[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 450] [\x 450/]
[PTS Page 253] [\q 253/]  

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Ārakkhadāyakavaggo

 
311. Ārakkhadāyakattherāpadānaṃ.

2768. Dhammadassassa munino vati kārāpitā mayā,
Ārakkho ca mayā dinno dipadindassa1- tādino.

2769. Aṭṭhārase kappasate yaṃ kammamakariṃ tadā,
Tena kammavisesena patto me āsavakkhayo.

2770. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ārakkhadāyako thero imā gathāyo abhāsitthāti.
- Ārakkhadāyakattherassa apadānaṃ paṭhamaṃ. -

312. Bhojanadāyakattherāpadānaṃ.

2771. Sujāto sālalaṭṭhiva sobhañajanamivuggato,
Indalaṭṭhirivākāse virocati sadā jino.

2772. Tassa devātidevassa vessabhussa mahesino,
Adāsiṃ bhojanamahaṃ vippasannena cetasā.

2773. Taṃ me buddho anumodi sayambhu aparājito,
’Bhave nibbattamānambhi phalaṃ nibbattatu tava’

2774. Ekatiṃse2- ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi bhojanassa idaṃ phalaṃ.

2775. Pañcavise ito kappe eko āsiṃ amittabho3,
Sattaratanasampannā cakkavatti mahabbalā.

2776. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā bhojanadāyako thero imā gathāyo abhāsitthāti.
- Bhojanadāyakattherassa apadānaṃ dutiyaṃ. -

313. Gatasaññakattherāpadānaṃ.

2777. Ākāse ca4- natthi ambare anilañajase,
Siddhatheṃ jinamadadakkhiṃ gacchantaṃ ticivaṅgaṇe5-

2778. Anileneritaṃ disvā sammāsambuddhacīvaraṃ,
Vitti me tāvade jātaṃ6- disvāna gamanaṃ mune7-.

1. Davipadindassa, machasaṃ 2. Ekattiṃse, machasaṃ 3. Amittako, machasaṃ 4. Ākāseca, machasaṃ 5. Tidicaṅgaṇaṃ, syā 6. Vitti mamāhu tāvade, machasaṃ 7. Muniṃ, machasaṃ

[BJT Page 452] [\x 452/]
[PTS Page 254] [\q 254/]

2779. Catunavute ito kappe yaṃ saññamalabhi tadā,
Duggatiṃ nābhijānāmi buddhasaññāyidaṃ phalaṃ.

2780. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā gatasaññaka thero imā gathāyo abhāsitthāti.
- Gatasaññakattherassa apadānaṃ tatiyaṃ. -

314. Sattapadumiyattherāpadānaṃ.

2781. Nadikule masāmahaṃ nesādo nāma brāhmaṇo,
Satapattehi pupphehi sammajajitvāna assamaṃ.

2782. Suvaṇaṃṇavaṇṇaṃ sambuddhaṃ siddhatthaṃ lokanāyakaṃ,
Disvā vanena1- gacchantaṃ hāso me upapajjatha.

2783. Paccuggantvāna sambuddhaṃ lokajeṭṭhaṃ narāsabhaṃ,
Assamaṃ atināmetvā jalajaggehi okiriṃ.

2784. Catunavute ito kappe yaṃ pupphamabhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2785. Ito tesattame kappe caturo pādapāvarā,
Sattaratanasampannā cakkavatti mahabbalā.

2786. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sattapadumiyo thero imā gathāyo abhāsitthāti.
- Sattapadumiyattherassa apadānaṃ catutthaṃ. -

315. Pupaphāsanadāyakattherāpadānaṃ.

2787. Suvaṇṇavaṇṇaṃ sambuddhaṃ sataraṃsiṃ’va bhānumaṃ,
Avidūrena gacchantaṃ siddhatthaṃ aparājitaṃ.

2788. Tassa paccuggamitvāna pavesetvāna assamaṃ,
Pupphāsanaṃ mayā dinnaṃ vippasannena cetasā.

2789. Añajalimpaggahetvāna vedajāto tadā ahaṃ,
Buddhe cittaṃ pasādetvā taṃ kammaṃ pariṇāmayiṃ.

[PTS Page 255] [\q 255/]

2790. Yaṃ me atthi kataṃ puññaṃ sayambhumhaparājite,
Sabbe tena kusalena vimalo homi sāsane.

1. Nabhena, sīmu: machasaṃ 2. Pitaraṃsiṃva, machasaṃ

[BJT Page 454] [\x 454/]

2791. Catunavute ito kappe pupphāsanamadaṃ tadā,
Duggatiṃ nābhijānāmi pupphāsanassadaṃ phalaṃ.

2792. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pupphāsanadāyako thero imā gathāyo abhāsitthāti.
- Pupphāsanadāyakattherassa apadānaṃ pañcamaṃ. -

316. Āsanatthavikattherāpadānaṃ.

2793. Cetiyaṃ uttamaṃ nāma sikhino lokabandhuno,
Araññe irine1- vane andhābhiṇḍāmahaṃ tadā.

2794. Pavanā nikkhamitvāna diṭṭhaṃ sihāsanaṃ mayā,
Ekaṃsaṃ añjaliṃ katvā thavissaṃ2- lokanāyakaṃ.

2795. Divasabhāgaṃ thavitvāna buddhaṃ lokagganāyakaṃ,
Haṭṭho haṭṭhena cittena imaṃ vācamudīrayiṃ.

2796. "Namo te purisājañña namo te purisuttama,
Sabbaññusi mahāvīra lokajeṭṭha narāsabha"

2797. Abhitthavitthā sikhinaṃ nimittakaraṇenahaṃ,
Āsanaṃ abhivādetvā pakkāmi uttarāmukho.

2798. Ekatiṃse ito kappe santhaviṃ3- vadataṃ varaṃ,
Duggatiṃ nābhijānāmi thomanāya idaṃ phalaṃ.

2799. Sattatiṃse ito kappe atulyā4- satta assu te,
Sattaratanasampannā cakkavatti mahabbalā.

2800. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā āsanatthaviko thero imā gathāyo abhāsitthāti.
- Āsanatthavikattherassa apadānaṃ chaṭṭhaṃ. -

1. Irine, machasaṃ 2. Santhaviṃ, machasaṃ 3. Yaṃ thaviṃ, machasaṃ 4. Atulaṃ, machasaṃ

[BJT Page 456] [\x 456/]
[PTS Page 256] [\q 256/]

317. Saddasaññakattherāpadānaṃ.

2801. Sudassano mahāvīro desenno amataṃ padaṃ,
Parivuto sāvakehi vasati gharamuttame.

2802. Tāya vācāya madhurāya saṅgaṇhāti1- mahājanaṃ,
Ghoso ca vipulo āsi āsaṃso2- devamānuse.

2803. Nigghosasasaddaṃ sutvāna siddhatthassa mahesino,
Sadde cittaṃ pasadetvā avandiṃ lokanāyakaṃ.

2804. Catunavute ito kappe yaṃ saññamalabhiṃ tadā,
Duggatiṃ nābhijānāmi buddhasaññāyidaṃ phalaṃ.

2805. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā saddasaññako thero imā gathāyo abhāsitthāti.
- Saddasaññakattherassa apadānaṃ sattamaṃ. -

318. Tiraṃsiyattherāpadānaṃ.

2806. Kesariṃ abhijātaṃva aggikkhandhaṃ pabbate,
Obhāsentaṃ disā sabbā3- siddhatthaṃ pabbatantare.

2807. Suriyassa ca ālokaṃ candālokaṃ tatheva ca,
Buddhālokañca disvāna vitti me udapajjatha4-

2808. Tayo āloke disvāna buddhañca5- sāvakuttamaṃ,
Ekaṃsaṃ ajinaṃ katvā santhaviṃ lokanāyakaṃ.

2809. Tayo hi ālokakarā loke lokatamonudā,
Cando ca suriyo cāpi buddho ca lokanāyako.

2810. Opammamupadassetvā kittino me mahāmuni,
Buddhassa vaṇṇaṃ kittetvā kappaṃ saggamhi mohadahaṃ.

2811. Catunavute ito kappe yaṃ buddhamabhikittayiṃ,
Duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ.

[PTS Page 257] [\q 257/]

2812. Ekasaṭṭhimbhito kappe eko ñāṇadharo ahu,
Sattaratanasampannā cakkavatti mahabbalā.

2813. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā tiraṃsiyo thero imā gathāyo abhāsitthāti.
- Tiraṃsiyattherassa apadānaṃ aṭṭhamaṃ. -

1. Saṅgaṇahante, simu 2. Āsi so, machasaṃ 3. Disāsinnaṃ, syā 4. Upapajjathaṃ, simu 5. Sambudadhaṃ, machasaṃ

[BJT Page 458] [\x 458/]

319. Kandalipupphiyattherāpadānaṃ.

2814. Sindhuyā nadiyā tīre ahosiṃ kassako tadā,
Parakammāyane yutto parabhattaṃ apassito.

2815. Sindhumanucaranto’haṃ siddhatthaṃ jinamaddasaṃ,
Samādhinā nisinnaṃva satapattaṃva puppitaṃ.

2816. Satta kandalipupphāni vaṇṭe chetvānahaṃ tadā,
Matthake abhiropesiṃ buddhassādiccabandhuno.

2817. Suvaṇṇavaṇṇaṃ sambuddhaṃ anukūle samāhitaṃ,
Tidhā pahinnamātaṅgaṃ kuñajaraṃva durāsadaṃ.

2818. Tamahaṃ upagantvāna nipakaṃ bhāvitindriyaṃ,
Añjaliṃ paggahetvāna avandiṃ satthuno ahaṃ.

2819. Catunavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2820. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā kandalipphiyo thero imā gathāyo abhāsitthāti.
- Kandalipupphiyattherassa apadānaṃ kavamaṃ. -

320. Kumudamāliyattherāpadānaṃ.

2821. Usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ,
Vipassinaṃ mahāvīraṃ abhijātaṃva kesariṃ.

2822. Rathiyaṃ paṭijjantaṃ āhutinaṃ paṭiggahaṃ,
Gahetvā kumudaṃ mālaṃ buddhaseṭṭhaṃ samokiriṃ.

[PTS Page 258] [\q 258/]

2823. Catunavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2824. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā kumudamāliyo thero imā gathāyo abhāsitthāti.
- Kumudamāliyattherassa apadānaṃ dasamaṃ. -

Uddānaṃ:
Ārakkhado bhojananado gatasaññi padumiyo,
Pupphāsani santhaviko saddasaññī tiraṃsiko
Kandaliko kumudī ca sattapaññāsa gāthakā. - Ārakkhadāyakavaggo khatatiṃsatimo. -