[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 370] [\x 370/]
[PTS Page 213] [\q 213/] 

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Ālambanadāyakavaggo


221. Ālambanadāyakattherāpadānaṃ.

2373. Atthadassissa1- bhagavato lokajeṭṭhassa tādino,
Ālambanaṃ mayā dinnaṃ dipadindassa tādino.

2374. Dharaṇiṃ paṭipajjāmi vipulaṃ sāgarapparaṃ,
Pāṇesu ca issariyaṃ vattemi vasudhāya ca.

2375. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Tisesā vijjā anuppattā kata buddhassa sāsanaṃ.

2376. Ito dvesaṭṭhikappambhi tayo āsiṃsu khatatiyā,
Ekāpassata nāmā te cakkavatti mahabbalo.

2377. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ālambanadāko thero imā gathāyo abhāsitthāti.
- Ālambanadāyakattherassa apadānaṃ paṭhamaṃ. -

222. Ajinadāyakattherāpadānaṃ.

2378. Ekatiṃse2- ito kappe gaṇasatthā ahosahaṃ,
Addasaṃ virajaṃ buddhaṃ āhutinaṃ paṭiggahaṃ.

2379. Cammakhaṇḍaṃ mayā dinnaṃ sikhino lokabandhuno,
Tena kammena dipadinde3- lokajeṭṭhe narāsabhe.

[PTS Page 214] [\q 214/]

2380. Sampattiṃ anubhotvāna kilesā jhāpayiṃ ahaṃ,
Dhāremi antimaṃ dehaṃ sammāsambuddhasāsane.

2381. Ekatiṃse ito kape ajinaṃ yamadāsa’haṃ,
Daggatiṃ nābhijānāmi ajinassa idaṃ phalaṃ.

2382. Ito pañcamake kappe rājā āsiṃ sudāyako,
Sattaratanasampanno cakkavatti mahabbalo.

2383. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ajinadāyako thero imā gathāyo abhāsitthāti.
- Ajinadāyakattherassa apadānaṃ dutiyaṃ. -

1. Atthadassi, simu 2. Ekattiṃse, machasaṃ 3. Dvipadinda, machasaṃ

[BJT Page 372] [\x 372/]

223. Davirataniyattherāpadānaṃ

2384. Migaluddo pure āsiṃ araññe kānane ahaṃ,
Addasaṃ virajaṃ budadhaṃ āhuninaṃ paṭiggahaṃ.

2385. Maṃsapesi mayā dinanā vipassissa mahesino,
Sadevakasmiṃ lokasmiṃ issaraṃ kārayāmahaṃ.

2386. Iminā maṃsadānena ratanaṃ nibbattate mama,
Duve’me ratanā loke diṭṭhadhammassa pattiyā.

2387. Tehaṃ sabbe anubhomi maṃsadānassa sattiyā,
Gatañca mudukaṃ mayhaṃ paññā nipuṇavedini1-

2388. Ekanavute ito2- kape yaṃ maṃsamadadiṃ ahaṃ,
Duggatiṃ nābhijānāmi maṃsadānassidaṃ phalaṃ.

2389. Ito catutthake kappe eko āsiṃ janādhipo,
Mahārohita nāmo so cakkavatti mahabbalo.

2390. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā dviratatiyo thero imā gathāyo abhāsitthāti.
- Dviratatiyattherassa apadānaṃ tatiyaṃ. -

224. Ārakkhadāyakattherāpadānaṃ

2391. Siddhatthassa bhagavato vedi kārāpitā3- mayā,
Ārakkho ca mayā dinno sugatassa mahesino.

2392. Tena kammavisesena na passe4- bhayabheravaṃ,
Kubhiñci uppannassa kāso mayhaṃ na vijjati.

[PTS Page 215] [\q 215/]

2393. Catunavute ito kappe yaṃ vediṃ kārayiṃ ahaṃ, 6-
Daggatiṃ nābhijānāmi vedikāya idaṃ phalaṃ.

2394. Ito chaṭṭambhi kappambhi apassena sanāmako,
Sattaratanasampanno cakkavatti mahabbalo.

2395. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ārakkhadāyako thero imā gathāyo abhāsitthāti.
- Ārakkhadāyakattherassa apadānaṃ catutthaṃ. -

*Devarataniyathera, machasaṃ 1. Nipuṇavedanaṇi, machasaṃ 2. Ekanavutito, machasaṃ 3. Vedikā kāritā, syā 4. Na passiṃ, machasaṃ 5. Catunnavutito, machasaṃ 6. Pure, machasaṃ

[BJT Page 374] [\x 374/]

225. Avyādhikattherāpadānaṃ.

2396. Vipassissa bhagavato aggisālamadāsahaṃ,
Vyādhitānañca āvāsaṃ uṇhodakapaṭiggahaṃ.

2397. Tena kammena yaṃ mayhaṃ attabhāvo sunimmito,
Vyādhāhaṃ nābhijanāmi puññakammassidaṃ phalaṃ.

2398. Ekanavute ito2- kappe yaṃ sālamadadiṃ tadā,
Duggatiṃ nābhijānāmi aggisālāyidaṃ phalaṃ.

2399. Ito sattamake kappe eko’siṃ aparājito,
Sattaratanasampanno cakkavatti mahabbalo.

2400. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā avyādhiko thero imā gathāyo abhāsitthāti.
- Avyādhikattherassa apadānaṃ pañcamaṃ. -

226. Aṅkolapupphiyattherāpadānaṃ

2401. Nārado iti me nāmaṃ kassapo iti maṃ vidu,
Addasaṃ samaṇānaggaṃ vipassiṃ devasakkataṃ.

2402. Anubyañajanadharaṃ buddhaṃ āhutinaṃ paṭiggahaṃ,
Aṅkolapupphaṃ paggayha buddhassa abhiropayiṃ.

2403. Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapujāyidaṃ phalaṃ.

2404. Catusattatito kappe romaso nāma khattiyo,
Āmuttamālābharaṇo sayoggabavāhato.

[PTS Page 216] [\q 216/]

2405. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā aṅkolapupphiyo thero imā gathāyo abhāsitthāti.
- Aṅkolapupphiyattherassa apadānaṃ chaṭṭhaṃ. -

*Abyādhika, machasaṃ

[BJT Page 376] [\x 376/]

227. Sovaṇṇavaṭaṃsakiyayattherāpadānaṃ.*

2406. Uyyānabhumiṃ niyyanto addasaṃ lokanāyakaṃ,
Vaṭaṃsakaṃ gahetvāna sovaṇṇaṃ sādhunimmitaṃ.

2407. Sighaṃ tato samoruyha1- hatthikkhanvadhagato ahaṃ,
Buddhassa abhiropesiṃ sikhino lokabandhuno.

2408. Ekatiṃse ito kappe yaṃ pupphamabhipūjayiṃ, 2-
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2409. Sattavise ito kapepa eko āsiṃ janādhipo,
Mahāpatāpa nāmena cakkavatti mahabbalo.

2410. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sovaṇṇavaṭaṃsakiyo thero imā gathāyo abhāsitthāti.
- Sovaṇṇavaṭaṃsakiyattherassa apadānaṃ sattamaṃ. -

228. Miñajavaṭaṃsakiyattherāpadānaṃ.

2411. Nibbute lokanāthambhi sikhimhi vadataṃ vare,
Vaṭaṃsakehi ākiṇṇaṃ bodhipujamakāsahaṃ.

2412. Ekatiṃse ito kappe yaṃ pupphamakariṃ tadā,
Duggatiṃ nābhijānāmi bodhipujāyidaṃ phalaṃ.

2413. Ito chabbisatikappe ahuṃ meghabbha nāmako,
Sattarananasampanno cakkavatti mahabbalo.

2414. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā miñajavaṭaṃsakiyo thero imā gathāyo abhāsitthāti.
- Miñajavaṭaṃsakiyattherassa apadānaṃ aṭṭhamaṃ. -

[PTS Page 217] [\q 217/]

229. Sukatāveliyattherāpadānaṃ.

2415. Asitonāma nāmena mālākāro ahuṃ4- tadā,
Āvelaṃ paggahevona rañño dātuṃ vajāmahaṃ.

2416. Asampattamhi rājānaṃ addasaṃ sikhināyakaṃ.
Haṭṭho haṭṭhena cittena buddhassa abhiropayiṃ.

2417. Ekatiṃse5- ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

*Vaṭaṃsakiyattherāpadānaṃ simu 1. Samāruyha, machasaṃ 2. Pupphamabhiropayiṃ, machasaṃ3. Pupphapujāyidaṃ, machasaṃ 4. Ahaṃ, machasaṃ 5. Ekattiṃse, machasaṃ

[BJT Page 378] [\x 378/]

2418. Pañcavise ito kappe rājāhosiṃ mahabbalo,
Vehāro nāma cakkavatti mahabbalo.

2419. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sukatāveliyo thero imā gathāyo abhāsitthāti.
- Sukatāveliyattherassa apadānaṃ navamaṃ. -

230. Ekavandiyattherāpadānaṃ.

2420. Usabhaṃ pavaraṃ vīraṃ vessabhuṃ vijitāvitaṃ,
Pasannacitto sumano buddhaseṭṭhaṃ avandihaṃ1-

2421. Ekatiṃse ito kappe yaṃ kammakariṃ tadā,
Duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ.

2422. Catuvīsatikappamhi vigatānandanāmako,
Sattaratanasampanno cakkavatti mahabbalo.

2423. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ekavandiyo thero imā gathāyo abhāsitthāti.
- Ekavandiyattherassa apadānaṃ dasamaṃ. -

Uddānaṃ:
Ālambanañca ajinaṃ maṃsadā rakkhadāyako
Avyādhi aṅkolaṃ2- soṇṇaṃ miñajaṃ āvela vandanaṃ
Pañcapaññasa gāthāyo gaṇitā atthadassihi. - Ālambanadāyakavaggo tevisatimo. -