[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 430] [\x 430/]
[PTS Page 243] [\q 243/]  

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Citakapujakavaggo

 
291. Citakapujakattherāpadānaṃ.

2671. Ajito nāma nāmena ahosiṃ brāhmaṇo tadā,
Āhutiṃ siṭṭhukāmā’haṃ nānāpuphaṃsamānayiṃ.

2672. Jalantaṃ citakaṃ disvā sikhino lokabandhuno,
Taṃ ca pupphaṃ samānetvā citake okiriṃ ahaṃ.

[PTS Page 244] [\q 244/]

2673. Ekatiṃse ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi budadhapujāyidaṃ phalaṃ.

2674. Sattavise ito kappe sattāsuṃ manujādhipā,
Supajjalitatāmā te cakkavatti mahabbalo.

2675. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā citakapujako thero imā gathāyo abhāsitthāti.
- Citakapujakattherassa apadānaṃ paṭhamaṃ. -

292. Pupphadhārakattherāpadānaṃ.

2676. Vākatiradharo āsiṃ ajānuttaravāsano,
Abhāññāpañcanibbattā candassa parimajjako.

2677. Vipassiṃ lokapajjotaṃ disvā ahigataṃ mama,
Pāricchattakapupphāni dhāresiṃ satthuno ahaṃ.

2678. Ekanavute ito kappe yaṃ pupphamabhādhārayiṃ,
Duggatiṃ nābhijānāmi dhāraṇāya idaṃ phalaṃ.

2679. Sattāsitimbhito kappe eko āsiṃ mahipati,
Samantadhāraṇo nāma cakkavatti mahabbalo.

2680. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pupphadhārako thero imā gathāyo abhāsitthāti.
- Pupphadhārakattherassa apadānaṃ dutiyaṃ. -

[BJT Page 432] [\x 432/]

293. Chattadāyakattherāpadānaṃ.

2681. Putto mama pabbajito kāsāyavasano tadā,
So ca buddhattaṃ sampatto nibbuto lokapujato.

2682. Vicinanto sakaṃ puttaṃ agamaṃ pacchato ahaṃ,
Nibbutassa mahantassa citataṃ agamāsahaṃ.

2683. Paggayha añjaliṃ tattha vanditvā citakaṃ ahaṃ,
Setacchattañca paggayha āropesiṃ ahaṃ tadā.

2684. Catunavute ito kappe yaṃ chattamabhiropayiṃ,
Duggatiṃ nābhijānāmi chattadānassidaṃ phalaṃ.

[PTS Page 245] [\q 245/]

2685. Pañcavise ito kappe satta āsuṃ janādhipā,
Mahāraha sanāmā te cakkavatti mahabbalo.

2686. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā chattadāyako thero imā gathāyo abhāsitthāti.
- Chattadāyakattherassa apadānaṃ tatiyaṃ. -

294. Saddasaññakattherāpadānaṃ.

2687. Anuggatamhi ādicce panādo vipulo ahu,
Buddhaseṭṭhassa lokamhi pātubhāvo mahesino.

2688. Sadadmassohaṃ tattha na ca passāmi taṃ jinaṃ,
Maraṇe ca anuppatte buddhasaññamanussariṃ.

2689. Catunavute ito kappe yaṃ saññamalabhiṃ tadā,
Duggatiṃ nābhijānāmi buddhasaññāyidaṃ phalaṃ.

2690. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā saddasaññako thero imā gathāyo abhāsitthāti.
- Saddasaññakattherassa apadānaṃ catutthaṃ. -

[BJT Page 434] [\x 434/]

295. Gosisanikkhepakattherāpadānaṃ.

2691. Ārāmadvārā nikkhamma gosisaṃ santhataṃ mayā,
Anubhomi sakaṃ kammaṃ pubbakammassidaṃ phalaṃ.

2692. Ājāniyā vātajavā sindhavā sīghavāhanā,
Anubhomi sabbametaṃ gosisassa idaṃ phalaṃ.

2693. Aho kāraṃ paramakāraṃ sukhette sukataṃ mayā,
Saṅghe katassa kārassana aññaṃ kalamagghati.

2694. Catunavute ito kappe yaṃ sisaṃ santhariṃ ahaṃ,
Duggatiṃ nābhijānāmi santharassa idaṃ phalaṃ.

2695. Pañcasattatikappamhi suppatiṭṭhita nāmako,
Eko āsiṃ mahātejo cakkavatti mahabbalo.

2696. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā gosisanikkhepako thero imā gathāyo abhāsitthāti.
- Gosisanikkhepakattherassa apadānaṃ pañcamaṃ. -

[PTS Page 246] [\q 246/]

296. Pādapujakattherāpadānaṃ.

2697. Pabbate himavantamhi ahosiṃ kinnaro tadā,
Addasaṃ virajaṃ buddhaṃ pitaraṃsiṃva bhānumaṃ.

2698. Upetaṃ kamahaṃ1- buddhaṃ vipassiṃ lokanāyakaṃ,
Candanaṃ tagarañcāpi pāde osiñcahaṃ tadā.

2699. Catunavute ito kappe yaṃ pādamabhipujayiṃ,
Duggatiṃ nābhijānāmi pādapujāyidaṃ phalaṃ.

2700. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pādapujako thero imā gathāyo abhāsitthāti.
- Pādapujakattherassa apadānaṃ chaṭṭhaṃ. -

1. Upetopi tadā, syā

[BJT Page 436] [\x 436/]

297. Desakittakattherāpadānaṃ.

2701. Upasāḷhaka nāmo’haṃ ahosiṃ brāhmaṇo tadā,
Kānanaṃ vanamogāḷhaṃ lokajeṭṭhaṃ narāsabhaṃ.

2702. Disvāna vandiṃ pādesu lokāhutipaṭiggahaṃ,
Pasannacittaṃ mā ñatvā buddho antaradhāyatha.

2703. Kānanā abhinikkhamma buddhaseṭṭhamanussariṃ,
Taṃ desaṃ kittayitvāna kappaṃ saggambhi modahaṃ.

2704. Dvenavute ito kappe yaṃ desamabhikittayiṃ,
Duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ.

2705. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā desakittako thero imā gathāyo abhāsitthāti.
- Desakittakattherassa apadānaṃ sattamaṃ. -

298. Saraṇagamanayatherāpadānaṃ.

2706. Pabbate himavantamhi ahosiṃ luddako ahaṃ,
Vipassiṃ addasaṃ buddhaṃ lokajeṭṭhaṃ narāsabhaṃ.

2707. Upāsitvāna sambuddhaṃ veyyāvaccamakāsahaṃ,
Saraṇañca upāgacchiṃ dipadindassa tādino.

[PTS Page 247] [\q 247/]

2708. Catunavute ito kappe saraṇaṃ yamagacchahaṃ,
Duggatiṃ nābhijānāmi saraṇagamanapphalaṃ.

2709. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gathāyo abhāsitthāti.
- Saraṇagamaniyattherassa apadānaṃ aṭṭhamaṃ. -

299. Ambapiṇḍiyattherāpadānaṃ.

2710. Romaso nāma nāmena dānavo iti vissuto,
Ambabapiṇḍī mayā dinnā1- vipassissa mahesino,

2711. Ekanavute ito kappe yammabamadadiṃ tadā,
Duggatiṃ nābhijānāmi ambadānassidaṃ phalaṃ.

1. Ambapiṇḍo mayā dinno, syā

[BJT Page 438] [\x 438/]

2712. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ambapiṇḍiyo thero imā gathāyo abhāsitthāti.
- Ambapiṇḍiyattherassa apadānaṃ navamaṃ. -

300. Anusaṃsāvakattherāpadānaṃ.

2713. Piṇḍāya caramānāhaṃ vipassiṃ addasaṃ jānaṃ,
Uḷuṅkabhikkhaṃ pādāsiṃ dipadindassa tādino.

2714. Pasannacitto sumano abhivādesahaṃ tadā,
Anusaṃsāvayiṃ buddhaṃ uttamatthassa pattiyā.

2715. Catunavute ito kappe anusaṃsāvayiṃ ahaṃ,
Duggatiṃ nābhijānāmi anusaṃsāvanāphalaṃ.

2716. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā anusaṃsāvako thero imā gathāyo abhāsitthāti.
- Anusaṃsāvakattherassa apadānaṃ dasamaṃ. -

Uddānaṃ:
Citakaṃ pārichatto ca sadda gosisasantharaṃ
Padaṃ padesaṃ saraṇaṃ ambo saṃsāvako pi ca
Sattāḷisa gāthāyo gaṇitāyo vibhāvihi. - Citakapujakavaggo tiṃsatimo -

[PTS Page 248] [\q 248/]

Atha vagguddānaṃ:
Kaṇikāro hatthidado ālambaṇudakāsanaṃ
Tuvaraṃ thomako veca ukkhepaṃ sisupadhānaṃ
Paṇṇado citapuji ca gāthāyo ceva sabbaso
Cattāri ca satāniha ekapaññāsameva ca.
Pañcavisasatā sabbā dvāsattati taduttari,
Tisataṃ apadānānaṃ gaṇitā atthadassihi. - Tatiyaṃ satakaṃ1- samattaṃ. 1. Kaṇikāravaggadasakaṃ, machasaṃ