[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 394] [\x 394/]
[PTS Page 226] [\q 226/]
Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
Thomakavaggo
251. Thomakettherāpadānaṃ.
2499. Devaloke ṭhito santo vipassissa
mahesino,
Dhammaṃ suṇitvā mudito imaṃ
vācamabhāsahaṃ3-
2500. Namo te purisājañña
namo te purisuttama,
Bahuṃ janaṃ4- tārayasi desento
amataṃ padaṃ.
2501. Ekanavūte ito kappe yaṃ vācamabhaṇiṃ
tadā,
Duggatiṃ nābhijānāmi
thomanāya idaṃ phalaṃ.
2502. Paṭisambhidā catasso vimokkhāpi
ca aṭṭhime,
Chaḷabhiññā sacchikatā
kataṃ buddhassa sāsanaṃ
Itthaṃ sudaṃ āyasmā
thomako thero imā gathāyo abhāsitthāti.
- Thomakattherassa apadānaṃ paṭhamaṃ.
-
1. Uddālakadāyakattherāpadānaṃ, machasaṃ 2. Ahaṃ, machasaṃ 3. Vācaṃ abhāsahaṃ, machasaṃ 4. Bahujjanaṃ, machasaṃ
[BJT Page 396] [\x 396/]
252. Ekāsanadāyakattherāpadānaṃ.
2503. Vijahitvā devavaṇṇaṃ
sabhariyo idhāgamiṃ,
Adhikāraṃ kattukāmo buddhaseṭṭhassa
sāsane.
2504. Devalo nāma nāmena padumuttarasāvako,
Tassa bhikkhā mayā dinnā
vippasannena cetasā.
2505. Satasahasse ito1- kappe yaṃ kammamakariṃ
tadā,
Duggatiṃ nābhijānāmi
piṇḍapātassidaṃ phalaṃ.
2506. Paṭisambhidā catasso vimokkhāpi
ca aṭṭhime,
Chaḷabhiññā sacchikatā
kataṃ buddhassa sāsanaṃ
Itthaṃ sudaṃ āyasmā
ekāsanadāyako thero imā gathāyo abhāsitthāti.
- Ekāsanadāyakattherassa apadānaṃ
dutiyaṃ. -
[PTS Page 227] [\q 227/]
253. Citakapujakattherāpadānaṃ.
2507. Ānando nāma sambuddho sayambhu
aparājito,
Araññe parinibbāyi amanussamhi
kānane.
2507. Devalokā idhāgantvā
citaṃ katvānahaṃ tadā,
Sarīraṃ tattha jhāpesiṃ
sakkārañca akāsahaṃ.
2508. Ekanavute ito kappe yaṃ kammamakariṃ
tadā,
Duggatiṃ nābhijānāmi
buddhapūjāyidaṃ phalaṃ.
2509. Paṭisambhidā catasso vimokkhāpi
ca aṭṭhime,
Chaḷabhiññā sacchikatā
kataṃ buddhassa sāsanaṃ
Itthaṃ sudaṃ āyasmā
cittakapujako thero imā gathāyo abhāsitthāti.
- Citakapujakattherassa apadānaṃ
catutthaṃ. -
254. Ticampakapupphiyattherāpadānaṃ.
2511. Himavantassa avidūre vikato3- nāma
pabbato,
Tassa vemajjhe vasati samaṇo bhāvitindriyo.
2512. Disvāna tassopasamaṃ vippasannena
cetasā,
Tīṇi campakapupphāni gahetvāna
samokiriṃ.
1. Sanasahassino kappe, machasaṃ 2. Himacatantassavidure, 3. Citto, machasaṃ
[BJT Page 398] [\x 398/]
2513. Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi
buddhapūjāyidaṃ phalaṃ.
2514. Paṭisambhidā catasso vimokkhāpi
ca aṭṭhime,
Chaḷabhiññā sacchikatā
kataṃ buddhassa sāsanaṃ
Itthaṃ sudaṃ āyasmā
tivampakapupphiyo thero imā gathāyo abhāsitthāti.
- Tivampakapupphiyattherassa apadānaṃ
catutthaṃ. -
255. Sattapāṭaliyattherāpadānaṃ.
2515. Kaṇikāraṃva jotantaṃ
nisinnaṃ pabbatantare,
Sattapāṭalipupphāni buddhassa
abhiropayiṃ.
2516. Catunavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi
buddhapūjāyidaṃ phalaṃ.
2517. Paṭisambhidā catasso vimokkhāpi
ca aṭṭhime,
Chaḷabhiññā sacchikatā
kataṃ buddhassa sāsanaṃ
Itthaṃ sudaṃ āyasmā
sattapāṭaliyo thero imā gathāyo abhāsitthāti.
- Tassapāṭaliyattherassa apadānaṃ
pañcamaṃ. -
[PTS Page 228] [\q 228/]
256. Upāhanadākayattherāpadānaṃ.
2518. Ahosi candano nāma sambuddhassatrajo
tadā,
Ekopāhano mayā dinno bodhiṃ
sampajja me tuvaṃ.
2519. Catunavute ito kappe yaṃ yamupāhanaṃ
dadiṃ tadā,
Duggatiṃ nābhijānāmi
upāhanassidaṃ phalaṃ.
2520. Paṭisambhidā catasso vimokkhāpi
ca aṭṭhime,
Chaḷabhiññā sacchikatā
kataṃ buddhassa sāsanaṃ
Itthaṃ sudaṃ āyasmā
upāhanadāyako thero imā gathāyo abhāsitthāti.
- Upāhanadāyakattherassa apadānaṃ
chaṭṭhaṃ. -
[BJT Page 400] [\x 400/]
257. Mañajaripujakattherāpadānaṃ.
2521. Mañajirikaṃ karitvāna
rathiyaṃ paṭipajja’haṃ,
Addasaṃ samaṇānaggaṃ
bhikkhusaṅghapurakkhataṃ.
2522. Pasannacitto sumano paramāya ca
pitiyā,
Ubho hatthehi paggayha buddhassa abhiropayiṃ.
2523. Dvenavute ito kappe yaṃ pupphamabhijujayiṃ,
Duggatiṃ nābhijānāmi
pupphapujāyidaṃ phalaṃ.
2524. Ito tesattatikappe eko āsiṃ
mahipati,
Jotiyo nāma nāmena cakakvatti
mahabbalo.
2525. Paṭisambhidā catasso vimokkhāpi
ca aṭṭhime,
Chaḷabhiññā sacchikatā
kataṃ buddhassa sāsanaṃ
Itthaṃ sudaṃ āyasmā
mañajaripujako thero imā gathāyo abhāsitthāti.
- Mañajaripujakattherassa apadānaṃ
sattamaṃ. -
258. Paṇṇadāyakattherāpadānaṃ.
2526. Pabbate himavantambhi vākaviradhāro
ahaṃ,
Aloṇapaṇṇahakkhomhi niyamesu
ca saṃvuto.
2527. Pātarāse anuppatte siddhattho
upagacchi maṃ,
Tāhaṃ buddhassa pādāsiṃ
pasanno sehi pāṇihi.
[PTS Page 229] [\q 229/]
2528. Catunavute1- ito kappe yaṃ paṇṇamadidaṃ
tadā,
Duggatiṃ nābhijānāmi
paṇṇadānassadaṃ phalaṃ.
2529. Sattavisatikappamhi rājā
āsiṃ yadatthiyo2,
Sattaratanasampanno cakkavatti mahabbalo.
2530. Paṭisambhidā catasso vimokkhāpi
ca aṭṭhime,
Chaḷabhiññā sacchikatā
kataṃ buddhassa sāsanaṃ
Itthaṃ sudaṃ āyasmā
paṇṇadāyako thero imā gathāyo abhāsitthāti.
- Paṇṇadāyakattherassa
apadānaṃ aṭṭhamaṃ. -
1. Catunavutito, machasaṃ 2. Sadatthiyo, machasaṃ
[BJT Page 402] [\x 402/]
259. Kuṭidāyakattherāpadānaṃ.
2531. Vipinacārī sambuddho rukkhamule
vasī tadā,
Paṇṇasālaṃ karitvāna
adāsiṃ aparājite.
2532. Ekanavute ito1- kappe yaṃ paṇṇakuṭikaṃ
adaṃ,
Duggatiṃ nābhijānāmi
kuṭidānassidaṃ phalaṃ.
2533. Aṭṭhavise2- ito kappe soḷasāsiṃsu
rājāno3,
Sabbatthaagivassiti vuccare cakkavattino.
2534. Paṭisambhidā catasso vimokkhāpi
ca aṭṭhime,
Chaḷabhiññā sacchikatā
kataṃ buddhassa sāsanaṃ
Itthaṃ sudaṃ āyasmā
kuṭidāyako thero imā gathāyo abhāsitthāti.
- Kuṭidāyakattherassa apadānaṃ
navamaṃ. -
260. Aggajapupphiyattherāpadānaṃ. *
2535. Suvaṇṇavaṇṇaṃ
sambuddhaṃ nisinnaṃ pabbatannare,
Obhāsayantaṃ raṃsiyā4-
sikhitaṃ sikhinaṃ yathā.
2536. Aggajaṃ pupphamādāya
upagacchiṃ naruttamaṃ,
Pasannacitto sumano buddhassa abhiropayiṃ.
2537. Ekatiṃse ito kappe yaṃ pupphamabhijujayiṃ,
Duggatiṃ nābhijānāmi
buddhapūjāyidaṃ phalaṃ.
2538. Pañcavisatikappambhi ahosiṃ
amitavhayo5,
Sattaratanasampanno cakkavatti mahabbalo.
[PTS Page 230] [\q 230/]
2539. Paṭisambhidā catasso vimokkhāpi
ca aṭṭhime,
Chaḷabhiññā sacchikatā
kataṃ buddhassa sāsanaṃ
Itthaṃ sudaṃ āyasmā
aggajapupphiyo thero imā gathāyo abhāsitthāti.
- Aggajapupphiyattherassa apadānaṃ
dasamaṃ. -
Uddānaṃ:
Thomakekāsana citakaṃ campato sattapāṭapi
Pāhano6- mañajarī paṇṇaṃ
kuṭido aggapupphiyo
Gāthāyo gaṇitā7-
cettha ekatāḷisameva ca.
- Thomakavaggo chabbisatimo. -
1. Ekanavutito, machasaṃ
2. Aṭṭatiṃse, syā
3. Rājino, simu *aggapupphiyattherāpadānaṃ,
machasaṃ
4. Raṃsena, syā
5. Amitogato, machasaṃ
6. Pānadhi, machasaṃ
7. Bhaṇitā, simu