[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 510] [\x 510/]
[PTS Page 282] [\q 282/]

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Saddasaññakavaggo

351. Saddasaññakattherāpadānaṃ.

3140. Migaluddo pure āsiṃ araññe kānate ahaṃ,
Tatthadadasāsiṃ sambuddhaṃ devasaṅghapurakkhataṃ.

3141. Catusaccaṃ pakāsentaṃ uddharantaṃ mahājanaṃ,
Assosiṃ madhuraṃ vācaṃ karecikarutopamaṃ*

3142. Brahmassarassa munino sikhino lokabandhuno,
Ghose cittaṃ pasādetvā pattombhi āsavakkhayaṃ.

3143. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi pasādassa idaṃ phalaṃ.

3144. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā saddasaññako thero imā gathāyo abhāsitthāti.
- Saddasaññakattherassa apadānaṃ paṭhamaṃ. -

352. Yavakalāpiyattherāpadānaṃ.

3145. Nagare aruṇavatiyā āsiṃ yāvasiko1- tadā,
Panthe disvāna sambuddhaṃ yavakalāpamavatthariṃ.

3146. Anukampako kāruṇiko sikhi lokagganāyako,
Mama saṅkappamaññāya nisīdi yavasanthare.

3147. Disvā nisinnaṃ vimalaṃ mahājhāyiṃ vināyakaṃ,
Pāmujjaṃ2- janayitvāna tattha kālakato ahaṃ.

3148. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi yavatthare idaṃ phalaṃ.

3149. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā yavakalāpiyo thero imā gathāyo abhāsitthāti.
- Pavakalāpiyattherassa apadānaṃ dutiyaṃ. -

1. Yavasiko, sabbattha 2. Pāmojjaṃ, machasaṃ *karavikarudopamaṃ, machasaṃ

[BJT Page 512] [\x 512/]
[PTS Page 283] [\q 283/]

353. Kiṃsukapujakattherāpadānaṃ.

3150. Kiṃsukaṃ pupphitaṃ disvā paggahetvāna añjaliṃ,
Buddhaṃ saritvā siddhatthaṃ ākāse abhipujayiṃ.

3151. Catunavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddapujāyidaṃ phalaṃ.

3152. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā kiṃsukapujako thero imā gathāyo abhāsitthāti.
- Kiṃsakapujakattherassa apadānaṃ tatiyaṃ. -

354. Sakoṭakakoraṇḍadāyakattherāpadānaṃ.

3153. Akkantañca padaṃ disvā sikhino lokabandhuno,
Ekaṃsaṃ ajinaṃ katvā padaseṭṭhaṃ avandahaṃ.

3154. Koraṇḍaṃ pupphitaṃ disvā pādapaṃ dharaṇiruhaṃ,
Sakoṭakaṃ gahetvāna pade cakkamapūjayiṃ1-

3155. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi padapujāyidaṃ phalaṃ.

3156. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sakoṭakakoraṇḍadāyako2-thero imā gathāyo abhāsitthāti.
- Sakoṭakakoraṇḍadāyakattherassa apadānaṃ catutthaṃ. -

355. Daṇḍadāyakattharāpadānaṃ.

3157. Kānanaṃ vanamogayha veḷuṃ chetvānahaṃ tadā,
Ālambataṃ gahetvāna3- saṅghassa adadaṃ ahaṃ.

3158. Tena cittappasādena subbate abhivādiya,
Ālambanampi datvāna pakkamiṃ uttarāmukho

1. Padacakkaṃ apūjayiṃ, machasaṃ 2. Sakosakakoraṇḍadāyako, machasaṃ 3. Karitvāna, machasaṃ

[BJT Page 514] [\x 514/]

3159. Catunavute ito kappe yaṃ daṇḍamadadiṃ tadā,
Duggatiṃ nābhijānāmi daṇḍadānassidaṃ phalaṃ.

3160. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā daṇḍadāyako thero imā gathāyo abhāsitthāti.
- Daṇḍadāyakattherassa apadānaṃ pañcamaṃ. -

[PTS Page 284] [\q 284/]

356. Ambayāgudāyakattherāpadānaṃ.

3161. Sataraṃsi nāma sambuddho sayambhu aparājito,
Vuṭṭahitvā samādhimhā bhikkhāya maṃ upāgami.

3162. Paccekabuddhaṃ disvāna ambayāguṃ adāsahaṃ,
Vippasannamanaṃ tassa vippasannena cetasā.

3163. Catunavute ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi ambayāguyidaṃ phalaṃ.

3164. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ambayāgudāyako thero imā gathāyo abhāsitthāti.
- Ambayāgudāyakattherassa apadānaṃ chaṭṭhaṃ. -

357. Supuṭakapujakattherāpadānaṃ.

3165. Divāvihārā nikkhanto vipassi lokanāyako,
Bhikkhāya vicaranto so mama santikamupāgami.

3166. Kato patito sumano buddhaseṭṭassa tādino,
Loṇasupuṭakaṃ datvā kappaṃ saggamhi modahaṃ.

3167. Ekanavute ito kappe yaṃ supuṭakamadāsahaṃ,
Duggatiṃ nābhijānāmi puṭakassa idaṃ phalaṃ.

3168. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā supuṭakapujako thero imā gathāyo abhāsitthāti.
- Supuṭakapujakattherassa apadānaṃ sattamaṃ. -

[BJT Page 516] [\x 516/]

358. Mañcadāyakattharāpadānaṃ

3169. Vipassino bhagavato lokajeṭṭhassa tādino,
Ekaṃ mañcaṃ mayā dinnaṃ pasannena sapāṇinā.

3170. Hatthiyānaṃ assayānaṃ dibbayānaṃ samajjhagaṃ,
Tena mañcakadānena pattomhi āsavakkhayaṃ.

[PTS Page 285] [\q 285/]

3171. Ekanavute ito kappe yaṃ mañcamadadiṃ tadā,
Duggatiṃ nābhijānāmi mañcadānasasidaṃ phalaṃ.

3172. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā mañcadāyako thero imā gathāyo abhāsitthāti.
- Mañcadāyakattherassa apadānaṃ aṭṭhamaṃ. -

359. Saraṇagamaniyattherāpadānaṃ.

3173. Āruhimha tadā nāmaṃ bhikkhu cājivako cahaṃ,
Nāvāya bhijjamānāya bhikkhu me saraṇaṃ adā.

3174. Ekatiṃse ito kappe yaṃ ca me saraṇaṃ adā,
Duggatiṃ nābhijānāmi saraṇagamane phalaṃ.

3175. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gathāyo abhāsitthāti.
- Saraṇagamaniyattherassa apadānaṃ navamaṃ. -

360. Piṇḍajapātikattherāpadānaṃ.

3176. Tisso nāmāsi sambuddho vihāsi vipite tadā,
Tusitā hi idhāgantvā piṇḍapātamadāsahaṃ.

3177. Sambuddhamabhivādetvā tissaṃ nāma mahāyasaṃ,
Sakaṃ cittaṃ pasādetvā tusitaṃ agamāsahaṃ.

3178. Dvenavute ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi piṇḍapātassidaṃ phalaṃ.

3179. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā piṇaḍapātiko thero imā gathāyo abhāsitthāti.
- Piṇḍapātikattherassa apadānaṃ dasamaṃ. -

[BJT Page 518] [\x 518/]

Uddānaṃ:
Saddasaññi yavasiko kiṃsu koraṇḍapupphiyo
Ālambano ambayāgu supaṭī mañcadāyako
Saraṇa piṇḍapāto da gāthā tāḷisameva ca. - Saddasaññakavaggo jattiṃsatimo. -