[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 420] [\x 420/]
[PTS Page 239] [\q 239/] 

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Paṇṇādāyakavaggo  
281. Paṇaṇadāyakattherāpadānaṃ.

2623. Paṇṇasāle nisinnomhi paṇṇabhojanabhojano,
Upaviṭṭhañca maṃ santaṃ upāgacchi mahāmuni1-

2624. Siddhattho lokapajjoto sabbalokatikicchako,
Tassa paṇṇaṃ mayā dinnaṃ nisinnaṃ2- paṇṇasanthare.

2625. Catunavute ito3- kappe yaṃ paṇṇamadadiṃ tadā,
Duggatiṃ nābhijānāmi paṇṇadānassidaṃ phalaṃ.

2627. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā paṇṇadāyako thero imā gathāyo abhāsitthāti.
- Paṇṇadāyakattherassa apadānaṃ paṭhamaṃ. -

282. Phaladāyakattherāpadānaṃ.

2627. Sinerusamasantoso dharaṇidharasādiso,
Vuṭṭhihitvā samādimhā bhikkhāya mamupaṭṭhito.

2628. Haritakaṃ āmalakaṃ amba jambu vibhiṭakaṃ,
Kolaṃ bhallātakaṃ khillaṃ phārūsakaphalāni ca.

2829. Siddhatthassa mahesissa sabbalokānukampino,
Tañca sabbaṃ mayā dinnaṃ vippasannena cetasā.

2630. Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

2631. Sattapaññāsito kappe ekajjho nāma khattiyo,
Sattaratanasampanenā cakkavatti mahabbalo.

2632. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā phaladāyako thero imā gathāyo abhāsitthāti.
-Paladāyakattherassa apadānaṃ dutiyaṃ. -

*Ekāsadamaṃ bhāṇavāraṃ, machasaṃ 1. Mahāisi, machasaṃ 2. Nisinnassa, syā 3. Catunna vutino, machasaṃ

[BJT Page 422] [\x 422/]
[PTS Page 240] [\q 240/]

283. Paccuggamaniyattherāpadānaṃ.

2633. Sihaṃ yathā vanacaraṃ nisabhājāniyaṃ yathā,
Kakudhaṃ vilasantaṃva āgacchantaṃ nanarāsabhaṃ.

2634. Siddhatthaṃ lokapajjehaṃ sabbalokatikicchakaṃ,
Akāsiṃ paccuggamanaṃ vippasannena cetasā.

2635. Ekanavute ito kappe paccuggacchiṃ narāsabhaṃ,
Duggatiṃ nābhijānāmi paccuggamane idaṃ phalaṃ.

2636. Sattavise ito kappe eko āsiṃ janādhipo,
Saparivāroti nāmena cakkavatti mahabbalo.

2637. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā paccuggamaniyo thero imā gathāyo abhāsitthāti.
- Paccuggamaniyattherassa apadānaṃ tatiyaṃ. -

284. Ekapupphiyattherāpadānaṃ.

2638. Dakkhiṇambhi duvāramhi pisāvo āsahaṃ tadā,
Addasaṃ virajaṃ buddhaṃ pitaraṃsiṃ’va bhānumaṃ.

2639. Vipasasissa naraggassa sabbalokahitesino,
Ekapupphaṃ mayā dinnaṃ dipadindassa tādino.

2640. Catunavute ito kappe yaṃ pupphamadadiṃ tadā,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2641. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ekapupphiyo thero imā gathāyo abhāsitthāti.
- Ekapupphiyattherassa apadānaṃ catutthaṃ. -

[BJT Page 424] [\x 424/]

285. Maghavapupphiyattherāpadānaṃ.

2642. Nammadānadiyā tīre sayambhu aparājito,
Samādhiṃ so samāpanno vippasanno anāvilo.

2643. Disvā pasanno sumano sambuddhaṃ aparājitaṃ,
Tāhaṃ maghavapupphena sayambhuṃ pujayiṃ tadā.

[PTS Page 241] [\q 241/]

2644. Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2645. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā maghavapupphiyo thero imā gathāyo abhāsitthāti.
- Maghavapupphiyattherassa apadānaṃ pañcamayaṃ. -

286. Upaṭṭhākadāyakattherāpadānaṃ.

2646. Rathiyaṃ paṭipajjantaṃ āhutinaṃ paṭiggahaṃ,
Dipadindaṃ mahānāgaṃ lokajeṭṭhaṃ narāsabhaṃ.

2647. Pakkosāpiya tassāhaṃ sabbalokahitesino,
Upaṭṭhāko mayā dinno siddhathessa mahesino.

2648. Paṭiggahetvā sambabuddho niyyātesi mahāmuni,
Uṭṭhāya āsanā tamhā pakkāmi pācināmukho.

2649. Catunavute ito kappe upaṭṭhākamadaṃ tadā,
Duggatiṃ nābhijānāmi upaṭṭhānassidaṃ phalaṃ.

2650. Sattapaññāsito kappe balasena sanāmako,
Sattaratanasampanenā cakkavatti mahabbalo.

2651. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā upaṭṭhākadāyako thero imā gathāyo abhāsitthāti.
- Upaṭṭhākadāyakattherassa apadānaṃ chaṭṭhaṃ. -

[BJT Page 426] [\x 426/]

287. Apadāniyattherāpadānaṃ.

2652. Apadānaṃ sugatānaṃ kittayiṃ’haṃ mahesino,
Pāde ca sirasā vandiṃ pasanno sehi pāṇihi.

2653. Dvenavute ito kappe apadānaṃ pakittayiṃ,
Duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ.

2654. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā apadāniyo thero imā gathāyo abhāsitthāti.
- Apadāniyattherassa apadānaṃ sattamayaṃ. -

[PTS Page 242] [\q 242/]

288. Sattāhapabbajitattherāpadānaṃ.

2655. Vipassissa bhagavato saṅgho sakkatamānito,
Vyasanaṃ me anuppatataṃ ñātibhedo pure ahu.

2656. Pabbajja mubagantvāna vyasanupasamāya’haṃ,
Sattāhābhirato tattha satthusāsanakamyatā.

2657. Ekanavute ito kappe yamahaṃ pabbajiṃ tadā,
Duggatiṃ nābhijānāmi pabbajjāya idaṃ phalaṃ.

2658. Sattasaṭṭimbhito kappe satta āsuṃ mahipati,
Sunikkhamāti ñāyanti cakkavatti mahabbalo.

2659. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sattāhapabbajito thero imā gathāyo abhāsitthāti.
- Sattāhapabbajitattherassa apadānaṃ aṭṭhamaṃ. -

289. Buddhupaṭṭhākattherāpadānaṃ.

2660. Veṭambariti1- me nāmaṃ pitusantaṃ mamaṃ tadā,
Mama hatthaṃ gahetvāna upānayi mahāmuniṃ.

2661. Ime maṃ uddisissanti buddhā lokagganāyakā,
Te’haṃ upaṭṭhiṃ sakkaccaṃ pasanno sehi pāṇihi.

1. Voṭambhiniti machasaṃ vedhambhiniti, syā

[BJT Page 428] [\x 428/]

2662. Ekatiṃse ito kappe buddhe paricariṃ tadā,
Duggatiṃ nābhijānāmi upaṭṭhānassidaṃ phalaṃ.

2663. Tevisambhi ito kappe caturo āsu khattiyo,
Samaṇupaṭṭhākā1- nāma cakkavatti mahabbalo.

2664. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā buddhupaṭṭhāko thero imā gathāyo abhāsitthāti.
-Buddhapaṭṭhākattherassa apadānaṃ navamaṃ. -

[PTS Page 243] [\q 243/]

290. Pubbaṅgamiyattherāpadānaṃ.

2665. Cullāsitisahassāni pabbajimha akiñcanā,
Tesaṃ pubbaṅgamo āsiṃ uttamatthassa pattiyā.

2666. Sarāgā sabhavā2- cete vippasnanamanāvilā3,
Upaṭṭhahiṃsu sakkaccaṃ pasannā sehi pāṇiha.

2667. Khiṇāsavā vantadosā katakiccā anāsavā,
Phariṃsu4- mettacittena sayambhu aparājitā.

2668. Tesaṃ upaṭṭhahitvāna sambuddhānaṃ patissato,
Maraṇañca anuppatto devattañca agamhase.

2669. Catunavute ito kappe yā silamanupālayiṃ,
Duggatiṃ nābhijānāmi saññamassa idaṃ phalaṃ.

2670. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pubbaṅgamiyo thero imā gathāyo abhāsitthāti.
- Pubbaṅgamiyattherassa apadānaṃ dasamaṃ. -

Uddānaṃ:
Paṇṇaṃ phalaṃ puccuggamaṃ5- ekapupphi ca maghavā
Upaṭṭhākā padānañca pabbajjā baddhupaṭṭhāko
Pubbaṅgamo ca gāthāyo aṭṭatāḷisa kitatitāni. - Paṇṇādāyakavaggo ekunatiṃsatimo. -

1. Samaṇupaṭṭhakā si mu
2. Samohā, syā
3. Vippasannamanāvilaṃ, simu
4. Pharisuṃ simu
5. Uggamiya, simu