[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 518] [\x 518/]
[PTS Page 286] [\q 286/]

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Mandāravapupphiyavaggo

361. Mandāravapupphiyattherāpadānaṃ.

3180. Tāvatiṃsā idhāgantvā maṅgalo nāma māṇavo,
Mandāravaṃ gahetvāna vipassissa mahesino.

3181. Samādhināna nisinnassa matthake dhārayiṃ ahaṃ,
Sattāhaṃ dhārayivona devalokaṃ punāgamiṃ.

3182. Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

3183. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā mandāravapupphiyo thero imā gathāyo abhāsitthāti.
- Mandāravapupphiyattherassa apadānaṃ paṭhamaṃ. -

362. Kakkārupupphiyattherāpadānaṃ.

3184. Yāmā devā idhāgantvā gotamaṃ sirivacchasaṃ,
Kakkārupupphaṃ1- paggayha buddhassa abhiropayiṃ.

3185. Dvenavute ito kappe yaṃ buddhamabhipujayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

3186. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā kakkārupupphiyo thero imā gathāyo abhāsitthāti.
- Kakkārupuppiyattherassa apadānaṃ dutiyaṃ. -

363. Bhisamuḷāladāyakattharāpadānaṃ.

3187. Phusso nāmāsi sambuddho sabbadhammānapāragu,
Vivekakāmo sappañño āgacchi mama santike.

3188. Tasmiṃ cittaṃ pasādetvā mahākāruṇike jite,
Bhisaṃ muḷālaṃ paggayha buddhaseṭṭhassadāsahaṃ.

1. Kakkārumālaṃ, machasaṃ

[BJT Page 520] [\x 520/]
[PTS Page 287] [\q 287/]

3189. Dvenavute ito kappe yaṃ bhisamadadiṃ tadā,
Duggatiṃ nābhijānāmi bhisadānassidaṃ phalaṃ.

3190. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā bhisamuḷāladāyako thero imā gathāyo abhāsitthāti.
- Bhisamuḷāladāyakattherassa apadānaṃ tatiyaṃ. -

364. Kesarapupphiyattherāpadānaṃ. *

3191. Vijjādharo tadā asiṃ himavattambhi pabbate,
Addasaṃ virajaṃ buddhaṃ caṅkamantaṃ mahāyasaṃ.

3192. Tīṇi kesaripupphāni1- sise katvānahaṃ tadā,
Upasaṅkamma sambuddhaṃ vessabhuṃ abhipujayiṃ.

3193. Ekatise ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

3194. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā kesarapupphiyo2- thero imā gathāyo abhāsitthāti.
- Kesarapupphiyattherassa apadānaṃ catutthaṃ. -

365. Aṅkolapupphiyattherāpadānaṃ.

3195. Padumo nāma sambuddho cittakūṭe vasi tadā,
Disvāna tamahaṃ buddhaṃ sayambhuṃ aparājitaṃ3-

3196. Aṅkolaṃ pupphitaṃ disvā ocinitvānahaṃ tadā,
Upagantvāna sambuddhaṃ pujesiṃ padumaṃ jinaṃ.

3197. Ekatiṃse ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

3198. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā aṅkolapupphiyo thero imā gathāyo abhāsitthāti.
- Aṅkolapupphiyattherassa apadānaṃ pañcamaṃ. -

1. Kesaripupphāni, simu 2. Kesaripupphiyo, simu 3. Upagacchahaṃ, simu *kesaripupphiyattherāapadāna, simu.

[BJT Page 522] [\x 522/]

366. Kadambapupphiyattherāpadānaṃ.

3199. Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ antarāpaṇe,
Kañcanagaghiyasaṅkāsaṃ khattiṃsavaralakkhaṇaṃ.

3200. Nisajja pāsādavare addasaṃ lokanāyakaṃ,
Kadambapupphaṃ paggayha vipassiṃ abhipujayiṃ.

[PTS Page 288] [\q 288/]

3201. Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

3202. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā kadambapupphiyo thero imā gathāyo abhāsitthāti.
- Kadambapupphiyattherassa apadānaṃ chaṭṭhaṃ. -

367. Uddālapupaphiyattherāpadānaṃ.

3203. Anomo1- nāma sambuddho gaṅgākule vasī tadā,
Uddālakaṃ gahetvāna pujayiṃ aparājitaṃ.

3204. Ekatiṃse ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

3205. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā uddālapupphiyo thero imā gathāyo abhāsitthāti.
- Uddālapupphiyattherassa apadānaṃ sattamaṃ. -

368. Ekacampakapupphiyattherāpadānaṃ

3206. Upasanto ca sambuddho vati pabbatantare,
Ekaṃ campakamādāya2- upagacchiṃ naruttamaṃ.

3207. Pasannacitto sumano paccekamunimuttamaṃ,
Ubhohatthehi paggayha pujayiṃ aparājitaṃ.

3308. Ekatiṃse ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

3309. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ekacampakapupphiyo thero imā gathāyo abhāsitthāti.
- Ekacampakapupphiyattherassa apadānaṃ aṭṭhamaṃ. -

1. Sujāto, syā 2. Ekacampakamādāya, machasaṃ

[BJT Page 524] [\x 524/]

369. Timirapupphiyattherāpadānaṃ.

3210. Candabhāgānaditire anusotaṃ cajāmahaṃ,
Addasaṃ virajaṃ buddhaṃ sālarāpaṃva phullitaṃ.

[PTS Page 289] [\q 289/]

3211. Pasannacitto sumano paccekamunimuttamaṃ,
Gahetvā timiraṃ pupphaṃ matthake okiriṃ ahaṃ.

3212. Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapujayidaṃ phalaṃ.

3213. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā timirapupaphiyo thero imā gathāyo abhāsitthāti.
- Timirapupphiyattherassa apadānaṃ navamaṃ. -

370. Salalapupphiyattherāpadānaṃ.

3214. Candabhāgānaditire ahosiṃ kintaro tadā,
Tatthaddasaṃ devadevaṃ caṅkamantaṃ narāsabhaṃ.

3215. Ocinitvāna salaṃ pupphaṃ buddhassa’dāsahaṃ,
Upasiṅghi mahāviru salalaṃ devagandhikaṃ.

3216. Paṭiggahetvā sambuddho vipassi lokanāyako,
Upasiṅghi mahāvīro pekkhamānassa me sato.

3217. Pasantacitto sumano vanditvā dipaduttamaṃ,
Añajalimpaggahetvāna puna pabbatamāruhiṃ.

3218. Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

3219. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā salalapupphiyo thero imā gathāyo abhāsitthāti.
- Sallapupphiyattherassa apadānaṃ dasamaṃ. -

Uddānaṃ:
Mandāravañca kakkāru bhisa kesarapupphiyo
Aṅkolako kadamabi ca uddāla ekacampako
Timiraṃ salalañceva gāthā tāḷisa evaṃ ca. - Mandāravapupphiyavaggo sattatiṃsatimo. -