[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 440] [\x 440/]
[PTS Page 248] [\q 248/]

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Padumakesariyavaggo

301. Padumakesariyattherāpadānaṃ.

2717. Isisaṅghe ahaṃ pubbe āsiṃ mātaṅgavāraṇo,
Mahesinaṃ pasādena padamakesaramokiriṃ

2718. Paccekajinaseṭṭhesu dhutarāgesu tādisu,
Tesu cittaṃ pasādetvā kappaṃ saggamhi modahaṃ.

2719. Catunavute ito kappe kesaraṃ okiriṃ tadā,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2720. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā padumakesariyo thero imā gathāyo abhāsitthāti.
-Padumakesariyattherassa apadānaṃ paṭhamaṃ. -

302. Sabbagandhiyattherāpadānaṃ.

2721. Gandhamālaṃ mayā dinnaṃ vipassissa mahesino,
Adāsiṃ ujubhūtassa koseyyaṃ vatthamuttamaṃ.

2722. Ekanavute ito kappe yaṃ gandhamadadiṃ1- pure,
Duggatiṃ nābhijānāmi gandhadānassidaṃ phalaṃ.

[PTS Page 249] [\q 249/]

2723. Ito paṇṇarase kappe sucelo nāma khattiyo,
Sattaratanasampanno cakkavatti mahabbalo.

2724. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sabbagandhiyo thero imā gathāyo abhāsitthāti.
- Sabbagandhiyattherassa apadānaṃ dutiyaṃ. -

303. Paramannadāyakattherāpadānaṃ.

2725. Ṇikāraṃ’va jotantaṃ udayantaṃ’va bhānumaṃ,
Vipassimaddasaṃ buddhaṃ lokejeṭṭhaṃ narāsabhaṃ.

2726. Añajalimpaggahetvāna abhinesiṃ2- sakaṃ gharaṃ,
Abhinetvāna3- sambuddhaṃ paramannaṃ adāsahaṃ.

1. Vatthamadadiṃ, simu 2. Atinesiṃ, sīmu 3. Atinetvāna, simu

[BJT Page 442] [\x 442/]

2727. Ekanavute ito kappe paramannaṃ dadiṃ tadā,
Duggatiṃ nābhijānāmi paramannasisidaṃ phalaṃ.

2728. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā paramannadāyako thero imā gathāyo abhāsitthāti.
- Paramannadāyakattherassa apadānaṃ tatiyaṃ. -

304. Dhammasaññakattherāpadānaṃ.

2729. Vipassino bhagavato mahābodhimaho ahu,
Rukkhaṭṭhe yeva1- sambuddhe lokajeṭṭhe narāsabhe.

2730. Bhagavā tamhi samaye bhikkhusaṅghapurakkhato,
Catusaccaṃ pakāseti vācāsabhimudirayaṃ.

2731. Saṅkhittena ca desenno vitthārena ca desayaṃ2,
Vivaṭṭacchado sambuddho nibbāpesi mahājanaṃ.

2732. Tassāhaṃ dhammaṃ sutvāna lokajeṭṭhassa tādino,
Vanditvā satthuno pāde pakkāmi uttarāmukho.

2733. Ekanavute ito kappe yaṃ dhammamasuniṃ tadā,
Duggatiṃ nābhijānāmi dhammasaññāyidaṃ phalaṃ. 3-

2734. Tettiṃsamhi ito kappe eko āsiṃ mahipati,
Sutavā nāma nāmena cakkavatti mahabbalo.

2735. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā dhammasaññako thero imā gathāyo abhāsitthāti.
- Dhammasaññakattherassa apadānaṃ catutthaṃ. -

[PTS Page 250] [\q 250/]

305. Phalasāyakattherāpadānaṃ.

2736. Bhāgirathinaditire ahosi assamo tadā,
Tamahaṃ assamaṃ gacchiṃ phalahattho apekkhavā4,

2737. Vipassiṃ tattha addakkhiṃ pitaraṃsiṃ’va bhānumaṃ,
Yaṃ me atthi phalaṃ sabbaṃ adāsiṃ satthuno ahaṃ

1. Rukkhaṭṭhasseva smabuddho, machasaṃ 2. Desiyi, syā 3. Dhamamasavassidaṃ phalaṃ, machasaṃ dhammasavaṇassidaṃphalaṃ, simu 4. Apekhavā, simu

[BJT Page 444] [\x 444/]

2738. Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

2739. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā phaladāyako thero imā gathāyo abhāsitthāti.
- Phaladāyakattherassa apadānaṃ pañcamaṃ. -

306. Sampasādakattherāpadānaṃ.

2740. Namo te buddhaviratthu vippamuttosi sabbadhi,
Vyasanaṃ hi1- anuppatto tassa me saraṇaṃ bhava.

2741. Siddhattho tassa vyākāsi loke appaṭipuggalo,
Mahodadhisamo saṅgho appameyyo anuttaro.

2742. Tattha tvaṃ viraje khette anantaphaladāyake,
Saṅgho cittaṃ pasādehi2- subījaṃ vāpi3- ropaya.

2743. Idaṃ vavona sabbaññu lokajeṭṭho narāsabho,
Mamevaṃ4- anusāsitvā vehāsaṃ nabhamuggami.

2744. Aciraṃ gatamattamhi sabbaññumhi narāsabhe,
Maraṇaṃ samanuppatto tusitaṃ upapajjahaṃ.

2745. Tadāhaṃ viraje khette anantaphaladāyake,
Saṅghe cittaṃ pasadetvā kappaṃ saggamhi modahaṃ.

2746. Catunavute ito5- kappe pasādamalabhiṃ tadā,
Duggatiṃ nābhijānāmi pasādassa idaṃ phalaṃ.

2747. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sampasādāko thero imā gathāyo abhāsitthāti.
- Sampasādakattherassa apadānaṃ chaṭṭhaṃ. -

1. Byasanamhi, machasaṃ 2. Pasādetvā, masaṃ 3. Cāpa, machasaṃ 4. Mameva, machasaṃ 5. Catunnavutito, machasaṃ

[BJT Page 446] [\x 446/]
[PTS Page 251] [\q 251/]

307. Ārāmadākattherāpadānaṃ.

2748. Siddhatthassa bhagavato ārāmo ropito mayā,
Sandacchāyesu rukkhesu upasantesu pakkhisu.

2749. Addasaṃ virajaṃ buddhaṃ āhutinaṃ paṭiggahaṃ,
Ārāmaṃ atināmesiṃ lokajeṭṭhaṃ narāsabhaṃ.

2750. Haṭṭho haṭṭhena cittena phalaṃ pupphañcadāsahaṃ1,
Tato jātappasādo ca2- taṃ vanaṃ pariṇāmayiṃ.

2751. Buddhassa yamidaṃ dāsiṃ vippasannena cetasā,
Bhave nibbattamānamhi nibbattati phalaṃ mama.

2752. Catunavute ito kappe yamārāmaṃ phalaṃ dadiṃ3- tadā,
Duggatiṃ nābhijānāmi ārāmassa idaṃ phalaṃ.

2753. Sattatiṃse ito kappe sattāsuṃ mudusitalā,
Sattaratanasampannā cakkavatti mahabbalā.

2754. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ārāmadāyako thero imā gathāyo abhāsitthāti.
- Ārāmadāyakattherassa apadānaṃ sattamaṃ. -

308. Anulepadāyakattherāpadānaṃ.

2755. Atthadassa munino addasaṃ sāvakaṃ ahaṃ,
Kavakammaṃ karontassa simāya upagacchahaṃ.

2756. Niṭṭhite kavakamme ca anulepamadāsahaṃ,
Pasannacitto sumano puññakkhette anuttare

2757. Aṭṭhārase kappasate yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi anulepassidaṃ phalaṃ.

2758. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā anulepadāyako thero imā gathāyo abhāsitthāti.
- Anulepadāyakattherassa apadānaṃ aṭṭhamaṃ. -

1. Phalaṃ pupphamadāsahaṃ, machasaṃ 2. Padādo ca, simu 3. Yaṃ ārāmamadaṃ tadā, machasaṃ

[BJT Page 448] [\x 448/]
[PTS Page 252] [\q 252/]

309. Buddhasaññakattherāpadānaṃ.

2759. Udentaṃ sataraṃsiṃ’va pitarāsiṃ’va bhānumaṃ,
Vanantaragataṃ santaṃ lokajeṭṭhaṃ narāsabhaṃ.

2760. Addasaṃ supinattena siddhatthaṃ lokanāyakaṃ,
Tattha cittaṃ pasādetvā sugatiṃ upapajjahaṃ.

2761. Catunavute ito kappe yaṃ saññamalabhiṃ tadā,
Duggatiṃ nābhijānāmi buddhasaññāyidaṃ phalaṃ.

2762. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gathāyo abhāsitthāti.
- Buddhasaññakattherassa apadānaṃ navamaṃ. -

310. Pabahāradāyakattherāpadānaṃ.

2763. Piyadassino bhagavato pabhāro sodhito mayā,
Ghaṭakañca upaṭṭhāsiṃ paribhogāya tādino.

2764. Taṃ me buddho viyākāsi piyadassi mahāmuni,
Sahassakaṇḍo satabheṇḍu dhajālu haritāmayo.

2765. Nibbattissati so yupo ratanañca anappakaṃ,
Pabbhāradānaṃ datvāna kappaṃ saggamhi modahaṃ.

2766. Ito khattiṃsakappamhi susuddho nāma khattiyo,
Sattaratanasampannā cakkavatti mahabbalā.

2767. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pabbhāradāyako thero imā gathāyo abhāsitthāti.
- Pabbhāradāyakattherassa apadānaṃ dasamaṃ. -

Uddanaṃ:
Kesaraṃ gandha mannañca dhammasaññi elena ca,
Pasādārāmadāyī ca lepako buddhasaññako,
Pabbhārado ca gāthāyo ekapaññāsa kittiyā. - Padumakesariyavaggo1- ekatiṃsatimo. -