[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 378] [\x 378/]
[PTS Page 218] [\q 218/]

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Udakāsanavaggo


231. Udakāsanadāyakattherāpadānaṃ

2424. Ārāmadvārā nikkhamma phalakaṃ satthariṃ ahaṃ,
Udakañca upaṭṭhāsiṃ uttamatthassa pattiyā.

2425. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi āsane coke phalaṃ.

2426. Ito paṇṇarase kappe abhisāmasamavhayo,
Sattaratanasampanno cakkavatti mahabbalo.

1. Buddhaseṭṭhamavandahaṃ, machasaṃ 2. Cakulaṃ, syā

[BJT Page 380] [\x 380/]

2427. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā udakāsanadāyako thero imā gathāyo abhāsitthāti.
- Udakāsanadāyakattherassa apadānaṃ paṭhamaṃ. -

232. Bhājanadāyakattherāpadānaṃ1-.

2428. Nagare bandhumatiyā kumbhakāro ahaṃ tadā,
Bhājanaṃ anupālesiṃ bhikkhusaṅghassa tāvade.

2429. Ekanavute ito kappe bhājanaṃ anupālayiṃ,
Duggatiṃ nābhijānāmi bhājanassa idaṃ phalaṃ.

2430. Tepaññāse ito kappe anantajāli nāmako,
Sattaratanasampanno cakkavatti mahabbalo.

2431. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā bhājanadāyako thero imā gathāyo abhāsitthāti.
- Bhājanadākattherassa apadānaṃ dutiyaṃ. -

233. Sālapupiyattherāpādanaṃ.

2432. Aruṇavatiyā nagare ahosiṃ pupiko ahaṃ,
Mama dvārena gacchantaṃ sikhinaṃ addasaṃ jinaṃ.

2433. Buddhassa pattaṃ paggayha sālapupaṃ2- adāsahaṃ,
Sammaggatassa buddhassa vippasannena cetasā.

[PTS Page 219] [\q 219/]

2434. Ekatiṃse ito kappe yaṃ khajjakamadāsahaṃ, 3-
Duggatiṃ nābhijānāmi sālapupassidaṃ phalaṃ.

2435. Ito cuddasakappambhi asosiṃ amitañajalo,
Sattaratanasampanno cakkavatti mahabbalo.

2436. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sālapupiyo thero imā gathāyo abhāsitthāti.
- Sālapupiyattherassa apadānaṃ tatiyaṃ. -

1. Bhājanapālakattherāpadānaṃ, machasaṃ 2. Sālapupphaṃ, machasaṃ 3. Yaṃ pupphamabhidāsahaṃ, machasaṃ *sālapupphiyatherāpadānaṃ, simu machasaṃ

[BJT Page 382] [\x 382/]

234. Kilañajadāyakatthorāpadānaṃ.

2437. Tivarāyaṃ pure ramme naḷakāro ahaṃ tadā,
Siddhatthe lokapajjote pasannā janatā tahiṃ.

2438. Pujatthaṃ lokanāthassa kilañajaṃ pariyesati,
Buddhapujaṃ karontānaṃ kilañajaṃ adadiṃ ahaṃ.

2439. Catunavute ito1- kappe yaṃ kammakariṃ tadā,
Duggatiṃ nābhijānāmi kilañajassa idaṃ phalaṃ.

2440. Sattasatattikappambhi rājā āsiṃ jutindharo, 2-
Sattaratanasampanno cakkavatti mahabbalo.

2436. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā kilañajadāyako thero imā gathāyo abhāsitthāti.
- Kilañajadāyakattherassa apadānaṃ catutthaṃ. -

235. Vedikārakatthorāpadānaṃ.

2441. Vipassino bhagavato bodhiyā pādaputtame,
Pasannacitto sumano kāresiṃ vedikaṃ ahaṃ.

2442. Ekatiṃse ito kappe karosiṃ vedikaṃ ahaṃ,
Duggatiṃ nābhijānāmi vedikāya idaṃ phalaṃ.

[PTS Page 220] [\q 220/]

2443. Ito ekādase kappe asosiṃ suriyassamo,
Sattaratanasampanno cakkavatti mahabbalo.

2445. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā vedikārako thero imā gathāyo abhāsitthāti.
- Vedikārakattherassa apadānaṃ pañcamaṃ. -

236. Vaṇṇakāratthorāpadānaṃ

2446. Nagare aruṇavatiyā vaṇṇakāro ahaṃ tadā,
Cetiye dussabhaṇḍāni nātāvaṇṇaṃ rajesahaṃ3-

2447. Ekatiṃse ito kappe yaṃ vaṇṇaṃ rajayiṃ tadā,
Duggatiṃ nābhijānāmi vaṇṇadānassidaṃ phalaṃ.

1. Catunnavutito kappe, machasaṃ 2. Jaladadharo, machasaṃ 3. Rajemahaṃ, syā

[BJT Page 384] [\x 384/]

2448. Ito tevisatikappe candumasāmako1,
Sattaratanasampanno cakkavatti mahabbalo.

2449. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā vaṇṇākāro thero imā gathāyo abhāsitthāti.
- Vaṇṇakārattherassa apadānaṃ chaṭṭhaṃ.

237. Piyālapupphiyatthopadānaṃ.

2450. Migaluddo pure āsiṃ araññe kānane ahaṃ,
Piyālaṃ pupphitaṃ disvā gatamagge khipiṃ ahaṃ.

2451. Ekatiṃse ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2452. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā piyālapupphiyo thero imā gathāyo abhāsitthāti.
- Piyālapupiyattherassa apadānaṃ sattamaṃ. -

[PTS Page 221] [\q 221/]

238. Ambayāgadākatthorāpadānaṃ.

2453. Sake sippe apatthaddho agamaṃ kānanaṃ ahaṃ,
Sambuddhaṃ yantaṃ disvāna ambayāgaṃ adāsahaṃ.

2454. Ekatiṃse ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi ambayāgassidaṃ phalaṃ.

2455. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ambayāgadāyako thero imā gathāyo abhāsitthāti.
- Ambayāgadāyakattherassa apadānaṃ aṭṭhamaṃ. -

1. Vaṇṇasamasanāmako, machasaṃ, candasama, syā

[BJT Page 386] [\x 386/]

239. Jagatikārakattherāpadānaṃ.

2456. Nibbute lokanāthambhi atthadassi naruttame,
Jagati kāritā mayhaṃ buddhassa thupamuttame.

2457. Aṭṭhārase kappasate yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi jāgatiyā idaṃ phalaṃ.

2458. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā jagatikārako thero imā gathāyo abhāsitthāti.
- Jagatikārakattherassa apadānaṃ navamaṃ. -

240. Vāsidāyakattherāpadānaṃ.

2459. Kammārohaṃ pure āsiṃ tivarāyaṃ puruttame,
Ekā vāsi mayā dinnā sayambhuṃ aparājitaṃ.

2460. Catunavute1- ito kappe yaṃ vāsimadadiṃ tadā,
Duggatiṃ nābhijānāmi vāsidānassidaṃ phalaṃ.

2461. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā vāsidāyako thero imā gathāyo abhāsitthāti.
- Vāsidākattherassa apadānaṃ dasamaṃ. -

[PTS Page 222] [\q 222/]

Uddānaṃ:
Udakāsana bhājanaṃ sālapupi2- kilañajako
Vedikā vaṇṇakāro ca piyāla ambayāgado
Jagatī vāsidātā ca gāthā tiṃsa ca aṭṭha ca. - Udakāsanavaggo catuvisatimo. -