[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 360] [\x 360/]
[PTS Page 208] [\q 208/] 

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Hatthivaggo

 
211. Hatthiyakattherāpadānaṃ.

2319. Siddhatthassa bhagavato dipadindassa1- tādino,
Nāgaseṭṭho mayā dinnā īsādanto urūḷhavā.

2320. Uttamatthaṃ anubhomi santipadamanuttaraṃ,
Aggadānaṃ2- mayā dinnaṃ sabbalokabhitesino.

2321. Catunavute ito kappe yaṃ nāgamadadiṃ3- tadā,
Duggatiṃ nābhijānāmi nāgadānassidaṃ phalaṃ.

2322. Aṭṭhasattatikappambhi soḷasā’siṃsu khattiyā,
Samantapāsādikā nāma cakkavatti mahabbalo.

2323. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā hatthidāyako thero imā gathāyo abhāsitthāti.
- Hatthidāyakattherassa apadānaṃ paṭhamaṃ. -

212. Pānadhidāyakattherāpadānaṃ

2324. Āraññakassa4- isino cirarattatapassino,
Vuddhassa5- bhāvitattassa adāsiṃ pānadhiṃ ahaṃ.

2325. Tena kammena dipadinda lokajeṭṭha narāsabha,
Sabbaṃ yānaṃ6anubhomi pubbakammassidaṃ phalaṃ.

[PTS Page 209] [\q 209/]

2326. Catunavute7- ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi pānadhissa idaṃ phalaṃ.

2327. Sattasattati’to kappe aṭṭha āsiṃsu khattiyā,
Suyānā nāma nāmena cakkavatti mahabbalo.

2328. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pānadhidāyako thero imā gathāyo abhāsitthāti.
- Pānadhidāyakattherassa apadānaṃ dutiyaṃ. -

1. Dvipadindassa, machasaṃ 2. Nāgadānaṃ 3. Dānamadadiṃ, simu 4. Āraññikassa, machasaṃ 5. Dhammassa, syā ka 6. Dibbayānaṃ, machasaṃ 7. Catunevute

[BJT Page 362] [\x 362/]

213. Saccasaññakattherāpadānaṃ

2329. Vessabhu tambhi samaye bhikkhusaṅghapurakkhato,
Deseti ariyasaccāni nibbāpento mahājanaṃ.

2330. Paramakāruññapattombhi samitiṃ agamāsabhaṃ,
Sohaṃ nisinnako santo dhammassosiṃ satthuno.

2331. Tassāhaṃ dhammaṃ sutvāna devalokamagacchahaṃ,
Tiṃsakappāni devesu avasiṃ tatthahaṃ pure.

2332. Ekatiṃse1- ito kappe yaṃ saññamalabhiṃ tadā,
Duggatiṃ nābhijānāmi saccasaññāyidaṃ phalaṃ.

2334. Chabbisambhi ito kappe eko āsiṃ janādhipo,
Ekaphusitanāmena cakkavatti mahabbalo.

2335. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā saccasaññako thero imā gathāyo abhāsitthāti.
- Saccasaññakattherassa apadānaṃ tatiyaṃ. -

214. Ekasaññakattherāpadānaṃ.

2335. Dumagge paṃsukulikaṃ laggaṃ disvāna satthuno,
Añjaliṃ paggahetvāna paṃsukulaṃ avandihaṃ2-

2336. Ekatiṃse ito kappe yaṃ saññamalabhiṃ tadā,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

[PTS Page 210] [\q 210/]

2337. Pañcavise ito kappe eko āsiṃ janādhipo,
Amitābhoti nāmena cakkavatti mahabbalo.

2338. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ekasaññako thero imā gathāyo abhāsitthāti.
- Ekasaññakattherassa apadānaṃ catutthaṃ. -

1. Ekattiṃse machasaṃ 2. Avandahaṃ.

[BJT Page 364] [\x 364/]

215. Raṃsisaññakattherāpadānaṃ.

2339. Udentaṃ sataraṃsiṃva sitaraṃsiṃva1- bhānumaṃ,
Vyagghusabhaṃva pavaraṃ sujātaṃ pabbatannare.

2340. Buddhassa ānubhāvo so jalate pabbatantare,
Raṃse citataṃ pasādetvā kappaṃ saggambhi modahaṃ.

2341. Avasesesu kappesu kusalaṃ sukataṃ2- mayā,
Tena cittappasādena buddhānussatiyā pi ca.

2342. Tiṃsakappasahasseto yaṃ saññamalabhiṃ tadā,
Duggatiṃ nābhijānāmi buddhasaññāyidaṃ3- phalaṃ.

2343. Sattapaññāsakappambi eko āsiṃ janādhipo,
Sujāto nāma nāmena cakakvatti mahabbalo.

2324. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā raṃsisaññako thero imā gathāyo abhāsitthāti.
- Raṃsisaññakattherassa apadānaṃ pañcamaṃ. -

216. Saṇṭhitattherāpadānaṃ.

2345. Assatthe haritobhase saṃviruḷhamhi pādape,
Ekaṃ buddhagataṃ saññaṃ alabhissa4- patissato.

2346. Ekatiṃse5- ito kappe yaṃ saññamalabhiṃ tadā,
Tassā saññāya vāhasā patto me āsavakkhayo.

2347. Ito terasakappambhi dhaniṭṭho nāma khattiyo,
Sattaratanasampanno cakkavatti mahabbalo.

[PTS Page 211] [\q 211/]

2348. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā saṇṭhito thero imā gathāyo abhāsitthāti.
- Saṇṭhitattherassa apadānaṃ chaṭṭhaṃ. -

1. Vitaraṃsiṃva, machasaṃ 2. Caritaṃ, machasaṃ karitaṃ, simu 3. Buddhapūjāyidaṃ, simu 4. Alabhiṃhaṃ, machasaṃ 5. Ekantiṃse, machasaṃ

[BJT Page 366] [\x 366/]

217. Tālavaṇṭadāyakattherāpadānaṃ.

2349. Tālavaṇṭaṃ mayā dinnaṃ tisasassā’ diccabandhuno,
Gimhanibbāpanatthāya pariḷābhopasantiyā.

2350. Santibbāpemi rāgaggiṃ dosaggiñca taduttariṃ,
Nibbāpemi ca mohaggiṃ tālavaṇṭassadaṃ phalaṃ.

2351. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Dhāremi antimaṃ dehaṃ sammāsambuddhasāsanaṃ.

2352. Dve navute ito kape yaṃ kammamakariṃ tadā,
Daggatiṃ nābhijānāmi budadhapujiyidaṃ1- phalaṃ.

2353. Tosaṭṭimbhi ito kappe mahānāma sanāmako,
Sattaratanasampanno cakkavatti mahabbalo.

2354. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā tālavaṇṭadāko thero imā gathāyo abhāsitthāti.
- Tālavaṇṭadāyakattherassa apadānaṃ sattamaṃ. -

218. Akkantasaññakattherāpadānaṃ.

2355. Kusāṭakaṃ gahetvāna upajjhāyassa’haṃ pure,
Mantaṃ ca anusikkhāmi kaṇḍabhedassa2- pattiyā,

2356. Addasaṃ virajaṃ buddhaṃ āhutinaṃ paṭiggahaṃ,
Usabhaṃ pavaraṃ aggaṃ tissaṃ buddhaṃ gaṇuttamaṃ.

2357. Kusāṭakaṃ pattharitaṃ akkamantaṃ naruttamaṃ,
Samuggataṃ mahāvīraṃ lokajeṭṭhaṃ narāsabhaṃ.

[PTS Page 212] [\q 212/]

2358. Disvā taṃ lokapajjotaṃ vimalaṃ candasannibhaṃ,
Avandiṃ satthuno pāde vippasannena cetasā.

2359. Catunavute3- ito kappe yaṃ adāsiṃ kusāṭakaṃ,
Duggatiṃ nābhijānāmi kusāṭakassadaṃ phalaṃ.

2360. Sattatiṃse ito kappe eko āsiṃ janādhipo,
Sunando nāma nāmena cakkavatti mahabbalo.

2361. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā akkattasaññako thero imā gathāyo abhāsitthāti.
- Akkantasaññakattherassa apadānaṃ aṭṭhamaṃ. -

1. Tālavaṇṭayasidaṃ, machasaṃ 2. Ganthādosassa, machasaṃ 3. Catunnavute, machasaṃ

[BJT Page 368] [\x 368/]

219. Sappidāyakattherāpadānaṃ.

2362. Nisinno pasādavare nārigaṇapurakkhato,
Vyādhitaṃ samaṇaṃ disvā abhināmesahaṃ1- gharaṃ.

2363. Upaviṭṭhaṃ mahāvīraṃ devadevaṃ narāsabhaṃ,
Sappitelaṃ mayā dinnaṃ siddhatthassa mahesino.

2364. Passaddhadarathaṃ disvā vippasannamukhindriyaṃ,
Vanditvā satthuno pāde anusaṃsāvayiṃ pure.

2365. Disvā maṃ suppasannattaṃ2- iddhiyā pāramiṅgato,
Nabhaṃ abbhuggami dhīro haṃsarājāva ambare.

2366. Catunavute ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi sappitelassidaṃ phalaṃ.

2367. Ito sattarasesa kappe jutideva3- sanāmako,
Sattaratanasampanno cakkavatti mahabbalo.

2368. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sappidāyako thero imā gathāyo abhāsitthāti.
- Sappidāyakattherassa apadānaṃ navamaṃ. -

220. Pāpanivāriyattherāpadānaṃ.

2369. Piyadassissa bhagavato caṅkamaṃ sodhitaṃ mayā,
Naḷakehi paṭicchannaṃ vātātapanivāraṇaṃ.

[PTS Page 213] [\q 213/]

2370. Pāpaṃ vivajjanatthāya kusalassupasampadā,
Kilesānaṃ pahānāya padabhiṃ satthusāsane.

2371. Ito ekādase kappe yaṃ aggidevoti vissuto,
Sattaratanasampanno cakkavatti mahabbalo.

2372. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pāpanivāriyo thero imā gathāyo abhāsitthāti.
- Pāpanivāriyattherassa apadānaṃ dasamaṃ. -

Uddānaṃ:
Hatthi pānadhi saccañca ekasaññi ca raṃsiyo
Saṇṭhito tālavaṇṭi ca4- tathā akkattasaññako
Sappi pāpanicāri ca catupaññāsa gāthakāti. - Hatthivaggo bāvisatimo. -

1. Abhimānesaṃ, simu
2. Suppasananattaṃ, syā
3. Dutideva, syā tunideva ka
4. Tālavaṇṭañca machasaṃ