[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 476] [\x 476/]
[PTS Page 267] [\q 267/]  

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Gandhadhupiyavaggo

331. Gandhadhupiyattherāpadānaṃ.

2931. Siddhatthassa bhagavato gandhadhupamadāsahaṃ,
Sumanehi paṭicchannaṃ buddhānucchavikañca taṃ.

2932. Kañcanagaghiyasaṅkā saṃ sambuddhaṃ lokanāyakaṃ1-,
Indivaraṃva jalitaṃ ādittaṃva hutāsanaṃ.

2933. Vyagghusabhaṃva pavaraṃ abhijātaṃva kesariṃ,
Nisinnaṃ samaṇānaggabhikkhusaṅghapurakkhataṃ

2934. Disvā cittaṃ pasādetvā paggahetvāna añaliṃ,
Vanditvā satthuno pāde pakkāmiṃ uttarāmukho.

2935. Catunavute ito kappe yaṃ gandhamadadiṃ tadā,
Duggatiṃ nābhijānāmi gandhapujāyidaṃ phalaṃ.

2906. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā gandhadhupiyo thero imā gathāyo abhāsitthāti.
- Gandhadhupiyattherassa apadānaṃ paṭhamaṃ. -

1. Buddhaṃ lokagganāyakaṃ, machasaṃ

[BJT Page 478] [\x 478/]
[Verse 2937 to 2969 missing in PTS]

332. Udakapujakattherāpadānaṃ.

2937. Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ anilañajase,
Ghatāsanaṃva jalitaṃ ādittaṃva hutāsanaṃ.

2938. Pāṇinā udakaṃ gayha ākase ukkhipiṃ ahaṃ,
Sampaṭicci mahāvīro buddho kāruṇiko isi.

2939. Antalikkhe ṭhito satthā padumuttaranāmako,
Mama saṅkappamaññāya imaṃ gāthamabhāsatha:

2940. "Iminā dakadānena pitiupapādenena ca,
Kappasatasahassampi duggatiṃ nupapajjasi".

2941. Tena kammena dipadinda lokajeṭṭa narāsabha,
Pattomhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ.

2942. Sahassarājanāmenana tayoca cakkavattino,
Pañcasaṭṭhikappasate cāturantā janādhipā.

2943. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā udakapujako thero imā gathāyo abhāsitthāti.
- Udakapujakattherassa apadānaṃ dutiyaṃ. -

333. Punnāgapupphiyattherāpadānaṃ.

2944. Kānanaṃ vanamogayha vasāmi luddako ahaṃ,
Punnāgaṃ pupphitaṃ disvā buddhaseṭaṭhaṃ anussariṃ.

2945. Taṃ pupphaṃ ocinitvāna sugandhaṃ gandhitaṃ subhaṃ,
Thupaṃ karitvā1- puline buddhassa abhiropayiṃ.

2946. Dvenavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

2947. Ekambhi navute kappe eko āsiṃ tamonudo,
Sattaratanasampanno cakkavattī mahabbalo.

2908. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā puntāgapupphiyo thero imā gathāyo abhāsitthāti.
- Punnāgapupphiyattherassa apadānaṃ tatiyaṃ. -

1. Katvāna, machasaṃ

[BJT Page 480] [\x 480/]

334. Ekadussadāyakattherāpādanaṃ.

2949. Nagare haṃsavatiyā ahosiṃ tiṇahārako,
Tiṇahārena jivāmi tena posemi dārake.

2950. Padumuttaro nāma jino sabbadhammānapāragu,
Tamandhakāraṃ nāsetvā uppajji lokanāyako.

2951. Sake ghare nisīditvā evaṃ cintesahaṃ tadā,
Buddho loke samuppanno deyyadhammo ca natthi me.

2952. Idaṃ me sāṭakaṃ ekaṃ natthi me koci dāyako,
Dukkho nirasayasamphasso ropayissāmi dakkhiṇaṃ.

2953. Evā’haṃ cintayitvāna sakaṃ cittaṃ pasādayiṃ,
Ekaṃ dussaṃ gahetvāna buddhaseṭṭhassadāsahaṃ.

2954. Ekaṃ dussaṃ daditvāna ukkuṭṭhiṃ sampavattayiṃ,
Yadi buddho tuvaṃ vīra tārehi maṃ mahāmuni.

2955. Padumuttaro lokavidu āhutinaṃ paṭiggaho,
Mama dānaṃ pakittetto akā me anumodanaṃ:

2956. "Iminā ekadussena cetanāpaṇidhīhi ca,
Kappasatahassāni vinipātaṃ na gacchati.

2957. Chattiṃsakkhattuṃ devindo devarajjaṃ karissati,
Tettiṃsakkhattuṃ rajā ca cattavatti bhavissati.

2958. Padesarajjaṃ vipulaṃ gaṇanato asaṃkhiyaṃ,
Devaloke manusse vā saṃsaranto tuvaṃ bhave.

2959. Rūpavā guṇasampanno anavakkantadehavā,
Akkhobhaṃ amitaṃ dussaṃ labhisasi yadicchakaṃ"

2960. Idaṃ vatvāna sambuddho jalapujattamanāmako,
Tabhaṃ abbhuggami dhīro haṃsarājāva ambare.

2961. Yaṃ yaṃ yonupapajjāmi devatataṃ atha mānusaṃ,
Bhoge me ūnatā natthi ekadussassidaṃ phalaṃ.

2962. Paduddhāre paduddhāre dussaṃ nibbattate mama,
Heṭṭhādusamhi tiṭṭhāmi uparicchadataṃ mama.

2963. Cakkavāḷamupādāya sakānanaṃ sapabbataṃ,
Icchamāno ca’ haṃ ajja dussehi chādayeyya’haṃ.

[BJT Page 482] [\x 482/]

2964. Teneva ekadussena saṃsaranno bhavābhave,
Suvaṇṇavaṇṇo hutvāna saṃsarāmi bhavābhave.

2965. Vipākaṃ ekadussassa nājjhagaṃ kathevikkhayaṃ,
Ayaṃ me antimā jāti vipaccati idhāpi me.

2966. Satasahasse ito kappe yaṃ dussamadadiṃ tadā,
Duggatiṃ nābhijānāmi ekadussassidaṃ phalaṃ.

2967. Kilesā jhapitā mayhaṃ bhavā sabbe samuhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

2968. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gathāyo abhāsitthāti.
-Ekadussadāyakattherassa apadānaṃ catutthaṃ. -

[PTS Page 268] [\q 268/]

335. Phusitakampiyattherāpadānaṃ.

2969. Vipassi nāma sambudedhā lokajeṭṭho narāsabho,
Khiṇāsavehi sahito saṅghārāme vasi tadā.

2970. Ārāmadvārā nikkhamma vipassi lokanāyako,
Saha satasahassehi aṭṭhakhiṇāsavehi tu1-

2971. Ajānena nivattho’haṃ vākaciradharo’pi ca,
Kusumbhodakamādāya2- sambuddhaṃ upasaṅkamiṃ.

2972. Sakaṃ cittaṃ pasādetvā vedajāto katañajali,
Kusumbhodakamādāya2- buddhambubhukkiriṃ ahaṃ.

2973. Tena kammena sambuddho jalajuttamanāmako,
Mama kammaṃ pakittetvā agamā yena patthitaṃ.

2974. Phusitā pañcasahassā yehi pujesahaṃ tadā3,
Aḍḍhateyyasahasesa hi devarajjaṃ akārayiṃ.

2975. Aḍḍhateyyasahasse hi cakkavatti ahosabhaṃ,
Avasesena kamemana arahattamapāpuṇiṃ.

2976. Devarājā yadā bhomi manujādhipati yadā,
Tameva nāmadheyaṃ me phusito nāma homa’haṃ.

1. So, machasaṃ 2. Kusumodaka, machasaṃ 3. Jinaṃ, machasaṃ

[BJT Page 484] [\x 484/]

2977. Devabhūtassa santassa athāpi mānusasa vā,
Samantā vyāmato mayhaṃ phusitaṃva pavassati.

2978. Bhavā ugghāṭitā mayhaṃ kilesā jhāpitā mama,
Sabbāsavaparikkhiṇo phusitassa idaṃ phalaṃ.

2979. Candanasesva me kāyā tathā gandho pavāyati,
Sāririko mamaṃ1- gajho aḍḍhakose pavāyati.

2980. Dibbagandhaṃ sampavantaṃ puññakammasamaṅginaṃ,
Gandhaṃ ghatvāna jānatti phusito āgato idha.

[PTS Page 269] [\q 269/]

2981. Sākhāpalāsa kaṭṭhāni tiṇāni pi ca sabba so,
Mama saṅkappamaññāya gandho sampajjate khaṇe.

2982. Satasahasse ito kappe candanaṃ abhipujayiṃ,
Duggatiṃ nābhijānāmi phusitassa idaṃ phalaṃ.

2983. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā phusitakampiyo thero imā gathāyo abhāsitthāti.
- Phusitakampiyattherassa apadānaṃ pañcamaṃ. -

336. Sabhaṅkarattherāpadānaṃ.

2984. Padumuttarassa bhagavato2- lokajeṭṭhassa tādino,
Vipine cetiyaṃ āsi vāḷamigasamākule.

2985. Na koci visahi gantuṃ cetiyaṃ abhivandituṃ,
Tiṇakaṭṭhalatonaddhaṃ paluggaṃ āsi cetiyaṃ.

2986. Vanakammiko tadā āsiṃ pitupetāmahena’haṃ3,
Addasaṃ vipine thupaṃ luggaṃ tiṇalatākulaṃ.

2987. Disvānāhaṃ buddhathupaṃ garucittaṃ upaṭṭhahiṃ,
"Buddhaseṭṭhassa thupo’yaṃ paluggo acchati vane.

2988. Nacchannaṃ nappatirūpaṃ jānantassa guṇāguṇaṃ,
Buddhathupamasodhetvā aññaṃ kammaṃ payojaye"

2989. Tiṇaṃ kaṭṭhañca4- valliñca sodhayitvāna cetiye,
Vanditvā aṭṭhavārāni patikuṭiko agacchahaṃ.

1. Sāririko mama. Machasaṃ 2. Padumattara bhagavato, machasaṃ 3. Pitumātumatenahaṃ, machasaṃ 4. Tiṇakaṭṭhañca, machasaṃ

[BJT Page 486] [\x 486/]

2990. Tena kammena sukatena vetanāpaṇidhihi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

2991. Tattha me sukataṃ myamhaṃ sovaṇṇaṃ sappabhassaraṃ,
Saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ.

2992. Tisatāni ca vārāni devarajjamakārayiṃ,
Pañcavisatikkhattuñca cakkavatti ahosa’haṃ.

2993. Bhavābhave saṃsaranto mahābhogaṃ labhāmahaṃ,
Bhoge me ūnatā natthi sodhanāya idaṃ phalaṃ

[PTS Page 270] [\q 270/]

2994. Sivikā hatthikkhandhena vipine gacchato mama,
Yaṃ yaṃ disāhaṃ gacchāmi saraṇaṃ sampajjate1- vanaṃ.

2995. Khāṇuṃ vā kaṇṭakaṃ vāpi nāhaṃ passāmi cakkhunā,
Puññakammena saṃyutto sayamevāpaniyare.

2996. Kuṭṭhaṃ gaṇḍi kilāso ca apamāro vitacchikā,
Dadduṃ kacchu ca me natthi sodhanāya idaṃ phalaṃ.

2997. Aññampi me acchariyaṃ buddhathupamhi sodhite2,
Nābhājānāmi me kāye jātaṃ pilakabindukaṃ.

2998. Aññampi me acchariyaṃ buddhathupamhi sodhite,
Duve bhave saṃsarāmi devatte
2999. Aññampi me acchariyaṃ buddhathupamhi sodhite,
Suvaṇṇavaṇṇo sabbattha sappabhāsā bhavāmahaṃ.

3000. Aññampi me acchariyaṃ buddhathupamhi sodhite,
Amanāpaṃ vipajjati manāpaṃ upiṭṭhati.

3001. Aññampi me acchariyaṃ buddhathupamhi sodhite
Visuddhaṃ hoti me cittaṃ ekaggaṃ susamāhitaṃ.

3002. Aññampi me acchariyaṃ buddhathupamhi sodhite
Ekāsane nisīditvā arahattamapāpuṇiṃ.

3003. Satasahasse ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi sodhanāya idaṃ phalaṃ.

3004. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā pahaṅkaro thero imā gathāyo abhāsitthāti.
- Pahaṅkarattherassa apadānaṃ chaṭṭhaṃ. -

1. Sampate, machasaṃ 2. Budadhathupassa sodhane, sīmu

[BJT Page 488] [\x 488/]

337. Tiṇakuṭidāyakattherāpadānaṃ.

3005. Nagare bandhumatiyā ahosiṃ parakammiko,
Parakammāyane yutto parabhattaṃ apassino.

3006. Rahogato nisīditvā evaṃ cintesahaṃ tadā,
"Buddho loke samuppanno adhikāro ca natthi me.

[PTS Page 271] [\q 271/]

3007. Kālo gatiṃ1- sodhetuṃ khaṇo me paṭipādito,
Dukkho nirayasamphasso apuññānaṃ hi pāṇinaṃ"

3008. Evāhaṃ cintayitvāna kammasāmiṃ upāgamiṃ,
Ekāhaṃ kammaṃ yācitvā vipinaṃ pāvisiṃ ahaṃ.

3009. Tiṇakaṭṭhañca valliñcaña āharitvāna’haṃ tadā,
Tidaṇḍake ṭhapetvāna akaṃ tiṇakuṭiṃ ahaṃ.

3010. Saṅghassatthāya kuṭikaṃ niyyātetvāna taṃ ahaṃ,
Tadaheyeva āgantvā kammasāmiṃ upāgamiṃ.

3011. Tena kammena sukatena tāvatiṃsamagacchahaṃ,
Kattha me sukataṃ vyamhaṃ tiṇakuṭikāya nimmitaṃ2-

3012. Sahassakaṇḍaṃ satabheṇḍu dhajālu haritāmayaṃ3,
Satasahassaniyyuhā vyamhe pātubhaviṃsu me.

3013. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Mama saṅkappamaññāya pāsādo upatiṭṭhati.

3014. Bhayaṃ vā chambhitattaṃ lomahaṃso na vijjati,
Tāsaṃ mama na jānāmi tiṇakuṭikāyi’daṃ phalaṃ.

3015. Sīhavyagghā ca dipi ca acchakokataracchakā,
Sabbe maṃ parivajjenti tiṇakuṭikāyi’daṃ phalaṃ

3016. Siriṃsapā4- ca bhūtā ca abhikumbhaṇḍarakkhasā,
Te pi maṃ parivajejanati tiṇakuṭikāyi’daṃ phalaṃ.

3017. Na pāpasupinassā’haṃ5- sarāmi dassanaṃ mama,
Upaṭṭhitā sati mayhaṃ tiṇakuṭikāyi’daṃ phalaṃ.

3018. Tāyeva tiṇakuṭikāya anubhotvāna sampadā,
Gotamassa bhagavato dhammaṃ sacchikariṃ ahaṃ.

1. Kālo me gatiṃ, machasaṃ 2. Kuṭikāya sunimmitaṃ, machasaṃ 3. Sahassakaṇḍo satabheṇḍu dhajāluharitāmayo, simu 4. Sarisapā, machasaṃ 5. Na pāpasupinasasāni, machasaṃ.

[BJT Page 490] [\x 490/]

3019. Ekanavute ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi tiṇakuṭikāyi’daṃ phalaṃ.

3020. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā tiṇakuṭidāyako thero imā gathāyo abhāsitthāti.
- Tiṇaduṭidāyakattherassa apadānaṃ sattamaṃ. -

[PTS Page 272] [\q 272/]

338. Uttareyyadāyakattherāpadānaṃ.

3021. Nagare haṃsavatiyā ahosiṃ brāhmaṇo tadā,
Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragu.

3022. Purakkhato sasissehi jātimā ca susikkhito,
Toyābhisevanatthāya nagarā nikkhamiṃ tadā.

3023. Padumuttaro nāma jino sabbadhammāna pāragu,
Khiṇāsavasahassehi nagaraṃ pāvisi jino.

3024. Suvārurūpaṃ disvāna anejakāritaṃ1- viya,
Parivutamarahantehi disvā cittaṃ pasādayiṃ.

3025. Sirasi2- añjaliṃ katvā namassitvāna subbataṃ,
Pasannacitto sumano uttariyamadāsahaṃ.

3026. Ubho satthehi paggayha sāṭakaṃ ukkhipiṃ ahaṃ,
Yāvatā buddhaparisā tāva chādesi pāṭako.

3027. Piṇḍacāraṃ carantassa mahābhikkhugaṇādino,
Chadaṃ karonto aṭṭāsi hāsayanto mamaṃ tadā.

3028. Gharato nikkhamantassa sayambhu aggapuggalo,
Vithiyaṃva ṭhito satthā akā me3- anumodanaṃ.

3029. "Pasannacitto sumano yo me pādāsi sāṭakaṃ,
Tamahaṃ kittayissāmi suṇotha mama bhāsato.

3030. Tiṃsakappasahassāni devaloke ramisasti,
Paññāsakkhattuṃ devindo devarajjaṃ karissati.

3031. Devaloke vasantassa puññakammasamaṅgino,
Samantā yojanasataṃ dusasacchannaṃ bhavissati.

3032. Chattiṃsakkhatatuṃ rājā ca cakkavatti bhavissati,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.

1. Aneñajakāritaṃ, machasaṃ 2. Sirasmiṃ, machasaṃ 3. Akāsi anumodanaṃ, syā

[BJT Page 492] [\x 492/]

3033. Bhave saṃsaramānassa puññakammasamaṅgino,
Manasā patthitaṃ sabbaṃ nibbattissati tāvade.

3034. Koseyyakambaliyāni khomakappāyikāni ca,
Mahagghāni ca dussāni paṭilacchatayaṃ naro1-

[PTS Page 273] [\q 273/]

3035. Manasā patthitaṃ sabbaṃ paṭilacchatayaṃ naro,
Ekadussassa vipākaṃ anubhossati sabbadā.

3036. So pacchā pabbajitvāna sukkamūlena codito,
Gotamassa bhagavato dhammaṃ sacchikarissati"

3037. Aho me sukataṃ kammaṃ sabbaññussa mahesino,
Ekāhaṃ sāṭakaṃ datvā pattomhi amataṃ padaṃ.

3038. Maṇḍapepa rukkhamule vā vasato suññake ghare,
Dhāreti dussachadanaṃ samantā vyāmato mama.

3039. Aviññattaṃ nivāsemi cīvaraṃ paccayañca’haṃ,
Pābhi2- antassa pānassa uttareyyasasidaṃ phalaṃ

3040. Sattahasse ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi vanthadānassidaṃ phalaṃ.

3041. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā uttareyyadāyako thero imā gathāyo abhāsitthāti.
- Uttareyyadāyakattherassa apadānaṃ aṭṭhamaṃ. -

339. Dhammasavaṇiyattherāpadānaṃ.

3042. Padumuttaro nāma jino sabbadhammāna pāragu,
Catusaccaṃ pakāsento santāresi bahuṃ janaṃ.

3043. Ahaṃ tena samayena jaṭilo uggatāpano,
Dhunanto vākacirāni gacchāmi ambare tadā.

3044. Buddhaseṭṭhassa upari gantuṃ na visahāmahaṃ,
Pakkhiva selamāsajja3- gamanaṃ nālabhiṃ4- tadā,

3045. Na me idaṃ bhūtapubbaṃ iriyassa vikopanaṃ,
Dake yathā ummujjitvā evaṃ gacchāmi ambare.

1. Paṭilacchatiyaṃ naro, machasaṃ 2. Lābhimhi, syā 3. Selamāpajja, 4. Na labhāmahaṃ, machasaṃ

[BJT Page 494] [\x 494/]
[PTS Page 274] [\q 274/]

3046. Uḷārabhuto manujo heṭṭhāsino bhavissati,
Handamenaṃ gavesissaṃ api atthaṃ labheyyahaṃ.

3047. Orohanto antalikkhā sadadamassosiṃ satthuno,
Aniccataṃ kathentassa tamahaṃ uggahiṃ tadā.

3048. Aniccasaññamuggayha agamāsiṃ mamassamaṃ,
Yāvatāyuṃ vasitvāna tattha kālakato ahaṃ.

3049. Carime catatamānambhi taṃ dhammasamaṇaṃ sariṃ,
Tena kammena sukatte tāvatiṃsamagacchahaṃ.

3050. Tiṃsakappasahassāni devaloke ramiṃ ahaṃ,
Ekapaññāyakkhattañca devarajjamakārayiṃ.

3051. Ekasattakikkhattuñca cakkavatti ahosahaṃ,
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ.

3052. Pitu gehe1- nisīditvā samaṇo bhāvitindriyo,
Gāthāya paridīpento aniccatamudāhari2,

3053. Anussarāmi taṃ saññaṃ saṃsaranto bhavābhave,
Na koṭiṃ paṭivijjhāmi nibbāṇaṃ accutaṃ padaṃ.

3054. Aniccā vata saṅkhārā uppādavayadhammino,
Uppajjatvā nirujjhanti tesaṃ vupasāmo sukho.

3055. Saha gāthaṃ suṇitvāna pubbakammaṃ anussariṃ,
Ekāsane nisīditvā arahattamapāpuṇiṃ.

3056. Jātiyā sattavassohaṃ arahattamapāpuṇiṃ,
Upasampādayī buddho guṇamaññāya cakkhumā.

3057. Dārakova ahaṃ santo karaṇiyaṃ samāpayiṃ,
Kiṃ me karaṇiyaṃ3- ajja sakyaputatassa sāsane.

3058. Satasahasse ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi saddhammasamaṇe phalaṃ.

3059. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā dhammasavaṇiyo thero imā gathāyo abhāsitthāti.
- Dhammasavaṇiyattherassa apadānaṃ navamaṃ. -

1. Ghare, simu 2. Aniccavatthudāhari, syā 3. Karaṇiyaṃ, machasaṃ

[BJT Page 496] [\x 496/]
[PTS Page 275] [\q 275/]

340. Ukkhittapadumiyattherāpadānaṃ.

3060. Nagare haṃsavatiyā ahosiṃ māliko tadā,
Ogāhitvā1- padumasaraṃ satapatte2- ocināmahaṃ.

3061. Padumuttaro nāma jino sabbadhammāna pāragu,
Saha satasahassehi santacittehi tādihi.

3062. Khiṇāsavehi suddhehi chaḷabhiññehi so tadā3,
Mama vuddhiṃ samatvesaṃ āgacchi mama santike4-

3063. Disvānahaṃ devadevaṃ sayambhuṃ lokanāyakaṃ,
Maṇṭe chetvā satapattaṃ ukkhipiṃ ambare tadā.

3064. Yadi buddho tuvaṃ vīra lokajeṭṭho narāsabho,
Sayaṃ gantvā satapattā matthake dhārayantu te.

3065. Adhiṭṭhahi mahāvīro lokejeṭṭho narasabho,
Buddhasa ānubhāvena matthake dhārayiṃsu te.

3066. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ deṃ tāvatiṃsamagacchahaṃ,

3067. Tassa me sukataṃ vyamhaṃ satapattanti vuccati,
Saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ.

3068. Sahassakkhattuṃ devindo devarajjaṃ akārayiṃ,
Pañcasattatikkhattuñca cakkavatti ahosahaṃ.

3069. Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ,
Anubhomi sakaṃ kammaṃ pubbe sukatamattano.

3070. Tenevekapadumena anubhotvāna sampadā,
Gotamassa bhagavato dhammaṃ sacchikariṃ ahaṃ.

3071. Kilosā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

3072. Satasahasse ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi ekapadumassidaṃ phalaṃ.

[PTS Page 276] [\q 276/]

3073. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ukkhittapadumiyo thero imā gathāyo abhāsitthāti.
- Ukkhittapadumiyattherassa apadānaṃ dasamaṃ. -

1. Ogāhetvā, machasaṃ
2. Satapantaṃ, machasaṃ
3. Chaḷabhiññehi jhāyihi, machasaṃ
4. Santikaṃ, machasaṃ

[BJT Page 498] [\x 498/]

Uddānaṃ:
Gandhadhupo ca udakaṃ1- punnāgaekadusasiko,
Phusito ca pabhaṅkaro kuṭido uttariyako.
Savaṇi ekapadumi gāthāyo tattha piṇḍitā,
Ekaṃ gāthāyatañceca catutāḷisameva ca. - Gandhadhupiyavaggo2- catuttiṃsatimo. -