[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 386] [\x 386/]
[PTS Page 222] [\q 222/] 

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Tuvaradāyakavaggo

241. Tuvaradāyakattherāpadānaṃ.

2462. Migaluddo pure āsiṃ araññe kānane ahaṃ,
Bharitvā3- tuvaramādāya saṅghassa adadiṃ ahaṃ.

2463. Ekanavute ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi tuvarassa idaṃ phalaṃ.

2464. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā tuvaradāyako thero imā gathāyo abhāsitthāti.
- Tuvaradākattherassa apadānaṃ paṭhamaṃ. -

1. Catunnacutitokappe, machasaṃ 2. Sālapupphi sīmu machasaṃ 3. Haritvā, sīmu machasaṃ

[BJT Page 388] [\x 388/]

242. Nāgakesariyattherāpadānaṃ.

2465. Dhanuṃ advejjhaṃ katvāna vanamajjhogahiṃ ahaṃ,
Kesaraṃ osaṭaṃ1- disvā satapattaṃ samuṭṭhitaṃ.

2466. Ubho hatthehi paggayha sire katvāna añjaliṃ,
Buddhassa abhiropesiṃ tissassa lokabandhuno.

2467. Dvenavute ito kappe yaṃ pupphamabhipajayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2468. Tesattatimbhi kappamhi satta kesaranāmakā,
Sattaratanasampanno cakkavatti mahabbalo.

2469. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā nāgakosariyo thero imā gathāyo abhāsitthāti.
- Nāgakesariyattherassa apadānaṃ dutiyaṃ.

[PTS Page 223] [\q 223/]

243. Naḷinakesariyattherāpadānaṃ

2470. Jātassarassa vemajjhe vasāmi jalakukkuṭo,
Athaddasaṃ2- devadevaṃ gacchantama nilañajase.

2471. Tuṇḍena kesariṃ3- gayha vippasannena cetasā,
Buddhassa abhiropesiṃ tissassa lokabandhuno.

2472. Dvenavute ito kappe yaṃ pupphamabipujayidaṃ,
Duggatiṃ nābhijānāmi buddhajāyidaṃ phalaṃ.

2473. Tesattatimbhi kappamhi satapattasanāmako4,
Sattaratanasampanno cakkavatti mahabbalo.

2474. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā naḷinakesariyo thero imā gathāyo abhāsitthāti.
- Naḷinakesariyattherassa apadānaṃ tatiyaṃ. -

244. Viravipupphiyattherāpadānaṃ.

2475. Khiṇāsavasahassehi niyyāti lokanāyako,
Viravipupphaṃ paggayha6- buddhassa abhiropayiṃ.

2476. Ekanavute ito kappe yaṃ pupphambhipujayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

1. Ogataṃ, machasaṃ 2. Addasāhaṃ machasaṃ 3. Kesaraṃ, syā 4. Sattakesaranāmako, machasaṃ 5. Ciravapupphiyattherāpadānaṃ, machasaṃ 6. Viravapupphamādā ya, machasaṃ.

[BJT Page 390] [\x 390/]

2477. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā viravipupphiyo thero imā gathāyo abhāsitthāti.
- Viravipupphiyattherassa apadānaṃ catutthaṃ.

245. Kuṭidhupakattherāpadānaṃ.

2478. Siddhatthassa bhagavato ahosiṃ kuṭigopako,
Kālena kālaṃ dhupesiṃ pasanno sehi pāṇihi.

2479. Catunavute ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ1- phalaṃ.

[PTS Page 224] [\q 224/]

2480. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā kuṭidhupeko thero imā gathāyo abhāsitthāti.
- Kuṭidhupakattherassa apadānaṃ pañcamaṃ. -

246. Pattadāyakattherāpadānaṃ.

2481. Paramena damathena siddhatthassa mahesino,
Pattadānaṃ mayā dinnaṃ ujubhūtassa tādino.

2482. Catunavute ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi pattadānassidaṃ phalaṃ.

2483. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pattadāyako thero imā gathāyo abhāsitthāti.
- Pattadāyakattherassa apadānaṃ chaṭṭhaṃ. -

247. Dhātupujakattherāpadānaṃ.

2484. Nibbute lokanāthamhi siddhatthamhi naruttame,
Ekā dhātu mayā laddhā dipadindassa2- tādino.

2485. Tāhaṃ dhātuṃ gahetvāna buddhassādiccabandhuno,
Pañcavasse paricariṃ tiṭṭhantaṃ ca naruttamaṃ.

1. Dhupadānassidaṃ, machasaṃ 2. Dvipadindassa, machasaṃ

[BJT Page 392] [\x 392/]

2486. Catunavute ito kappe yaṃ dhātuṃ pujayiṃ tadā,
Duggatiṃ nābhijānāmi dhātupaṭṭhahane phalaṃ.

2487. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā dhātupujako thero imā gathāyo abhāsitthāti.
- Dhātupujakattherassa apadānaṃ sattamaṃ. -

248. Sattalipupphapujakattherāpadānaṃ1-.

2488. Satta sattalipupphāni sise katvānahaṃ tadā,
Buddhassa abhiropesiṃ vessabhumbhi naruttame.

2489. Ekaniṃse ito kappe yaṃ pupphamabhiropayiṃ, 2-
Duggatiṃ nābhijānāmi pupphapujāyidaṃ3- phalaṃ.

[PTS Page 225] [\q 225/]

2490. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sattalipphapujako thero imā gathāyo abhāsitthāti.
- Pasattalipupphujakattherassa apadānaṃ aṭṭhamaṃ. -

249. Bambijāliyattherāpadānaṃ.

2491. Padumuttaro nāma jino sayambhu aggapuggalo,
Catusaccaṃ pakāseti dipeti amataṃ padaṃ.

2492. Bimbijālikapupphāni4- puphu katvānahaṃ tadā,
Buddhassa abhiropesiṃ dipadindassa tādino.

2493. Aṭṭhasaṭṭhimhito kappe caturo kiñajakesarā,
Sattaratanasampannā cakkavattī mahabbalā.

2494. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā bimbijāliyo thero imā gathāyo abhāsitthāti.
- Bimbijāliyakattherassa apadānaṃ navamaṃ. -

1. Sattalipu pphiyattherāpadānaṃ, machasaṃ 2. Yaṃ pupphamabhipūjayiṃ, machasaṃ 3. Buddhapujā yidaṃ, machasaṃ 4. Bimbijālakapupphāni, machasaṃ

[BJT Page 394] [\x 394/]

250. Uddāladāyakattherāpadānaṃ.

2495. Kakusandho nāma nāmena sayambhu aparājito,
Pavanā nikkhamitvāna anuppatto mahānadiṃ.

2496. Uddālakaṃ gahetvāna sayambhussa adāsahaṃ,
Saṃyatassujabhūtassa pasannamānaso tadā. 2-

2497. Ekatiṃse ito kappe yaṃ pupphabhijujayiṃ tadā,
Duggatiṃ nābhijānāmi pupphadānassida phalaṃ.

2498. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā uddāladāyako thero imā gathāyo abhāsitthāti.
- Uddāladāyakattherassa apadānaṃ dasamaṃ. -

[PTS Page 226] [\q 226/]

Uddānaṃ:
Tuvara nāga naḷinā viravi kuṭidhupako
Patto dhātu sattaliyo bimbi uddālakena ca
Sattatiṃsati gāthāyo gaṇitāyo vibhāvihi. - Tuvaradāyakavaggo pañcavisatimo. -