[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 498] [\x 498/]
[PTS Page 276] [\q 276/]

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Paṭhamo bhago

Namo tassa bhagavato arahato sammāsambuddhassa.
   Ekapadumiyavaggo

341. Ekapadumiyattherāpadānaṃ.

3074. Padumuttaro nāma jino sabbadhammāna pāragu,
Bhavābhave vibhāvento tāresi janataṃ bahuṃ.

3075. Haṃsarājā tadā homi dijānaṃ pavaro ahaṃ,
Jātassaraṃ samogayha kiḷāmi haṃsakiḷitaṃ.

3076. Padumuttaro lokavidu āhutinaṃ paṭiggaho,
Jātassarassa upari āgacchi tāvado jano.

3077. Disvānahaṃ devadevaṃ sayambhuṃ lokanāyakaṃ,
Vaṇṭe chetvāna padumaṃ satapattaṃ manoramaṃ.

3078. Mukhatuṇḍena paggayha pasanno lokanāyake,
Ukkhipitvāna gagane buddhaseṭṭhamapujayiṃ.

3079. Padumuttaro lokavidu āhutinaṃ paṭiggaho,
Antalikkhe ṭhito satthā akā me anumodānaṃ:

3080. "Iminā ekapadumena cetanāpaṇidhīhi ca,
Kappānaṃ satasahassaṃ vinipātaṃ na gacchasi"

3081. Idaṃ vavona sambuddho japajuttamanāmako,
Mama kammaṃ pakittetvā agamā yena patthitaṃ.

[PTS Page 277] [\q 277/]

3082. Satasahasse ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

3083. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ekapadumiyo thero imā gathāyo abhāsitthāti.
- Ekadumiyattherassa apadānaṃ paṭhamaṃ. -

1. Gandhokapujani ca, [PTS] se 2. Gandhodakavaggo, [PTS] ma se

[BJT Page 500] [\x 500/]

342. Tiuppalamāliyattherāpadānaṃ. *

3084. Candabhāgānaditire ahosiṃ vānaro tadā,
Addasaṃ virajaṃ buddhaṃ nisinnaṃ pabbatantare.

3085. Obhāsentaṃ disā sabbā sālarājaṃva phullitaṃ,
Lakkhaṇabyaṭajanupetaṃ disvā attamano ahuṃ.

3086. Udaggacitto sumano pitiyā haṭṭhamānaso,
Tīṇi uppalapupphāni matthake abhiropayiṃ.

3087. Pupphāni abhiropetvā vipassissa mahesino,
Sagāravo gavitvāna1- pakkamiṃ2- uttarāmukho.

3088. Gacchanto patikuṭiko vippasannena cetasā,
Selannare patitvāna3- pāpuṇiṃ jīvitakkhayaṃ.

3089. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.

3090. Satānaṃ tīṇikkhattuṭca devarajjamakārayiṃ,
Tatānaṃ paṭcakkhattuñca cakkavattī ahosahaṃ.

3091. Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

3092. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā tiuppalamāliyo thero imā gathāyo abhāsitthāti.
- Tiuppalamāliyattherassa apadānaṃ dutiyaṃ. -

343. Dhajadāyakattherāpadānaṃ.

3093. Tisso nāma ahu satthā lokajeṭṭho narāsabho,
Tassopadhikkhaye disvā dhajamāropitaṃ mayā.

3094. Tena kammena sukatena cetatāpaṇidhihi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

[PTS Page 278] [\q 278/]

3095. Satānaṃ tīṇikkhattuṭca devarajjamakārayiṃ,
Satānaṃ paṭcakkhattuñca cakkavatti ahosahaṃ.

*. Tiṇuppalamāliyattherāpaadānaṃ, machasaṃ 1. Bhavitvāna, machasaṃ 2. Pakkāmiṃ, machasaṃ 3. Papatitvā, syā

[BJT Page 502] [\x 502/]

3096. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ,
Anubhomi sakaṃ kammaṃ pubbe sukatamattano.

3097. Dvenanute ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi dhajadānassidaṃ phalaṃ.

3098. Icchamāno’vahaṃ ajja sakānanaṃ sapabbataṃ,
Khomadussena chādeyyaṃ tadā mayhaṃ kate phalaṃ.

3099. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā dhajadāyako thero imā gathāyo abhāsitthāti.
- Dhajadāyakattherassa apadānaṃ tatiyaṃ. -

344. Tikiṅkiṇipujakattherāpadānaṃ.

3100. Hivamantassāvidure bhūtagaṇo nāma pabbato,
Tatthadadasaṃ paṃsukūlaṃ dumaggamhi vilaggitaṃ.

3101. Tīṇi kiṅkiṇupupphāni ocinitvā ahaṃ tadā,
Haṭṭho haṭṭhena cittena paṃsukulamapujayiṃ.

3102. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi tiṇṇaṃ pupphānidaṃ phalaṃ.

3103. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā tikiṅkiṇipujako thero imā gathāyo abhāsitthāti.
- Tikiṅkiṇipujakattherassa apadānaṃ catutthaṃ. -

345. Naḷāgārikattherāpadānaṃ.

3104. Himavantassa avidūre hārito nāma pabbato,
Sayambhu nārado rukkhamule visi tadā

3105. Naḷāgāraṃ karitvāna tiṇena chādayiṃ ahaṃ,
Caṅkamaṃ sodhayitvāna sayambhussa adāsahaṃ.

3106. Catuddasasu kappesu devaloke ramiṃ ahaṃ,
Catusattatikkhattuṭca devarajjamakārayiṃ.

[BJT Page 504] [\x 504/]
[PTS Page 279] [\q 279/]

3107. Sattasattatikkhattuṭca1- cakkavatti ahosahaṃ,
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ.

3108. Ubbiddhaṃ bhavanaṃ mayhaṃ indalaṭṭiva uggataṃ,
Sahassathambhaṃ atulaṃ vimānaṃ sapabhasasaraṃ.

3109. Dve sampatti anubhotvā sukkamūlena codito,
Gotamassa bhagavato sāsane pabbajiṃ ahaṃ.

3110. Padhānapabhitattomhi upasanto nirūpadhi,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

3111. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā nāḷāgāriko thero imā gathāyo abhāsitthāti.
- Nāḷāgārikattherassa apadānaṃ paṭcamaṃ. -

346. Campakapupphiyattherāpadānaṃ.

3112. Himavantassa avidūre cāpalo2- nāma pabbato,
Buddho sudassano nāma vihāsi pabbatantare.

3113. Pupphaṃ hevamataṃ3- gayha gacchaṃ vehāsenahaṃ,
Addasaṃ virajaṃ buddhaṃ oghatiṇṇamanāsavaṃ.

3114. Satta campakapupphāni sīse katvānahaṃ tadā,
Buddhassa abhiropesiṃ sayambhussa mahesino.

3115. Ekatiṃse ito kappe yaṃ pupphamabhipūjayiṃ, 4-
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

3116. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā campakapupphiyo thero imā gathāyo abhāsitthāti.
- Campakapupphiyattherassa apadānaṃ chaṭṭhaṃ. -

347. Padumapujakattherāpadānaṃ.

3117. Himavantassa avidūre romaso nāma pabbato,
Buddhopi samanave nāma abbhokāse vasi tadā.

3118. Bhavanā nikkhamitvāna padumaṃ dhārayiṃ ahaṃ,
Ekāhaṃ dhārayitvāna puna bhavanamupāgamiṃ.

1. Catusattatatikkhattuṭca, machasaṃ 2. Chāpalo, syā jāpalo, machasaṃ
3. Hemavantaṃ, machasaṃ 4. Pupphamabhiropayiṃ, machasaṃ

[BJT Page 506] [\x 506/]
[PTS Page 280] [\q 280/]

3119. Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

3120. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā padumapujako thero imā gathāyo abhāsitthāti.
- Padumapujakattherassa apadānaṃ sattamaṃ. -

348. Tiṇamuṭṭhidāyakattherāpadānaṃ.

3121. Himavantassa avidūre lambako nāma pabbato,
Upatisso nāma sambuddho abbhokāsamhi caṅkami.

3122. Migaluddo tadā āsiṃ araṭñe kānane ahaṃ,
Disvāna taṃ devadevaṃ sayambhuṃ aparājitaṃ.

3123. Vippasannena cittena tadā tadada mahesino,
Nisidanatthaṃ buddhassa tiṇamuṭṭhimadāsahaṃ.

3124. Datvāna devadevassa bhiyyo cittaṃ pasādayiṃ,
Sambuddhamabhivādetvā sakkāmiṃ uttarāmukho.

3125. Aciraṃ gatamattaṃ maṃ migarājā aheṭhayī1,
Sihena pātito2- santo tattha kālakato ahaṃ.

3126. Āsanne me kataṃ kammaṃ buddhaseṭṭhe anāsave,
Sumutto saravegova devalokamagacchahaṃ.

3127. Yupo tattha subho āsi puṭñakammābhinimmito,
Sahassakaṇḍo satabheṇḍu dhajālu haritāmayo.

3128. Pabhā niddhāvate tassa sataraṃsiva uggato,
Ākiṇṇo devakaṭñābhi āmodiṃ kāmakāmahaṃ.

3129. Devalokā cavitvāna sukkamūlena codito,
Āgantvāna manussattaṃ pattomhi āsavakkhayaṃ.

3130. Catunavute ito kappe nisidanamadāsahaṃ,
Duggatiṃ nābhijānāmi tiṇamuṭṭhisasidaṃ phalaṃ.

3131. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā tiṇamuṭṭhidāyako thero imā gathāyo abhāsitthāti.
- Tiṇamuṭṭhidāyakattherassa apadānaṃ aṭṭhamaṃ. -

1. Apothayi, machasaṃ 2. Pothito, machasaṃ

[BJT Page 508] [\x 508/]
[PTS Page 281] [\q 281/]

349. Tindukaphaladāyakattherāpadānaṃ.

3132. Kaṇikāraṃva jotantaṃ nisinnaṃ pabbatantare,
Addasaṃ virajaṃ buddhaṃ oghatiṇṇamanāsavaṃ.

3133. Tindukaṃ saphalaṃ disvā bhinditvāna sakeṭakaṃ, 1-
Pasannacitto sumano vessabhussa adāsahaṃ.

3134. Ekanavute ito kappe yaṃ phalamadadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

3135. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā tindukaphaladāyako thero imā gathāyo abhāsitthāti.
- Tindukaphaladāyakattherassa apadānaṃ navamaṃ. -

350. Ekaṭajaliyattherāpadānaṃ

3136. Revato2- nāma sambuddho nadikule vasī tadā,
Addasaṃ virajaṃ buddhaṃ pitaraṃsiṃva bhānumaṃ.

3137. Ukkāmukhapahaṭṭhaṃva khadiraṅgārasannibhaṃ,
Osadhiṃva virocantaṃ ekaṭajalimakāsabhaṃ.

3138. Catunavute ito kappe yamaṭajalimakāsahaṃ,
Duggatiṃ nābhijānāmi aṭajaliyā idaṃ phalaṃ.

3139. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ekaṭajaliyo thero imā gathāyo abhāsitthāti.
- Ekaṭajaliyattherassa apadānaṃ dasamaṃ. -

Uddānaṃ:
Padumi uppalamāli dhajo niṅkiṇiko nāḷo
Campako padumo muṭṭi tindukakeṭajali tathā
Cha ca saṭṭhi ca gāthāyo gaṇitāyo vibhāvihi. - Ekapadumiyavaggo paṭcatiṃsatimo.

1. Sakosakaṃ, machasaṃ
2. Romaso, machasaṃ