[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 394] [\x 394/]
[PTS Page 226] [\q 226/]

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Thomakavaggo

251. Thomakettherāpadānaṃ.

2499. Devaloke ṭhito santo vipassissa mahesino,
Dhammaṃ suṇitvā mudito imaṃ vācamabhāsahaṃ3-

2500. Namo te purisājañña namo te purisuttama,
Bahuṃ janaṃ4- tārayasi desento amataṃ padaṃ.

2501. Ekanavūte ito kappe yaṃ vācamabhaṇiṃ tadā,
Duggatiṃ nābhijānāmi thomanāya idaṃ phalaṃ.

2502. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā thomako thero imā gathāyo abhāsitthāti.
- Thomakattherassa apadānaṃ paṭhamaṃ. -

1. Uddālakadāyakattherāpadānaṃ, machasaṃ 2. Ahaṃ, machasaṃ 3. Vācaṃ abhāsahaṃ, machasaṃ 4. Bahujjanaṃ, machasaṃ

[BJT Page 396] [\x 396/]

252. Ekāsanadāyakattherāpadānaṃ.

2503. Vijahitvā devavaṇṇaṃ sabhariyo idhāgamiṃ,
Adhikāraṃ kattukāmo buddhaseṭṭhassa sāsane.

2504. Devalo nāma nāmena padumuttarasāvako,
Tassa bhikkhā mayā dinnā vippasannena cetasā.

2505. Satasahasse ito1- kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi piṇḍapātassidaṃ phalaṃ.

2506. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ekāsanadāyako thero imā gathāyo abhāsitthāti.
- Ekāsanadāyakattherassa apadānaṃ dutiyaṃ. -

[PTS Page 227] [\q 227/]

253. Citakapujakattherāpadānaṃ.

2507. Ānando nāma sambuddho sayambhu aparājito,
Araññe parinibbāyi amanussamhi kānane.

2507. Devalokā idhāgantvā citaṃ katvānahaṃ tadā,
Sarīraṃ tattha jhāpesiṃ sakkārañca akāsahaṃ.

2508. Ekanavute ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2509. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā cittakapujako thero imā gathāyo abhāsitthāti.
- Citakapujakattherassa apadānaṃ catutthaṃ. -

254. Ticampakapupphiyattherāpadānaṃ.

2511. Himavantassa avidūre vikato3- nāma pabbato,
Tassa vemajjhe vasati samaṇo bhāvitindriyo.

2512. Disvāna tassopasamaṃ vippasannena cetasā,
Tīṇi campakapupphāni gahetvāna samokiriṃ.

1. Sanasahassino kappe, machasaṃ 2. Himacatantassavidure, 3. Citto, machasaṃ

[BJT Page 398] [\x 398/]

2513. Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2514. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā tivampakapupphiyo thero imā gathāyo abhāsitthāti.
- Tivampakapupphiyattherassa apadānaṃ catutthaṃ. -

255. Sattapāṭaliyattherāpadānaṃ.

2515. Kaṇikāraṃva jotantaṃ nisinnaṃ pabbatantare,
Sattapāṭalipupphāni buddhassa abhiropayiṃ.

2516. Catunavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2517. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sattapāṭaliyo thero imā gathāyo abhāsitthāti.
- Tassapāṭaliyattherassa apadānaṃ pañcamaṃ. -

[PTS Page 228] [\q 228/]

256. Upāhanadākayattherāpadānaṃ.

2518. Ahosi candano nāma sambuddhassatrajo tadā,
Ekopāhano mayā dinno bodhiṃ sampajja me tuvaṃ.

2519. Catunavute ito kappe yaṃ yamupāhanaṃ dadiṃ tadā,
Duggatiṃ nābhijānāmi upāhanassidaṃ phalaṃ.

2520. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā upāhanadāyako thero imā gathāyo abhāsitthāti.
- Upāhanadāyakattherassa apadānaṃ chaṭṭhaṃ. -

[BJT Page 400] [\x 400/]

257. Mañajaripujakattherāpadānaṃ.

2521. Mañajirikaṃ karitvāna rathiyaṃ paṭipajja’haṃ,
Addasaṃ samaṇānaggaṃ bhikkhusaṅghapurakkhataṃ.

2522. Pasannacitto sumano paramāya ca pitiyā,
Ubho hatthehi paggayha buddhassa abhiropayiṃ.

2523. Dvenavute ito kappe yaṃ pupphamabhijujayiṃ,
Duggatiṃ nābhijānāmi pupphapujāyidaṃ phalaṃ.

2524. Ito tesattatikappe eko āsiṃ mahipati,
Jotiyo nāma nāmena cakakvatti mahabbalo.

2525. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā mañajaripujako thero imā gathāyo abhāsitthāti.
- Mañajaripujakattherassa apadānaṃ sattamaṃ. -

258. Paṇṇadāyakattherāpadānaṃ.

2526. Pabbate himavantambhi vākaviradhāro ahaṃ,
Aloṇapaṇṇahakkhomhi niyamesu ca saṃvuto.

2527. Pātarāse anuppatte siddhattho upagacchi maṃ,
Tāhaṃ buddhassa pādāsiṃ pasanno sehi pāṇihi.

[PTS Page 229] [\q 229/]

2528. Catunavute1- ito kappe yaṃ paṇṇamadidaṃ tadā,
Duggatiṃ nābhijānāmi paṇṇadānassadaṃ phalaṃ.

2529. Sattavisatikappamhi rājā āsiṃ yadatthiyo2,
Sattaratanasampanno cakkavatti mahabbalo.

2530. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā paṇṇadāyako thero imā gathāyo abhāsitthāti.
- Paṇṇadāyakattherassa apadānaṃ aṭṭhamaṃ. -

1. Catunavutito, machasaṃ 2. Sadatthiyo, machasaṃ

[BJT Page 402] [\x 402/]

259. Kuṭidāyakattherāpadānaṃ.

2531. Vipinacārī sambuddho rukkhamule vasī tadā,
Paṇṇasālaṃ karitvāna adāsiṃ aparājite.

2532. Ekanavute ito1- kappe yaṃ paṇṇakuṭikaṃ adaṃ,
Duggatiṃ nābhijānāmi kuṭidānassidaṃ phalaṃ.

2533. Aṭṭhavise2- ito kappe soḷasāsiṃsu rājāno3,
Sabbatthaagivassiti vuccare cakkavattino.

2534. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā kuṭidāyako thero imā gathāyo abhāsitthāti.
- Kuṭidāyakattherassa apadānaṃ navamaṃ. -

260. Aggajapupphiyattherāpadānaṃ. *

2535. Suvaṇṇavaṇṇaṃ sambuddhaṃ nisinnaṃ pabbatannare,
Obhāsayantaṃ raṃsiyā4- sikhitaṃ sikhinaṃ yathā.

2536. Aggajaṃ pupphamādāya upagacchiṃ naruttamaṃ,
Pasannacitto sumano buddhassa abhiropayiṃ.

2537. Ekatiṃse ito kappe yaṃ pupphamabhijujayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2538. Pañcavisatikappambhi ahosiṃ amitavhayo5,
Sattaratanasampanno cakkavatti mahabbalo.

[PTS Page 230] [\q 230/]

2539. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā aggajapupphiyo thero imā gathāyo abhāsitthāti.
- Aggajapupphiyattherassa apadānaṃ dasamaṃ. -

Uddānaṃ:
Thomakekāsana citakaṃ campato sattapāṭapi
Pāhano6- mañajarī paṇṇaṃ kuṭido aggapupphiyo
Gāthāyo gaṇitā7- cettha ekatāḷisameva ca. - Thomakavaggo chabbisatimo. -

1. Ekanavutito, machasaṃ
2. Aṭṭatiṃse, syā
3. Rājino, simu *aggapupphiyattherāpadānaṃ, machasaṃ
4. Raṃsena, syā
5. Amitogato, machasaṃ
6. Pānadhi, machasaṃ
7. Bhaṇitā, simu