[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 460] [\x 460/]
[PTS Page 258] [\q 258/]   

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Ummāpupphiyavaggo

321. Ummāpupphiyattherāpadānaṃ.

2825. Samāhitaṃ samāpannaṃ siddhatthamaparājitaṃ,
Samādhinā upaviṭṭhaṃ addasāhaṃ naruttamaṃ.

2826. Ummāpupphaṃ gahetvāna buddhassa abhiropayiṃ,
Sabbe pupphā ekasīsā uddhavaṇṭā1- adhomukhā.

2827. Sucittā viya tiṭṭhanne ākāse pupphasanthare2,
Tena cittappasādena tusitaṃ upapajjahaṃ.

2828. Catunavute ito3- kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2829. Pañcapaññāsiko kappe eko āsiṃ mahipati,
Samantacchadano nāma cakkavatti mahabbalā.

2830. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ummāpupphiyo thero imā gathāyo abhāsitthāti.
- Ummāpupphiyattherassa apadānaṃ paṭhamaṃ. -

[PTS Page 259] [\q 259/]

322. Pulitapujakattherāpadānaṃ.

2831. Kakudhaṃ vipasantaṃva nisabhājāniyaṃ yathā,
Osadhiṃva virocantaṃ obhāsantaṃ nārāsabhaṃ.

2832. Añjaliṃ paggahetvāna avandiṃ santhuno ahaṃ,
Satthāraṃ parivaṇṇesiṃ sakakammena tosito4-

2833. Susuddhaṃ pulitaṃ gayha gatamagge samokiriṃ,
Ucchaṅgena gahetvāna vipassissa mahesino.

2834. Tato upaḍḍhapulinaṃ vippasannena cetasā,
Divāvihāre osiñciṃ dipadindassa tādino.

2835. Catunavute ito kappe pulinaṃ yamasiñcahaṃ,
Duggatiṃ nābhijānāmi pulinassa idaṃ phalaṃ.

2836. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pulinapujako thero imā gathāyo abhāsitthāti.
- Pulinapujakattherassa apadānaṃ dutiyaṃ. -

*Umāpupphiyattherāpadānaṃ, machasaṃ 1. Udadhaṃvaṇṭā, machasaṃ 2. Pupphasantharā, machasaṃ 3. Catunnavutito, machasaṃ 4. Tosayiṃ, machasaṃ

[BJT Page 462] [\x 462/]

323. Hāsajanakattherāpadānaṃ.

2837. Dumagge paṃsukūlakaṃ1- laggaṃ satthuno,
Añajalimpaggahetvāna bhiyyo uccaritaṃ mayā.

2838. Durato patidissāna2- haso me udapajjatha3,
Añajalimpaggahetvāna bhiyyo cittaṃ padādayiṃ.

2839. Ekanavute ito kappe yaṃ saññamalabhiṃ tadā,
Duggatiṃ nābhijānāmi buddhasaññāyidaṃ phalaṃ.

2840. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā hāsajanako thero imā gathāyo abhāsitthāti.
- Hāsajanakattherassa apadānaṃ tatiyaṃ. -

[PTS Page 260] [\q 260/]

324. Yaññasāmikattherāpadānaṃ.

2841. Jātiyā satatvassohaṃ ahosiṃ mantapāragu,
Kulavaṃsaṃ4- adhāresiṃ yañño usasāhito mayā.

2842. Cullāsitisahassāni pasu haññanti me tadā,
Sārathambhupanitāni5- yaññatthāya upaṭṭhitā.

2843. Ukkāmukhapahaṭṭhova khadiraṅgārasannibho,
Udayantova suriyo puṇṇamāseva candimā.

2844. Siddhattho sabbasiddhattho tilokambhito hito,
Upagantvāna sambuddho idaṃ vacanamabravi

2845. "Ahiṃsā sabbapāṇānaṃ kumāra mama ruccati,
Theyyā ca aticārā ca majjapānā ca ārati.

2846. Rati ca samacariyāya bāhusaccaṃ kataññutā,
Diṭṭhe dhamme parattha ca ete dhammā pasaṃsiyā.

2847. Ete dhamme bhāvayitvā sabbasattahite rato,
Buddhe citataṃ pasādetvā bhāvehi maggamuttamaṃ"

2848. Idaṃ vatvāna sabbaññu lokajeṭṭho narāsabho,
Mamevamanusāsitvā vehāsamuggato gato

2849. Pubbe cittaṃ visedhetvā pacchā cittaṃ pasādayiṃ,
Tena cittappasādena tusitaṃ upapajjahaṃ.

1. Paṃsukulikaṃ, syā 2. Pana disvāna, machasaṃ 3. Upapajjatha, simu 4. Kulavattaṃ, machasaṃ 5. Sārasamiṃ, hi upatitāni, machasaṃ

[BJT Page 464] [\x 464/]

2850. Catunavute ito kappe yadā cittaṃ pasādayiṃ,
Duggatiṃ nābhijānāmi buddhasaññāyidaṃ phalaṃ.

2851. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā yaññasāmiko thero imā gathāyo abhāsitthāti.
- Yaññasāmikattherassa apadānaṃ catutthaṃ. -

[PTS Page 261] [\q 261/]

325. Nimittasaññakattherāpadānaṃ.

2852. Vandahāgānaditire vasāmi assame ahaṃ,
Suvaṇṇamiga maddakkhiṃ carantaṃ vipite ahaṃ.

2853. Mige citteṃ pasādetvā lokajeṭṭamanussariṃ,
Tena cittappasādena aññe buddhe anussariṃ.

2854. Abbhatitā ca ye buddhā vattamānā anāgatā,
Evameva virocanti migarājāva te tayo.

2855. Catunavute ito kappe yaṃ saññamalabhiṃ tadā,
Duggatiṃ nābhijānāmi buddhasaññāyidaṃ phalaṃ.

2856. Sattavise ito kappe eko āsiṃ mahipati,
Araññasatto nāmena cakkavatti mahabbalā.

2857. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā nimittasaññako thero imā gathāyo abhāsitthāti.
- Nimittasaññakattherassa apadānaṃ pañcamaṃ. -

326. Annasaṃsāvakattherāpadānaṃ.

2858. Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ antarāpaṇe,
Kañcanagaghiyasaṅkāsaṃ khattiṃsavaralakkhaṇaṃ.

2859. Siddhatthaṃ sabbasiddhatthaṃ anejamaparājitaṃ,
Sambuddhaṃ atināmetvā bhojayiṃ taṃ mahāmuni.

2860. Muni kāruṇiko loke obhāsayi mamaṃ tadā,
Buddhe cittaṃ pasādetvā kappaṃ saggamhi modahaṃ.

[BJT Page 466] [\x 466/]

2861. Catunavute ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi bhikkhādānassidaṃ phalaṃ.

2862. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ananasaṃsāvako thero imā gathāyo abhāsitthāti.
- Annasaṃsāvayakattherassa apadānaṃ chaṭṭhaṃ. -

[PTS Page 262] [\q 262/]

327. Nigguṇḍipupphiyattherāpadānaṃ.

2863. Yadā devo devakāyā cavati āyusaṅkhayā,
Tayo saddā niccharanti devānaṃ anumodataṃ.

2864. "Ito bho sugatiṃ gaccha manussānaṃ sahavyataṃ,
Manussabhuto saddhamme labha saddhamanuttaraṃ.

2865. Sā te saddhā niviṭṭhassa mulajātā patiṭṭhitā,
Yāvajīvaṃ asaṃhirā saddhamme suppavedite.

2866. Kāyena kusalaṃ katvā vācāya kusalaṃ bahu,
Manasā kusalaṃ katvā abyāpajjaṃ nirūpadhiṃ.

2867. Tato opadhikaṃ puññaṃ katvā dānena taṃ bahuṃ,
Aññepi macce saddhamme brahmacariye nivesaya"

2868. Imāya anukampāya devā devaṃ yadā viduṃ,
Cavantaṃ ṃanumodanti "ehi devapuraṃ puna"

2869. Imāya anukampāya devā devaṃ yadā viduṃ,
Cavantaṃ anumodanti "ehi devapuraṃ puna"

2870. Mama saṃvegamaññāya samaṇo bhāvitinduyo,
Mamuddharitukāmo so āgacchi mama santike.

2871. Sumano nāma nāmena padumuttarasāvako,
Atthadhammānusāsitvā saṃvejesi mamaṃ tadā.
(Dvādasamaṃ bhāṇavāraṃ. )

2872. Tassāhaṃ vacanaṃ sutvā buddhe cittaṃ pasādayiṃ,
Taṃ ciramabhivādetvā3- tattha kālakato ahaṃ.

1. Saṃviggohaṃ, machasaṃ 2. Kaṃ su, machasaṃ 3. Dhiraṃ abivādetvā machasaṃ

[BJT Page 468] [\x 468/]

2873. Upapajjisaṃ1- tattheva sukkamūlena codito,
Vasanto mātukucchimbhi puna dhārisa2- mātuyā.

2874. Tamhā kāyā cavitvāna tidase upapajjahaṃ,
Etthantare na passāmi domanassamahaṃ tadā.

[PTS Page 263] [\q 263/]

2875. Tāvatiṃsā cavitvāna mātukucchiṃ samokkamiṃ,
Nikkhamitvāna kucchimhā kaṇhasukkamajānahaṃ.

2876. Jātiyā sattavassova3- ārāmaṃ pāvisiṃ ahaṃ,
Gotamassa bhagavato sakyaputtassa tādino.

2877. Vitthārite4- pāvacane bāhujaññamhi sāsane,
Addasaṃ sāsanakare bhikkhavo tattha santhuno.

2878. Sāvatthi nāma nagaraṃ rājā tatthāsi kosalo,
Rathena nāgayuttena upesi bodhimuttamaṃ.

2879. Tassāhaṃ nāgaṃ disvāna pubbakammamanussariṃ,
Añjaliṃ paggahetvāna samayaṃ agamāsabhaṃ.

2880. Jātiyā sattavasseva pabbajiṃ anagāriyaṃ,
Yo so buddhaṃ upaṭṭhāsi ānando nāma sāvako.

2881. Gatimā dhitimā ceva satimā ca bahussuto,
Rañño cittaṃ pasādento niyyādesi mahājuti.

2882. Tassāhaṃ dhammaṃ sutvāna pubbakammamanussariṃ,
Tattheva ṭhitako santo arahattamapāpuṇiṃ.

2883. Ekaṃsaṃ cīvaraṃ katvā sire katvāna añjaliṃ,
Sambuddhamabhivādetvā imaṃ vācamudirayiṃ:

2884. Padumuttarabuddhassa dipadindassa5- santhuno,
Nigguṇḍipupphaṃ paggayha sihāsane ṭhapesahaṃ.

2885. Tena kammena dipadinda lokaṭṭhe narāsabha,
Pattombhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ.

1. Upapajjiṃ, machasaṃ upapajjissaṃ, si sabbattha 2. Dhāreti, sabbattha ’dhārisaṃ’kammatthavasena gahetabbaṃ. 3. Jātiyā sattavassena, syā 4. Vithorike, machasaṃ 5. Dvipadindassa, machasaṃ

[BJT Page 470] [\x 470/]

2886. Pañcavisasahassamhi kappānaṃ manujādhipā,
Abbudanirabbudāni aṭṭha’ṭṭhā’siṃsu khattiyā.

2887. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā nigguṇḍipupphayo thero imā gathāyo abhāsitthāti.
- Nigguṇaḍipupphiyattherassa apadānaṃ sattaṃ. -

[PTS Page 264] [\q 264/]

328. Sumanāveliyattherāpadānaṃ.

2888. Vessabhussa bhagavato lokajeṭṭhassa tādino, .
Sabbe janā samāgamma mahāpujaṃ karonti te.

2889. Sudhāya piṇḍaṃ katvāna āvelaṃ sumanāyahaṃ,
Sihāsanassa purato abhiropesahaṃ tadā.

2890. Sabbe janā samāgamama pekkhanti pupphamuttamaṃ,
Keni’daṃ pujitaṃ pupphaṃ buddhaseṭṭhassa tādino.

2891. Tena cittappasādena nimmāṇaṃ upapajjahaṃ,
Anubhosiṃ1- sakaṃ kammaṃ pubbe sukatamattano.

2892. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Sabbesānaṃ piyo homi pupphapujāyi’daṃ phalaṃ

2893. Nābhijānāmi kāyena vācāya uda cetasā,
Saṃyatānaṃ tapassinaṃ kataṃ akkositaṃ mayā2-

2894. Tena sucaritenāhaṃ cittassa paṇidhihi ca,
Sabbesaṃ pujino homi anakkossi’daṃ phalaṃ.

2895. Ekatiṃse ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapujāyi’idaṃ phalaṃ2-.

2896. Ito ekādase kappe sahassāro’si khattiyo,
Sattaratanasampanno cakkavattī mahabbalo.

2897. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sumanāveliyo thero imā gathāyo abhāsitthāti.
- Sumanāveliyattherassa apadānaṃ aṭṭhamaṃ. -

1. Anubhomi, machasaṃ 2. Esā gāthā machasaṃ’ potthake natthi

[BJT Page 472] [\x 472/]

329. Pupaphachattiyattherāpadānaṃ.

2898. Siddhatthassa bhagavato lokajeṭṭhassa tādino,
Saccaṃ pakāsayantassa nibbāpentassa pāṇito.

2899. Jalajaṃ āharitvāna satapattaṃ manoramaṃ,
Pupphassa chattaṃ katvāna buddhassa abhiropayiṃ.

[PTS Page 265] [\q 265/]

2900. Siddhattho ca lokavidu āhutinaṃ paṭiggabho,
Bhikkhusaṅghe ṭhito satho imaṃ gāthaṃ1- abhāsatha:

2901. "Yo me cittaṃ pasādetvā pupphachattaṃ adhārayi2-
Tena cittappasādena duggatiṃ so na gacchati"

2902. Idaṃ vatvāna sambuddho siddhattho lokanāyako,
Uyyojetvāna parisaṃ vehāsaṃ nabhamuggami.

2903. Vuṭṭhite naradevambhi setacchattampi vuṭṭhahi,
Purato buddhaseṭṭhassa gacchati chattamuttamaṃ.

2904. Catunavute ito kappe yaṃ chattamabhiropayiṃ,
Duggatiṃ nābhijānāmi pupphachattassi’daṃ phalaṃ2-.

2905. Catusatatatikappamhi aṭṭha jalayikhā ahu,
Sattaratanasampanno cakkavattī mahabbalo.

2906. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pupphachattiyo thero imā gathāyo abhāsitthāti.
- Pupphachattiyattherassa apadānaṃ navamaṃ. -

330. Saparivārachattadāyakattherāpadānaṃ.

2907. Padumuttaro lokavidu āhutinaṃ paṭiggaho,
Akāse jalavuṭṭhi’va vassati dhammavuṭṭhiyā.

2908. Tamadadasāsiṃ sambuddhaṃ desentaṃ amataṃ padaṃ,
Sakaṃ cittaṃ padādetvā agamāsiṃ sakaṃ gharaṃ.

2909. Chattaṃ alaṅkataṃ gayha upagacchiṃ naruttamaṃ,
Haṭṭho haṭṭhena cittena ākāse ukkhipiṃ ahaṃ.

2910. Susaṅgahitayāvaṃva dāntova sācakuttamo,
Upagantvāna sambuddhaṃ matthake sampatiṭṭhahi.

2911. Anukampako kāruṇiko buddho lokagganāyako,
Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha:

1. Imā gāthā sīmu 2. Ādhārayiṃ, machasaṃ akārayi, sīmu

[BJT Page 474] [\x 474/]

2912. "Yena chattamidaṃ dinnaṃ alaṅkataṃ manoramaṃ,
Tena cittappasādena duggatiṃ so na gacchati.

[PTS Page 266] [\q 266/]

2913. Sattakkhattuñca devesu devarajjaṃ karissati,
Khattiṃsakkhattuṃ rājā ca1- cakkavatti bhavissati.

2914. Kappasatasahassambhi okkākakulasambhāvo,
Gotamo nāma nāmena satthā loke bhavissati.

2915. Tassa dhammesu dāyado oraso dhammanimmito,
Sabbāsave pariññāya nibbāyissatanāsavo"

2916. Buddhassa giramaññāya vācāsabhimudiritaṃ,
Pasannacitto sumano bhiyyo hāsaṃ janesahaṃ.

2917. Jahitvā mānusiṃ yoniṃ devayoniṃ2- samajjhagaṃ,
Vimānamuttamaṃ mayhaṃ abbhuggataṃ manoramaṃ.

2918. Vimānā nikkhamantassa detacchattaṃ dharīyati,
Tadā saññaṃ paṭilabhiṃ pubbakammassi’daṃ phalaṃ.

2919. Devalokā cavitvāna manussatattañca āgamiṃ,
Chattiṃsakkhattuṃ cakkavatti sattakappasatambhi’to

2920. Tamhā kāyā cavitvāna āgañachiṃ tidasaṃ puraṃ,
Saṃsaritvā’ nupubbena mānussaṃ punarāgamiṃ.

2921. Okkāntaṃ mātukucchiṃ maṃ setacchattamadhārayuṃ,
Jātiyā sattavasso’haṃ pabbajiṃ anagāriyaṃ.

2922. Sunando nāma nāmena brāhmaṇo mantapāragu,
Phalikaṃ chattamādāya sāvakaggassa so adā3-

2923. Anumodi mahāvīro sāriputto mahākathi,
Sutvā’numodanaṃ tassa pubbakammamanussariṃ.

2924. Añajalimpaggahetvāna sakaṃ cittaṃ pasādayiṃ,
Saritvā purimaṃ kammaṃ arahattamapāpuṇaṃ.

2925. Uṭṭhāya āsanā tamhā sire katvāna añjaliṃ,
Sambuddhamabhivādetvā imaṃ vācamudirayiṃ:

2926. Satasahasse ito kappe buddho loke anuttaro,
Padumuttaro lokavidu ahutinaṃ paṭiggaho.

1. Khattiṃsakkhattuñca rājā, machasaṃ 2. Dibbaṃ yoniṃ, machasaṃ dibbayoniṃ, syā 3. Tadā, machasaṃ

[BJT Page 476] [\x 476/]

2927. Tassa chattaṃ mayā dinnaṃ vicittaṃ samalaṅkataṃ,
Ubho hatthehi paggaṇhi sayambhu aggapuggalo.

[PTS Page 267] [\q 267/]

2928. Aho buddho aho dhammo aho no satthu sampadā,
Ekacchattassa dānane duggatiṃ nupapajja’haṃ

2929. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Sabbāsave pariññāya viharāmi anāsavo.

2930. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā saparivārajattadāyako thero imā gathāyo abhāsitthāti.
- Saparivārajattadāyakattherassa apadānaṃ dasamaṃ. -

Uddānaṃ:
Ummāpupphañca pulinaṃ haso yañño nimittako,
Saṃsāvako nigguṇḍi ca sumanaṃ pupphachattako,
Saparivārachatto ca gāthā sattasatuttarā. - Ummāpupphiyavaggo tettiṃsatimo. -