[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 404] [\x 404/]
[PTS Page 230] [\q 230/]

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Ākāsukkhipiyavaggo

261. Ākāsukkhipiyattherāpadānaṃ.

2540. Suvaṇṇavaṇṇaṃ siddhatthaṃ gacchantaṃ antarāpaṇe,
Jalajagge duve gayha upagacchiṃ narāsabhaṃ.

2541. Ekañca pupphaṃ pādesu buddhaseṭṭhassa nikkhipiṃ,
Ekañca pupphaṃ paggayha ākāse ukkhipiṃ ahaṃ.

2542. Catunavute ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi pupphadānassidaṃ phalaṃ.

2543. Ito khattiṃsakappamhi1- eko āsiṃ mahipati,
Antalikkhavaro2- nāma cakkavatti mahabbalo.

2534. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ākāsukkhipiyo thero imā gathāyo abhāsitthāti.
- Ākāsukkhipayattherassa apadānaṃ paṭhamaṃ. -

262. Telamakkhiyattherāpadānaṃ.

2545. Siddhatthamhi bhagavati nibbutamhi narāsabhe,
Bodhiyā vedikāyāhaṃ telaṃ makkhesiṃ tāvade.

2536. Catunavute ito kappe yaṃ telaṃ makkhayiṃ tadā,
Duggatiṃ nābhijānāmi makkhanāya idaṃ phalaṃ.

[PTS Page 231] [\q 231/]

2537. Catuvise ito kappe succhavi nāma khattiyo,
Sattaratanasampanenā cakkavatti mahabbalo.

2538. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā telamakkhiyo thero imā gathāyo abhāsitthāti.
- Telamakkhiyattherassa apadānaṃ dutiyaṃ. -

263. Aḍḍhacandiyattherāpadānaṃ.

2549. Tissassa kho bhagavate bodhiyā pādaputtame,
Aḍḍhavandaṃ mayā dinnaṃ dharaṇiruhapādape.

2550. Dvenavute ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi bodhipujāyidaṃ phalaṃ.

1. Chattiṃsakappamhi, machasaṃ 2. Antalikkhakaro, machasaṃ

[BJT Page 406] [\x 406/]

2551. Paññacavise ito kappe devalo nāma khattiyo,
Sattaratanasampanenā cakkavatti mahabbalo.

2552. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā aḍḍhavandiyo thero imā gathāyo abhāsitthāti.
- Aḍḍhavanidiyattherassa apadānaṃ tatiyaṃ. -

264. Padipiyattherāpadānaṃ. *

2553. Devabhuto ahaṃ santo oruyha paṭhaviṃ tadā,
Padipe pañca pādāsiṃ pasanno sehi pāṇihi.

2554. Catunavute ito kappe yaṃ padipamadaṃ tadā,
Duggatiṃ nābhijānāmi dīpadānassidaṃ phalaṃ.

2555. Pañcapaññāsake kappe eko āsiṃ mahipati,
Samantacakkhu nāmena cakkavatti mahabbalo.

2556. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā padipiyo thero imā gathāyo abhāsitthāti.
- Padipiyattherassa apadānaṃ catutthaṃ. -

[PTS Page 232] [\q 232/]

265. Biḷālidāyakattherāpadānaṃ.

2557. Himavantassa avidūre romaso nāma pabbato,
Tamhi pabbatapādamhi samaṇo bhāvitindriyo.

2558. Biḷālike1- gahetvāna samaṇassa adāsahaṃ,
Anumodi mahāvīro sayambhu aparājito.

2559. Biḷāli te mamaṃ2- dinnā vippasannena cetasā,
Bhave nibbattamānemhi phalaṃ nibbattataṃ tava.

2560. Catunavute ito kappe yaṃ biḷālimadāsahaṃ,
Duggatiṃ nābhijānāmi biḷāliyā idaṃ phalaṃ.

2561. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā biḷālidāyako thero imā gathāyo abhāsitthāti.
- Biḷālidāyakattherassa apadānaṃ pañcamaṃ. -

1. Biḷāliyo, machasaṃ 2. Mama, machasaṃ *padipadāyakattherāapadānaṃ, machasaṃ * apaṇṇadipāyattherāpadānaṃ, machasaṃ

[BJT Page 408] [\x 408/]

266. Macchadāyakattherāpadānaṃ.

2562. Candabhāgānaditire ukkuso āsahaṃ tadā,
Mahantaṃ macchaṃ paggayha siddhatthamuno adaṃ.

2563. Catunavute ito kappe yaṃ macchamadadiṃ tadā,
Duggatiṃ nābhijānāmi macchadānassidaṃ phalaṃ.

2564. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā macchadāyako thero imā gathāyo abhāsitthāti.
- Macchadāyakattherassa apadānaṃ chaṭṭhaṃ. -

267. Javahaṃsakattherāpadānaṃ.

2565. Vandabhāgānaditire āsiṃ vanacaro tadā,
Siddhatthamadadasaṃ buddhaṃ gacchantamanilañajase.

2566. Añajalimpaggahetvāna ullokento mahāmuniṃ,
Sakaṃ cittaṃ pasādetvā avandiṃ nāyakaṃ ahaṃ.

[PTS Page 233] [\q 233/]

2567. Catunavute ito kappe yamavandiṃ narāsabhaṃ,
Duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ.

2568. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā javahaṃsako thero imā gathāyo abhāsitthāti.
- Javahaṃsakattherassa apadānaṃ sattamaṃ. -

268. Salalapupphiyattherāpadānaṃ.

2569. Candabhāgānaditire ahosiṃ kintaro tadā,
Vipassimaddasaṃ buddhaṃ raṃsijālasamākulaṃ.

2570. Pasannacitto sumano paramāya ca pitāyā,
Paggayha salalaṃ pupphaṃ vipassiṃ okiriṃ ahaṃ.

2571. Catunavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapujāyiṃ phalaṃ.

2572. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā salalapupphiyo thero imā gathāyo abhāsitthāti.
- Sallapuppiyattherassa apadānaṃ aṭṭhamaṃ. -

[BJT Page 410] [\x 410/]

269. Upāgatāsayattherāpadānaṃ.

2573. Himavantassa vemajjhe saro āsi sunimmito,
Tatthāhaṃ rakkhaso āsiṃ heṭhasilo bhayānako.

2574. Anukampako kāruṇiko vipassi lokanāyako,
Mamuddharitukāmo so āgacchi mama santike1-

2575. Upāgataṃ mahāvīraṃ devadevaṃ narāsabhaṃ,
Āsayā abhinikkhamma avandiṃ santhuno ahaṃ.

2576. Catunavute ito kappe yaṃ vandiṃ purisuttamaṃ,
Duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ.

2577. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā upāgatāsayo thero imā gathāyo abhāsitthāti.
- Upāgatāsayattherassa apadānaṃ navamaṃ. -

[PTS Page 234] [\q 234/]

270. Taraṇiyattherāpadānaṃ.

2578. Suvaṇṇavaṇṇo sambuddho vipassi dakkhiṇārabho,
Naditire ṭhito satthā bhikkhusaṅghapurakkhato.

2579. Nāvā na vijjate tattha santāraṇi mahaṇṇave,
Nadiyā abhinikkhamma tāresiṃ lokanāyakaṃ.

2580. Catunavute ito kappe yaṃ tāresiṃ naruttamaṃ,
Duggatiṃ nābhijānāmi taraṇāya idaṃ phalaṃ.

2581. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gathāyo abhāsitthāti.
- Taraṇiyattherassa apadānaṃ dasamaṃ. -

Uddānaṃ:
Ukkhepi tela candi ca dīpado ca biḷālido
Maccho javo salalado rakkhaso taraṇo dasa
Gāthāyo cettha saṅkhātā tāḷisaṃ cekameva ca. - Ākāsukkhipiyavaggo sattavisatimo. -

1. Sattakaṃ, machasaṃ