312. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ādhāradāyako thero imā gathāyo abhāsitthāti.
- Ādhāradāyakattherassa apadānaṃ navamaṃ. -

210. Vātātapanivāriyattherāpadānaṃ.

2313. Tissassa tu bhagavato devadevassa tādino,
Ekacchattaṃ mayā dinnaṃ vippasannena cetasā.

2314. Nivutaṃ hoti me pāpaṃ kusalassu’pasampadā,
Ākāse chattaṃ dhārenti pubbakammassidaṃ phalaṃ.

2315. Carimaṃ vattate mayhaṃ bhavā sabbe samuhatā,
Dhāremi antimaṃ dehaṃ sammāsambuddhasāsane.

2316. Dvenavute ito kappe yaṃ chattamadadiṃ tadā,
Duggatiṃ nābhijānāmi chattadānassidaṃ phalaṃ.

2317. Dvesattatimbhito kappe aṭṭhāsiṃsu janādhipā,
Mahānidānanāmena rājāno cakkavattino.

2318. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā vātātapanivāriyo* thero imā gathāyo abhāsitthāti.
- Vātāpanivāriyattherassa apadānaṃ dasamaṃ. -

[PTS Page 208] [\q 208/]

Uddānaṃ:
Kaṇikāro minelañca kiṅkiṇi taraṇenaca
Nigguṇḍipupphi dakado salalo ca kuraṇḍako
Ādhārakotapavāri3- aṭṭhatāḷisa gāthakā. - Kaṇikārapupphiyavaggo ekavisatimo.

1. Pathaviṃ, machasaṃ
2. Samantavaraṇa, machasaṃ *pāpanivāriyattherādānaṃ, machasaṃ
3. Pāpacāri, machasaṃ