[CPD Classification 2.5.13]
[PTS Vol Ap 1 ] [\z Ap /] [\f Ia /]
[BJT Vol Ap 1 ] [\z Ap /] [\w Ia /]
[BJT Page 552] [\x 552/]
[PTS Page 302] [\q 302/]  

Suttapiṭake khuddakanikāye
Apadānapāḷi.
Namo tassa bhagavato arahato sammāsambuddhassa.
   Piḷindivacchavaggo

391. Piḷindicchattherāpadānaṃ.

3374. Nagare haṃsavatiyā āsiṃ dovāriko ahaṃ,
Akkhohaṃ amitaṃ bhogaṃ ghare santivitaṃ mama.

3375. Raho gato nisīditvā sampahaṃsitva2- mānasaṃ,
Nisajja pāsādavare evaṃ cintesahaṃ tadā.

3376. Bahu3- me’dhigatā bhogā phītaṃ antepuraṃ mama,
Rājāpi sannimantesi aānando paṭhavissaro4-

1. Kammapilonikaṃ, machasaṃ 2. Pahaṃsitvāna, machasaṃ 3. Pahu, machasaṃ 4. Pathavisasaro, machasaṃ

[BJT Page 554] [\x 554/]

3377. Ayañca buddho uppanno adhiccuppattiko muni,
Saṃvijjanti ca me bhogā dānaṃ dassāmi satthuno.

3378. Padumana rājaputtena dinnaṃ dānavaraṃ jane,
Hatthināge ca pallaṅke apassenañca’nappakaṃ.

3379. Ahampi dānaṃ dassāmi saṅghe gaṇavaruttame,
Adinnapubbamaññesaṃ bhavissaṃ ādikammiko.

3380. Cintetvāhaṃ bahuvidhaṃ yāge yassa sukhaṃ phalaṃ,
Parikkhāradānamadadakkhiṃ mama saṅkapappuraṇaṃ.

3381. Parikkhārāni dassāmi saṅghe gaṇavaruttame,
Adinnapubbamaññesaṃ bhavissaṃ ādikammiko.

3382. Naḷakāre apāgamma chattaṃ kāreyiṃ tāvade,
Chattasatasahassāni ekato sannipātayiṃ.

3383. Dussasatasahassāni ekato sannipātayiṃ,
Pattasatasahassāni ekato sannipātayiṃ.

3384. Vāsiyo satthake cāpi suciyo takhacheke1-,
Heṭṭhā chatte laggāpesiṃ2- kāretvā tadanucchave.

3385. Vidhupane tālavaṇeṭa morahatthe ca cāmare,
Parissāvane teladhare3- kārayiṃ tadanucchave.

3386. Sucighare aṃsakhandhe athopi kāyabandhane,
Ādhārake ca sukate kārayiṃ tadanucchave.

3387. Paribhogabhājane ca athopi lohathālake,
[PTS Page 303] [\q 303/]
Bhesajje purayitvana heṭṭhāchatte ṭhapesahaṃ.

3388. Vacaṃ usiraṃ laṭṭhimadhuṃ pipphali marivacāti ca,
Haritakiṃ siṅgiveraṃ4- sabaṃ puresiṃ bhājane.

3389. Osadhañajananāḷi ca6- salākā dhammakuttarā,
Kuñcikā pañcavaṇṇehi sibbite kuñcikāghare.

3390. Āyoge dhumanette ca athopi dipadhārake,
Tumbake ca karaṇḍe ca kārayiṃ tadanucchave.

1. Nakhachedane, machasaṃ 2. Ṭhapāpesiṃ, machasaṃ 3. Teladhāre, machasaṃ 4. Siṅgiveraṃ, machasaṃ 5. Upāhanā, machasaṃ 6. Osadhaṃ añajanāpi ca, syā

[BJT Page 556] [\x 556/]

3392. Saṇḍāse pipphale ceva athopi malahārake,
Bhesajjathavike ceva kārayiṃ tadanucchave.

3393. Āsandiyo piṭhake ca pallaṅke caturomaye,
Tadanucchave kārayitvā heṭṭhāchatte ṭhapesahaṃ.

3394. Uṇṇābhisi tulabhisi athopi piṭhikābhisi1,
Bimbohane2- ca sukate kārayiṃ tadanucchave.

3395. Kuruvinde madhusitthe telaṃ hatthappatāpakaṃ,
Sipāṭi phalake suci mañcamattharaṇena ca.

3396. Senāsane pādapuñecha sayanāsanadaṇḍake,
Dantapoṇe ca āṭali sisālepanagandhake.

3397. Araṇi palālapiṭhe3- ca pattapidhānathālake,
Udakassa kaṭacchu ca cuṇṇakaṃ rajanammaṇaṃ4-

3398. Sammajjanaṃ5- udapattaṃ tathā vassikasāṭikaṃ,
Nisidanaṃ kaṇḍuchādi atha antaravāsakaṃ.

3399. Uttarāsaṅgasaṅghāṭi natthukaṃ mukhasodhanaṃ,
Bilaṅgaloṇaṃ putaṃ ca madhuñca dadhipānakaṃ.

3400. Dhupaṃ sitthaṃ piloticañca mukhapuñacha nasuttakaṃ,
Dātabbaṃ nāma yaṃ atthi yaṃ ca kappati sutthuno.

3401. Sabbametaṃ samānetvā ānandaṃ upasaṅkamiṃ,
[PTS Page 304] [\q 304/]
Upasaṅkamma rājānaṃ janetāraṃ mahesino6,
Sirasā abhivādetvā idaṃ vacanamabraviṃ:

3402. Ekato jātasaṃvaddhā ubhinnaṃ ekato manaṃ7,
Sādhāraṇā sukhadukkhe ubho ca anuvattakā.

3403. Atthi cetasikaṃ dukkhaṃ tavādheyyaṃ arindama,
Yadi sakosi taṃ dukkhaṃ vinodeyyāsi khattiya.

3404. Tava dukkhaṃ mamaṃ8- dukkhaṃ ubhinnaṃ ekato manaṃ9,
Niṭṭhitanti vijānāhi mamādheyyaṃ sace tuvaṃ.

3405. Jānābhi me mahārāja dukkhaṃ me dubbinodayaṃ,
Pahu samano gajjassu ekaṃ te duccajaṃ varaṃ.

1. Piṭhakābhisi, syā 2. Bibbohane, syā 3. Phalapiṭhe, machasaṃ 4. Rajanambaṇaṃ, machasaṃ 5. Samamuñajanaṃ, syā 6. Mahesinaṃ, simu mahāyasaṃ, syā 7. Yaso, syā 8. Mama 9. Mano, machasaṃ

[BJT Page 558] [\x 558/]

3406. Yāvatā vijitaṃ atthi mama jīvitaṃ,
Etehi yadi te attho dassāmi avikampito.

3407. Gajjitaṃ kho tayā deva micchā taṃ bahugajjitaṃ,
Jānissāmi tuvaṃ ajja sabbadhamme patiṭṭhitaṃ.

3408. Atibālhaṃ tipiḷesi dadamānassa me sato,
Kinte me pilitenattho patthitaṃ te kathehi me.

3409. Icchāmahaṃ mahārājā buddhaseṭṭhamanuttaraṃ,
Bhojayissāmi sambuddhaṃ vajjaṃ me māhu jīvitaṃ.

3410. Aññaṃ tehaṃ varaṃ dammi mā yācittho tathāgataṃ1,
Adeyyo kassaci buddho maṇijotiraso yathā.

3411. Nanu te gajjitaṃ deva yāva jīvitamattano2,
Jīvitaṃ dadamānena yuttaṃ dātuṃ tathāgataṃ.

3412. Ṭhapaniyo mahāvīro adeyyo kassaci jino,
Na me paṭissuto buddho carassu amitaṃ dhanaṃ.

3413. Vinicchayaṃ pāpuṇāma puccissāmi vinicchaye,
Yathāsantaṃ- kathessanti paṭipucchāma taṃ tathā.

3414. Rañño hatthe hahetthāna agamāsiṃ vinicchayaṃ,
Parato10 akkhadassānaṃ idaṃ vacanamabraviṃ.

[PTS Page 305] [\q 305/]

3415. Suṇantu me akkhadassā jīvitampi pacārayi4,
Na kiñci ṭhapayitvāna rājā varamadāsi me5,

3416. Tassa me varadinnassa buddhaseṭṭhaṃ variṃ ahaṃ,
Sudinno hoti me buddho athavā6- saṃsayaṃ mama.

3417. Sossāma tava vacanaṃ bhumipālassa rājino,
Ubhinnaṃ vacanaṃ sutvā chindissāmettha saṃsayaṃ.

3418. Sabbaṃ deva tayā dinnaṃ imassa sabbagāhikaṃ7,
Na kiñci ṭhapayitvāna jīvitampi pavārayi.

1. Ayācito tathāgato, syā 2. Javitamatthikaṃ, syā 3. Yathāsaṇḍaṃ, machasaṃ 4. Rājā varamadāsi me, machasaṃ 5. Jīvitampi pavārayi, machasaṃ 7. Sabbagāhitaṃ, syā. 10. [Se PTS] purato

[BJT Page 560] [\x 560/]

3419. Kicchappattova hutvāna yāci caramanuttaraṃ1,
Imaṃ sudukkhitaṃ ñātvā adāsiṃ sabbagābhikaṃ.

3420. Parājāyo tavaṃ2- deva, assa deyyo tathāgato,
Ubhinnaṃ saṃsayo jinno yathāsantambhi3- tiṭṭhatha.

3421. Rājā tattheva ṭhatvāna akkhadasestadabravi,
Sammā mayhampi deyyātha puna buddhaṃ labhāmahaṃ.

3422. Puretvā tava saṅkappaṃ bhojayitvā tathāgataṃ,
Puna deyyāsi sambuddhaṃ ānandassa yasasino.

3423. Akkhadasse’bhivādetvā ānandañcāpi khattiyaṃ,
Tuṭṭho pamudito hutvā sambuddamupasaṅkamiṃ.

3424. Upasaṅkamma sambuddhaṃ oghatiṇṇamanāsavaṃ,
Sirasā abhivādetvā idaṃ vacanamabraviṃ.

3425. Vasisatasahassehi adhivāsehi cakkhuma,
Hāsayanto mamaṃ4- cittaṃ nivesanamupehi me.

3426. Padumuttaro lokavidu āhutinaṃ paṭiggaho,
Mama saṅkappamaññāya adhivāsesi cakkhumā,

3427. Adhivāsanamaññāya abhivādiya satthuno,
Haṭṭho udaggacittohaṃ nivesanamupāgamiṃ.

3428. Mittāmacce samānetvā idaṃ vacanamabraviṃ,
Sudullabho mayā laddho maṇi jotiraso yathā.

3429. Kena taṃ pujayissāma appameyyo anupamo,
Atulo asamo dhīro jino appaṭipuggalo.

3430. Tathā samasamo ceva adutiyo narāsabho,
Dukkaraṃ adhikāraṃ hi buddhānucchavikaṃ mayā.

[PTS Page 306] [\q 306/]

3431. Nānāpupphe samānetvā karoma pupphamaṇḍapaṃ,
Buddhānucchavikaṃ etaṃ sabbapujā bhavissati.

1. Yāvajivamanuttaraṃ, syā 2. Tuvaṃ, machasaṃ 3. Yathāsaṇḍamhi, machasaṃ 4. Mama cittaṃ, machasaṃ

[BJT Page 562] [\x 562/]

3432. Uppalaṃ padumaṃ cāpi vassikaṃ adhimuttakaṃ,
Campakaṃ nāgapupphañca maṇḍapaṃ kārayiṃ ahaṃ.

3433. Satāsanasahassāni chattacachāyāya paññapiṃ,
Pacchimaṃ āsanaṃ mayhaṃ adhikaṃ satamagghati.

3434. Satāsanasahassāni chattacchāyāya paññapiṃ,
Paṭiyādetvā antapānaṃ kālamārocayiṃ ahaṃ.

3435. Ārocitambhi kālambhi padumuttaro mahāmuni,
Vasi satasahassehi nivesanamupesi me.

3436. Dhārentamupicchatte1- suphullapupphamaṇḍape,
Visasatasahassehi nisīdi purisuttamo.

3437. Chattasatasahassāni satasahassamāsanaṃ,
Kappiyaṃ anavajjañca paṭigaṇhābhi cakkhuma.

3438. Padumuttaro lovidu āhutinaṃ paṭiggaho,
Mamaṃ tāretukāmo so sampaṭicchi mahāmuni.

3439. Bhikkhuno ekamekassa paccekaṃ pattadāsahaṃ,
Jabhiṃsu pubbakaṃ2- pattaṃ lohapattamadhārasuṃ.

3440. Sattarattandavaṃ buddho nisīdi pupphamaṇḍape,
Bodhayanto bahu satte dhammacakkaṃ pavattayi.

3441. Dhammacakkaṃ pavatente3- heṭṭhato pupphamaṇḍape,
Culalāsitisahassānaṃ dhammābhisamayo ahu.

3442. Sattame divase pate padumuttaro mahāmuni,
Chattacchāyāya māsino imā gāthā abhāsatha:

3443. "Anunakaṃ dānavaraṃ yo me pādāsi māṇavo,
Tamahaṃ kittayissāmi suṇotha mama bhāsato.

3444. Hatthi assā rathā patti senā ca caturaṅgini,
Parivāressanti’maṃ4- niccaṃ sabbadānassidaṃ phalaṃ.

3445. Hatthiyānaṃ assayānaṃ savikā sandamānikā,
Upaṭṭhissanti’maṃ niccaṃ sabbadānassidaṃ phalaṃ.

3446. Saṭṭhirathasahassāni sabbālaṅkārabhusitā,
Parivāressanti’maṃ niccaṃ sabbadānassidaṃ phalaṃ.

[PTS Page 307] [\q 307/]

3447. Saṭṭhituriyasahassāni5- bheriyo samalaṅkatā,
Vajjayissanati’maṃ niccaṃ sabbadānassidaṃ phalaṃ.

1. Dhārentaṃ uparicchattaṃ machasaṃ 2. Sumahakaṃ, machasaṃ sambhataṃ, syā 3. Pavattento, machasaṃ 4. Taṃ, syā 5. Saṭṭhituriyasahassāni, machasaṃ

[BJT Page 564] [\x 564/]

3448. Chaḷāsitisahassāni nāriyo samalaṅkatā,
Vicittavatthabharaṇā āvuttamaṇikuṇḍalā1-

3449. Aḷārapamhā hasulā susaññā tanumajjhimā,
Parivāressanti’maṃ niccaṃ sabbadānassidaṃ phalaṃ.

3450. Tiṃsakappasahassāni devaloke ramissati,
Sahassakkhattuṃ devindo devarajjaṃ karissati.

3451. Sahassakkhattuṃ rājā ca cakkavatti bhavissati,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.

3452. Devaloke vasantassa puññakammasamaṅgino,
Devalokapariyattaṃ ratanachattaṃ dhariyati2-

3453. Icchissati yadā chāyaṃ3- chadanaṃ dussapupphajaṃ,
Imassa cittamaññāya nibaddhaṃ chādayissati.

3454. Devalokā cavitvāna sukkamupena codito,
Puññakamme na saṃyutto brahmabandhu bhavissati.

3455. Kappasatasahassambhi okkākakulasambhavo,
Gotamo nāma nāmena4- satthā loke bhavissati.

3456. Sabbametaṃ abhiññāya gotamo sakyapuṅgavo,
Bhikkhusaṅghe nisīditvā etadagge ṭhapessati.

3457. Piḷindivaccha5- nāmena hessati satthusāvako,
Devānaṃ asurānañca gandhabbānaṃ ca sakkato.

3458. Bhikkhunaṃ bhikkhunīyaṃ ca gihīnaṃ ca tatheva so,
Piyo hutvāna sabbesaṃ viharissatanāsavo"

3459. Satasahasesa kataṃ kammaṃ phalaṃ dassesi me idha,
Sumutto saravegova kilese jhāpayī mama6-

3460. Aho me sukataṃ kammaṃ puññakkhette anuttare,
Yattha kāraṃ karitvāna pattombhi acalaṃ padaṃ.

3461. Anutakaṃ dānavaraṃ adāsi yo hi māṇavo,
Ādi pubbaṅgamo āsi tassa dānassidaṃ phalaṃ.

3462. Chatte sugate datvāna7- saṅghe gaṇavaruttame,
Aṭṭhānisaṃse anubhomi kammānucchavike mama.

[PTS Page 308] [\q 308/]

3463. Sītaṃ uṇhaṃ na jānāmi rajojallaṃ na limpati,
Anupaddavo aniti ca homi apacitto sadā.

1. Āmukkamaṇikuṇḍalā, machasaṃ 2. Dharissati, machasaṃ 3. Yadāvāyaṃ, syā 4. Gottena, machasaṃ 5. Piḷindavaccha, machasaṃ 6. Jhāpayissati, simu 7. Chatte ca sugate datvā, machasaṃ

[BJT Page 566] [\x 566/]

3464. Sukhumacchaviko homi visadaṃ hoti mānasaṃ,
Chattasatasahassāni bhave saṃsarato mama.

3465. Sabbālaṅkārayuttāni tassa kammassa vāhasā,
Imaṃ jātiṃ ṭhapetvāna matthake dhārayanti me.

3466. Kasmā1- imāya rātiyā natthi me chattadhāraṇā,
Mama sabbaṃ kataṃ kammaṃ vimuttichattapattiyaṃ.

3467. Dussāni sugate datvā saṅghe gaṇavarutteme,
Aṭṭānisaṃse anubhomi kammānucchavike mama.

3468. Suvaṇṇavaṇṇo virajo sappabhāso patāpavā,
Siniddhaṃ hoti me gattaṃ bhave saṃsarato mama.

3469. Dussasatasahassāni setā pitā ca lohitā,
Dhārenti matthake mayhaṃ dussadānassidaṃ phalaṃ.

3470. Koseyyakambaliyāni khomakappāsikāni ca,
Sabbattha paṭilabhāmi tesaṃ nissandato ahaṃ.

3471. Patte sugate datvāna saṅghe gaṇavarutatame,
Dasānisaṃse anubhomi kammānucchavike mama.

3472. Suvaṇṇathāle maṇithāle rajate pi ca thālake,
Lohitaṃkamaye thāle paribhuñajāmi sabbadā.

3473. Anupaddavo aniti ca homi apacito sadā,
Lābhi antassa pānassa vatthassa sayanassa ca.

3474. Na vinassanti me bhogā ṭhitacitto bhavāmahaṃ,
Dhammakāmo sadā homi appakleso anāsavo.

3475. Devaloke manussa vā anubandhā ime guṇā,
Chāyā yathāpi rukkhassa sabbattha na jahanti maṃ.

3476. Cittabandhanasambaddhā sukatā vāsiyo bahu,
Datvāna buddhaseṭṭassa saṅghassa ca tathevahaṃ,
Aṭṭhānisaṃse anubhomi kammānucchavike mama.

[PTS Page 309] [\q 309/]

3477. Suro homa’visāri ca vesārajjesu pārami,
Dhiti viriyavā bhomi paggahītamano sadā.

3478. Kilesacchedanaṃ ñāṇaṃ sukhumaṃ atulaṃ suciṃ,
Sabbattha paṭilabhāmi tassa nissandato ahaṃ.

1. Tasmā, syā

[BJT Page 568] [\x 568/]

3479. Akakkase apharuse sudhote satthake bahu,
Pasannacitto datvāna buddhe saṅghe tatheva ca.

3480. Pañcānisaṃse anubhomi kammānucchavike mama,
Kalyāṇacittaṃ viriyaṃ khattiñca mettasatthakaṃ.

3481. Taṇhāsallassa chinnattā paññāsatthaṃ anuttaraṃ,
Vajirena samaṃ ñāṇaṃ tesaṃ nissandato labhe.

3482. Suciyo sugate datvā saṅghe gaṇavarutteme,
Pañcānisase anubhomi kammānucchavike mama.

3483. Na saṃsayo kaṅkhacchedo abhirūpo ca bhogavā,
Tikkhapañño sadā homi saṃsaranto bhavābhave.

3484. Gamhīraṃ nipuṇaṃ ṭhānaṃ atthaṃ ñaṇena passayiṃ,
Vajiraggasamaṃ ñāṇaṃ hoti me tamaghātanaṃ.

3485. Nakhacchedane sugate datvā saṅghe gaṇuttame,
Pañcanisase anubhomi kammānucchavike mama.

3486. Dāsidāse gavasse bhatake ārakkhake bahu1,
Nhāpite bhattake sude sabbattheva labhāmahaṃ.

3487. Vidhupane sugate datvā tālavaṇṭe ca sobhane,
Aṭṭhānisase anubhomi kammānucchavike mama.

3488. Sītaṃ uṇhaṃ jānāmi pariḷāho na vijjati,
Darathaṃ nābhijānāmi cittasantāpanaṃ mama.

3489. Rāgaggi dosamohaggi mānaggi diṭṭiaggi ca,
Sabbaggi nibbutā mayhaṃ tassa nisasandato mama.

3490. Morahatthe cāmariyo datvā saṅghe gaṇuttame,
Upasantakileso’haṃ virāmi anaṅgaṇo.

[PTS Page 310] [\q 310/]

3491. Parissāvane sugate datvā dhammakaruttama2,
Pañcanisase anubhomi kammānucchavike mama.

3492. Sabbesaṃ samatikkhamma dibbaṃ āyuṃ labhāmahaṃ,
Appasayho sadā homi corapaccatthikehi ca.

1. Nāṭake bahu, machasaṃ 2. Datvā sukate dhammakuttare, syā

[BJT Page 570] [\x 570/]

3493. Satthena vā visena vā vihesampi na kubbate,
Antarā maraṇaṃ natthi tesaṃ nissandato mama.

3494. Teladhare1- sugate datvā saṅghe gaṇavaruttame,
Pañcānisaṃse anubhomi kammānucchavike mama.

3495. Sucārurūpo sugado2- susamuggatamānaso,
Acikkhittamano homi sabbārakkehi rakkhito.

3496. Sucighare sugate datvā saṅghe gaṇavaruttame,
Tiṇānisaṃse anubhomi kammānucchavike mama.

3497. Cetosukhaṃ kāyasukhaṃ iriyāpathajaṃ sukhaṃ,
Ime guṇe paṭilabhāmi3- tassa nissandato ahaṃ.

3498. Aṃsakhandhe4- jite datvā saṅghe gaṇavaruttame,
Tiṇānisaṃse anubhomi kammānucchavike mama.

3499. Cetoñāṇañca vindāmi sarāmi dutiyaṃ bhavaṃ,
Sabbattha succhivi homi tassa nissandato ahaṃ.

3500. Kāyabandhe jine datvā saṅghe gaṇavaruttame,
Chānisaṃse anubhomi kammānucchavike mama.

3501. Samādhīsu na kampāmi vasī homi samādhisu,
Abhejjapariso homi ādeyyavacano sadā.

3502. Upaṭṭitasati homi taso vayhaṃ na vijjati,
Devaloke manusse vā anubandhā ime guṇe.

3503. Ādhārake jine datvā saṅghe gaṇavaruttame,
Pañcavaṇṇehi dāyādo5- acalo homi kenaci.

[PTS Page 311] [\q 311/]

3504. Ye keci me sutā dhammā satiñāṇappabodhanā,
Dhatā me na vinassanti bhavanti sucinicchitā.

3505. Bhājane paribhoge ca datvā buddhe gaṇuttame,
Tiṇānisaṃse anubhomi kammānucchavike mama.

3406. So ṇṇamaye maṇimaye atho pi phalikāmaye,
Lohitaṃkamaye ceva labhāmi bhājane ahaṃ.

1. Teladhāre, machasaṃ 2. Subhaddo, machasaṃ 3. Paṭilabhe, machasaṃ 4. Aṃsabaddhe, machasaṃ 5. Pañcavaṇṇe bhayābhāvo, machasaṃ

[BJT Page 572] [\x 572/]

3507. Bhariyā dāsadāsi ca hatthassarathapattikā,
Itthi patibbatā ceva paribhogāni sabbadā.

3508. Vijjā mantapade ceva vividhe āgame bahu,
Sabbaṃ sippaṃ nisāmemi paribhogāni sabbadā.

3509. Thālake sugate datvā saṅghe gaṇavaruttame,
Tiṇānisaṃse anubhomi kammānucchavike mama.

3510. Soṇṇamaye maṇimaye athopi phalikāmaye,
Lohitaṅkamaye ceva labhāmi thālake ahaṃ.

3511. Assatthake1- phalamaye atho pokkharapattake,
Madhupānakasaṃkhe ca labhāmi thalake ahaṃ.

3512. Vatte guṇe paṭipatti ācārakiriyāsu ca,
Ime guṇe paṭilabhe tassa nissandato ahaṃ.

3513. Bhesajjaṃ sugate datvā saṅghe gaṇavaruttame,
Dasānisaṃse anubhomi kammānucchavike mama.

3514. Āyuvā balavā viro vaṇṇavā yasavā sukhi,
Anupaddavo aniti ca homi cāpacito2- sadā,
Na me piyaciyogatthi tassa nissandato mama.

3515. Upāhane jine datvā saṅghe gaṇavaruttame,
Tiṇānisaṃse anubhomi kammānucchavike mama.

3516. Hatthiyānaṃ assayānaṃ sivikā sandamānikā,
Saṭṭhisatasahassāni parivārenti maṃ sadā.

3517. Maṇimāyā kambalikā3- soṇṇarajatapādukā,
Nimbatatanti paduddhāre bhave saṃsarato mama.

[PTS Page 312] [\q 312/]

3518. Niyāmaṃ patidhāvanti āguācārasodhanaṃ4,
Ime guṇe paṭilabhe tassa nissandato ahaṃ.

3519. Pāduke sugate datvā saṅghe gaṇavaruttame,
Iddhāpādukamāruyha viharāmi yadicchakaṃ.

3520. Udapuñchanake coḷe5- datvā buddhe gaṇuttame,
Pañcānisaṃse anubhomi kammānucchavike mama.

3521. Suvaṇṇavaṇṇo virajo sappabhāso patāpavā,
Siniddhaṃ hoti me gattaṃ rajojallaṃ na limpati,
Ime guṇe paṭilabhe tassa nissandato ahaṃ.

1. Asatthake, machasaṃ assaṭṭhake, syā 2. Apacito, machasaṃ 3. Kambamayā, machasaṃ 4. Niyamaṃ paṭidhāvanti ācāraguṇasodhanaṃ, simu 5. Udakapuñachanacoḷe, machasaṃ

[BJT Page 574] [\x 574/]

3522. Katatradaṇḍe sugate datvā saṅghe gaṇuttame,
Chānisaṃse anubhomi kammānucchavike mama.

3523. Puttā mayhaṃ bahu honti taso mayhaṃ na vijjati,
Appasayho sadā homi sabbārakkhehi rakkhito,
Khalitampi1- na jānāmi abhattaṃ mānasaṃ mama.

3524. Osadhaṃ añajanaṃ datvā buddhe saṅghe gaṇuttame,
Aṭṭānisese anubhomi kammānucchavike mama.

3525. Visālanayato homi setapito ca lohito2,
Anāvilapasannakkho sabbarogavivajjito

3526. Labhāmi dibbanayanaṃ paññācakkhuṃ anuttaraṃ,
Ime guṇe paṭilabhe tassa nissandato ahaṃ.

3527. Kuñcike sugate datvā saṅghe gaṇavaruttame,
Dhammadvāravicaraṇaṃ labhāmi ñāṇakuñcikaṃ.

3528. Kuñcikānaṃ ghare datvā buddhe saṅghe gaṇuttame,
Dvānisaṃse anubhomi kammānucchavike mama,
Appakodho anāyaso saṃsaranto bhave ahaṃ.

2529. Āyoge sugate datvā saṅghe gaṇavaruttame,
Pañcānisaṃse anubhomi kammānucchavike mama.

2530. Samādhisu na kampāmi vasi homi samādhisu,
Abhejjapariso homi ādeyyavacano sadā,
Jāyati bhogasampatti bhāve saṃsarato mama.

2531. Dhumatette jine datvā saṅghe gaṇavaruttame,
Tiṇānisaṃse anubhomi kammānucchavike mama.

[PTS Page 313] [\q 313/]

2532. Sati me ujukā hoti susambandhā nahāravo3,
Labhāmi dibbanayanaṃ4- tassa nissandato ahaṃ.

2533. Dipaṭṭhāne5- jāne datvā saṅghe gaṇavaruttame,
Tiṇānisaṃse anubhomi kammānucchavike mama.

2534. Jātimā aṅgasampanno paññavā buddhisammato, 6
Ime guṇe paṭilabhe tassa nissandato ahaṃ.

2535. Tumbake ca karaṇḍe ca datvā buddhe gaṇutatame,
Dasānisaṃse anubhomi kammānucchavike mama.

3536. Sadā gutto7- sukhasamaṅgi mahāyasavā tathā gatī,
Vipattivigato8- sudhumālo sabbitiparivajjito.

1. Khalitaṃ maṃ, simu 2. Setapitasalohito, simu 3. Nahāravo, machasaṃ 4. Dibbasayanaṃ, syā 5. Dipadhāre, machasaṃ 6. Buddhasammato, machasaṃ 7. Suputto, machasaṃ 8. Vibhattigatto, syā

[BJT Page 576] [\x 576/]

3537. Vipule ca guṇe lābhi samāvacaraṇaṃ1- mama,
Sucivajjitaubbego tumbake ca karaṇḍake.

3538. Labhāmi caturo vaṇṇe hatthassaratanāni ca, 2,
Tāni me na vinassanti tumbadāne idaṃ phalaṃ

3539. Añajalinnāḷiyo3- datvā buddhe saṅghe gaṇavaruttame,
Pañcānisaṃse anubhomi kammānucchavike mama.

3540. Sabbalakkhaṇasampanno āyupaññāsamāhito,
Sabbāyāsavinimmutto kāyo me hoti sabbadā.

3541. Tanudhāre sunisite saṅghe datvāna pipphile,
Kilesakantanaṃ ñāṇaṃ labhāmi atulaṃ suciṃ.

3542. Saṇḍase sugate datvā saṅghe gaṇavaruttame,
Kileseluñcanaṃ4- ñāṇaṃ labhāmi atulaṃ suciṃ.

3543. Natthuke sugate datvā saṅghe gaṇavaruttame,
Aṭṭhānisaṃse anubhomi kammānucchavike mama.

3544. Saddhaṃ sīlaṃ hiriñcāpi atho ottappiyaṃ guṇaṃ,
Sutaṃ cāgañca khatti ca paññaṃ me aṭṭhamaṃ guṇaṃ.

[PTS Page 314] [\q 314/]

3545. Piṭhake sugate datvā saṅghe gaṇavaruttame,
Pañcānisaṃse anubhomi kammānucchavike mama.

3546. Ucce kule pajāyāmi mahābhogo bhavāmahaṃ,
Sabbe maṃ apacāyanti kitti abbhuggatā mama.

3547. Kappasatasahassāni pallaṅkā caturassakā,
Paricārenti maṃ niccaṃ saṃvibhāgarato ahaṃ.

3548. Bhisiyo sugate datvā saṅghe gaṇavaruttame,
Chānisaṃse anubhomi kammānucchavike mama.

3549. Samagatto apacito5- muduko cārudassano,
Labhami ñāṇaparivāraṃ bhisidānassidaṃ phalaṃ.

3550. Tulikā vikatikāyo kaṭṭissā cittakā bahu,
Varapotthake kambale ca labhāmi vividhe ahaṃ.

3551. Pāvāriko ca muduke mudukājānaveṇiyo,
Labhāmi vividhatthare bhisidānassadaṃ phalaṃ.

1. Samāvacalanā, machasaṃ 2. Hatthissaratanāni ca, machasaṃ 3. Malaharaṇiyo, machasaṃ hatthalilaṅgake, syā [PTS] 4. Kilesahañajanaṃ, machasaṃ 5. Samasugattopacito, machasaṃ

[BJT Page 578] [\x 578/]

3552. Yato sarāmi attānaṃ yato patto’smi viññutaṃ
Atuccho jhānamañco’mhi bhisidānassidaṃ phalaṃ.

3553. Bimbohane jine datvā saṅghe gaṇavaruttame,
Chānisaṃse anubhomi kammānucchavike mama.

3554. Uṇṇike padumake ca atho lohitavandane,
Bimbohane upadhemi1- uttamaṅgaṃ sadā mama.

3555. Aṭṭaṅgike maggavare sāmaññe caturo phale,
Tesu ñāṇaṃ upanetvā2- vihare sabbakālikaṃ.

3556. Dāne dame sañcame ca appamaññāsu rūpisu,
Tesu ñāṇaṃ upanetvā3- vihare sabbakālikaṃ.

3557. Vatte guṇe paṭipatatiācārakiriyāsu ca,
Ñāṇaṃ upadahitvāna vihare sabbadā ahaṃ.

3558. Caṅkame vā padhāne vā viriyebodhipakkhiye,
Tesu ñāṇaṃ upanetvā viharāmi yathicchakaṃ.

[PTS Page 315] [\q 315/]

3559. Sīlaṃ samādhi paññā ca vimutati ca anuttarā,
Tesu ñāṇaṃ upanetvā viharāmi sukhaṃ ahaṃ.

3560. Phaḷapiṭhe4- jāne datvā saṅghe gaṇavaruttame,
Dvānisaṃse anubhomi kammānucchavike mama.

3561. Soṇṇamaye maṇimaye dantasāramaye bahu,
Pallaṅkaseṭṭhe vindāmi phalapiṭhassidaṃ phalaṃ.

3562. Pādapiṭhe jāne datvā saṅghe gaṇavaruttame,
Dvānisaṃse anubhomi kammānucchavike mama.

3563. Labhāmi bahuke yāne pādapiṭhassidaṃ phalaṃ,
Dāsidāsā ca bhariyā ye caññe anujivino,
Smā paricarante maṃ pādapioṭassidaṃ phalaṃ.

3564. Telānabbhañajane5- datvā saṅghe gaṇavaruttame,
Pañcanisaṃse anubhomi kammānucchavike mama

3565. Avyādhitā rūpavatā khippaṃ dhammanisantitā,
Lābhitā annapānassa āyupañcamakaṃ mama.

3566. Sappitelañca datvā saṅghe gaṇavaruttame,
Pañcānisaṃse anubhomi kammānucchavike mama.

1. Bimbohane upādhemi, machasaṃ 2. Tesu ñāṇaṃ uppādetvā, machasaṃ 3. Uppādetvā, machasaṃ 4. Palālapiṭhe, sīmu 5. Telaabbhañajane, machasaṃ

[BJT Page 580] [\x 580/]

3567. Thamavā rūpasampanenā pahaṭṭhatanujo sadā,
Avyādhi visado homi sappitelassidaṃ phalaṃ.

3568. Mukhasodhanakaṃ datvā saṅghe gaṇavaruttame,
Pañcānisase anubhomi kammānucchavike mama.

3569. Visuddhakaṇṭho madhurasaro kāsasāsavivajjito,
Uppalagandho mukhato upavāyati me sadā.

3570. Dadhiṃ datvāna sampannaṃ buddhe saṅghe gaṇuttame,
Bhuñajāmi amataṃ cittaṃ1- varaṃ kāyagatāsatiṃ.

3571. Vaṇṇagandhasopetaṃ madhuṃ datvā jine gaṇe,
Anupamaṃ atuliyaṃ pive muttirasaṃ ahaṃ.

[PTS Page 316] [\q 316/]

3572. Yathābhūtaṃ rasaṃ datvā saṅghe gaṇuttame,
Caturo phale anubhomi kammānucchavike mama.

3573. Annaṃ pānañca datvā buddhe saṅghe gaṇuttame,
Dasānisaṃse anubhomi kammānucchavike mama.

3574. Āyumā balavā dhīro maṇṇavā yasavā sukhi,
Lābhi antassa pānassa suro paññāṇavā sadā,
Ime guṇe paṭilabhe saṃsaranto bhave ahaṃ.

3575. Dhupaṃ datvā sugate saṅghe gaṇavaruttame,
Dasānisaṃse anubhomi kammānucchavike mama.

3576. Sugandhadeho yasavā sighapañño ca kittimā,
Tikkhapañño bhuripañño hāsagambhirapaññavā.

3577. Vepullajavanapañño saṃsaranto bhavābhave,
Tasseva vāhasā’dāni patto santisukhaṃ sivaṃ.

3578. Svāgataṃ vata me āsi mama buddhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

3579. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

3580. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā piḷindivaccho thero imā gathāyo abhāsitthāti.
- Piḷindivacchattherassa apadānaṃ paṭhamaṃ. -

1. Bhattaṃ, machasaṃ

[BJT Page 582] [\x 582/]

391. Selattherāpadānaṃ

3581. Nagare haṃsavatiyā vithisāmi ahosahaṃ,
Mamaṃ1- ñāti samānetvā idaṃ vacanamabraviṃ.

3582. Buddho loke samuppanno puññakkhettamanuttaraṃ2,
Āsi so3- sabbalokassa āhutinaṃ paṭiggaho.

3583. Khattiyā negamā ceva mahāsālā ca brāhmaṇā,
Pasannacittā sumanā pugadhammaṃ akaṃsu te.

3584. Hatthārohā aṇikaṭṭhā rathikā pattikārakā,
Pasannacittā sumanā pugadhammaṃ akaṃsu te.

[PTS Page 317] [\q 317/]

3585. Uggā ca rājaputtā ca cesiyānā ca brāhmaṇā,
Pasannacittā sumanā pugadhammaṃ akaṃsu te.

3586. Āḷārikā kappakā ca4- nhāpakā mālakārakā,
Pasannacittā sumanā pugadhammaṃ akaṃsu te.

3587. Rajakā pesakārā ca cammakārā ca nhāpikā,
Pasannacittā sumanā pugadhammaṃ akaṃsu te.

3588. Usukārā bhamakārā cammikā ceva5- tacchakā,
Pasannacittā sumanā pugadhammaṃ akaṃsu te.

3589. Kammārā soṇṇakārā ca tipulohakarā tathā,
Pasannacittā sumanā pugadhammaṃ akaṃsu te.

3590. Bhatakā ceṭakā ceva dāsakammakarā bahu’
Yathāsakena thāmena pugadhammaṃ akaṃsu te

3591. Udahāra kaṭṭhahārā kassakā tiṇahārakā,
Yathāsakena thāmena pugadhammaṃ akaṃsu te

3592. Pupphikā mālikā ceva paṇṇikā phalahārakā,
Yathāsakena thāmena pugadhammaṃ akaṃsu te

3593. Gaṇikā kumbhadāsī ca puvikā macchikāpi ca,
Yathāsakena thāmena pugadhammaṃ akaṃsu te

3594. Etha sabbe samāgantvā gaṇaṃ bandhama ekato,
Adhikāraṃ karissāma puññakkhette anuttare.

1. Mama, machasaṃ 2. Puññakkhetto anuttaro, machasaṃ 3. Āsisaso, simu ādhāro [PTS] 4. Āḷārakā ca suda, syā 5. Cammakārā ca, machasaṃ

[BJT Page 584] [\x 584/]

3595. Te me sutvāna vacanaṃ gaṇaṃ bandhiṃsu tāvade,
Upaṭṭhānasālaṃ sukataṃ bhikkhusaṅghassa kārayuṃ.

3596. Niṭṭhāpetvāna taṃ sālaṃ udaggo tuṭṭhamānaso,
Pareto tehi sabbehi sambuddheṃ upasaṅkamiṃ.

3597. Upasaṅkamma sambuddhaṃ lokanāthaṃ narāsabhaṃ,
Canditvā satthuno pāde idaṃ vacanamabraviṃ.

3598. Ime tīṇi satā vīra purisā ekato gaṇā,
Upaṭṭhānasālaṃ sukataṃ niyyātenti1- tavaṃ2- muni.

3599. Bhikkhusaṅghassa purato sampaṭicchitva cakkhumā,
Tiṇṇaṃ satānaṃ purato imā gāthā abhāsatha:

3600. "Tisataṃ pi ca jeṭṭho ca anuvattiṃsu ekato,
Sampattiṃ hi3- karitvāna sabbe anubhavissatha.

[PTS Page 318] [\q 318/]

3601. Pacchimabhave4- sampatte sitibhāvamanuttaraṃ,
Ajaraṃ amataṃ santaṃ nibbāṇaṃ phassayissatha"

3602. Evaṃ buddho viyākāsi sabbaññu samaṇuttaro,
Buddhassa vacanaṃ sutvā somanassaṃ pavedayiṃ.

3603. Tiṃsakappasahassāni devaloke ramiṃ ahaṃ,
Devādhipo pañcasataṃ devarajjamakārayiṃ.

3604. Sahassakkhattuṃ rājā ca cakakvati ahosabhaṃ,
Devarajjaṃ karontassa mahādevā avandiṃsu.

3605. Idha mānuseka rajje5- parisā honti bandhavā,
Pacchimabhatva sampatte vāseṭṭho nāma brāhmaṇo.

3606. Asitikoṭinicayo tassa putto ahosahaṃ,
Selo itimamaṃ nāmaṃ chaḷaṅge pāramiṅgato.

3607. Jaṅghāvihāraṃ vicaraṃ sasissehi purakkheto,
Jaṭākhārikabharitaṃ keṇiyaṃ nāma tāpasaṃ.

3608. Paṭiyattāhutiṃ disvā idaṃ vacanamabuviṃ:
Āvaho vā vicāho cā rājā vā te nimantito.

3609. Āhutiṃ yiṭṭhukāmo’haṃ brāhmaṇe devasammate,
Na nimantemi rājānaṃ āhuti me na vijjati.

1. Niyyādenti, machasaṃ 2. Tuvaṃ, machasaṃ 3. Samāpatti hi, syā 4. Pacchime bhave, machasaṃ 5. Rajjaṃ, machasaṃ

[BJT Page 586] [\x 586/]

3610. Na vatthi mayhaṃ āvaho vivābho me na vijjati,
Sakyānaṃ nandijanano seṭṭho loke sadevake.

3611. Sabbalokahitatthāya sabbasattasukhāvaho,
So me nimantito ajja tassetaṃ paṭiyādataṃ.

3612. Timbarūsakavaṇṇabho appameyyo anupamo,
Rūpenāsadiso buddho svātanāya nimantito.

3613. Ukkāmukhapahaṭṭho’va khadiraṅgārasannibho,
Vijjupamo mahāvīro so me buddho nimantito.

3614. Pabbatagge yathā acci puṇṇamāyeva candimā,
Naḷaggivaṇṇasaṅkāso so me buddho nimantito.

3615. Asambhito bhayānito bhavantakaraṇo muni,
Sihupamo vahāviro so me buddho nimantito.

[PTS Page 319] [\q 319/]

3616. Kusalo buddhadhammehi appasayho parehi so,
Nāgupamo mahāvīro so me buddho tivantito.

3618. Anantavaṇṇo amitayaso vicittasabbalakkhaṇo,
Sakkupamo mahāvīro so me buddho tivantito.

3619. Vasi gaṇi patāpi ca tejassi ca durāsado,
Brahmupamo mahāvīro so me buddho tivantito.

3620. Pattadhammo dasabalo balātibalapāragu,
Dharaṇupamo mahāvīro so me buddho tivantito.

3621. Silavicisamākiṇṇo dhammaviññāṇakhohito,
Uddhupamo mahāvīro so me buddho tivantito.

3622. Durāsado duppasaho acalo uggato brahā,
Nerūpamo mahāvīro so me buddho tivantito.

3623. Anantañāṇo asamasamo atulo aggataṃ gato,
Gaganupamo mahāvīro so me buddho tivantito.
1. Paṇṇarasamaṃ bhāṇavāraṃ machasaṃ

[BJT Page 588] [\x 588/]

3624. Patiṭṭhā bhayabhitānaṃ tāṇo saraṇagāminaṃ,
Assāsako mahāvīro so me buddho tivantito.

3625. Āsayo buddhimantānaṃ puññakkhettaṃ sukhesitaṃ,
Ratanākaro mahāvīro so me buddho tivantito.

3626. Assāsako vedakaro sāmaññaphaladāyako,
Meghupamo mahāvīro so me buddho tivantito.

3627. Lokacakkhu mahātejo sabbatamavinodano,
Suriyupamo mahāvīro so me buddho tivantito.

3628. Ārammaṇavimuttīsu sabhāvadassano muni,
Candupamo mahāvīro so me buddho tivantito.

3629. Vuddho1- samussito loke lakkhaṇehi alaṅkato,
Appameyyo mahāvīro so me buddho tivantito.

3630. Yassa ñāṇaṃ appameyyaṃ sīlaṃ yassa anupamaṃ,
Vimutti asadisā yassa so me buddho nimattito.

3631. Yassa dhiti asadisā thamo yassa acintiyo,
Yassa parakkamo jeṭṭho so me buddho nimattito.

3632. Rāgo doso ca moho ca visā sabbe samuhatā,
Agadupamo mahāvīro so me buddho tivantito.

[PTS Page 320] [\q 320/]

3633. Kilesavyādhi2- bahudukkhasabbatamacinodano3,
Vejjupamo mahāvīro so me buddho tivantito.

3634. Buddho’ti bho yaṃ vadesi ghosopeso sudullabho,
Buddho buddho’ti sutvāna piti me upapajjatha.

3635. Abbhantaramagaṇhanti piti me bahi nicchare,
So’haṃ pitimano santo idaṃ vacanamabraviṃ:

3636. "Kahaṃ nu kho so bhagavā lokajeṭṭho narāsabho,
Tattha gantvā namassassaṃ sāmaññaphaladāyakaṃ"

3637. Paggayha dakkhiṇaṃ bāhuṃ vedajāto katañajali,
Ācikkhi me dhammarājaṃ sokapallavinodanaṃ.

1. Buddho, machasaṃ 2. Kelasavyādhi, machasaṃ 3. Sabbatamacinodako, simu

[BJT Page 590] [\x 590/]

3638. "Udentaṃ’va mahāmeghaṃ nīlaṃ añajanasannibhaṃ,
Sāgaraṃ viya dissantaṃ passasetaṃ mahāvanaṃ.

3639. Ettha so vasate buddho adantadamako muni,
Vinayanto ca veneyye bodhento bodhipakkhiye.

3640. Pipāsito’va udakaṃ bhojanaṃ’va jighacchito,
Gāmi yathā vacchagiddhā evāhaṃ viciniṃ jinaṃ.

3641. Ācāraupacāraññu dhammānucchavisaṃvaraṃ1-
Sikkhāpesiṃ sake sisse gacchante jinassantikaṃ.

3642. Durāsadā bhagavanto sihā’va ekacārino,
Pade padaṃ nikkipantā āgacechayyātha māṇavā.

3643. Āsiviso yathā ghoro migarājā’va kesari,
Mattocava kuñajaro danti evaṃ buddhā durāsadā.

3644. Ukkāsitañca khipitaṃ ajjhupekkhiya māṇavā,
Pade padaṃ nikkhipantā upetha buddhasantikaṃ.

3645. Paṭisallānagarukā appasadā durāsadā,
Durūpasaṅkamā buddhā garū honti sadevake.

3646. Yadā’haṃ pañhaṃ pucchāmi gaṭisammodayāmi vā,
Appasaddā tadā hotha munibhūtā’va tiṭṭhatha.

[PTS Page 321] [\q 321/]

3647. Yaṃ so deseti saddhammaṃ2- khemaṃ nibbaṇapattiyā,
Tamevatthaṃ nisāvetha saddhammasavaṇaṃ sukhaṃ"

3648. Upasaṅkamma sambuddhaṃ sammodiṃ muninā ahaṃ,
Taṃ kathaṃ vitasāretvā lakkhaṇe upadhārayiṃ.

3649. Lakkhaṇe dveva3- kaṅkhāmi passāmi tiṃsalakkhaṇe,
Kosobhitavatthaguyhaṃ iddhiyā dassayi muni.

3650. Jivhaṃ ninnāmayitvāna kaṇṇasote ca nāsike,
Paṭimasi nalāṭantaṃ kevalaṃ chādayi jano.

1. Dhammānucchavasaṃvareṃ, simu 2. Sambuddho, machasaṃ 3. Dve ca, machasaṃ

[BJT Page 592] [\x 592/]

3651. Tassāhaṃ lakkhaṇe disvā paripuṇṇe savyañajane,
Buddho’ti niṭṭhaṃ gantvāna saha sissehi pabbajiṃ.

3652. Satehi tihi sahito pabbajiṃ anagāriyaṃ,
Addhamāse asampatte sabbe pattā’mha nibbutiṃ.

3653. Ekato kammaṃ katvāna puññakkhette anuttare,
Ekato saṃsaritvāna ekato vinivattayuṃ.

3654. Gopānasiyo davona pugadhamme vasī1- ahaṃ,
Tena kammena sukatena aṭṭahetu labhāmahaṃ.

3655. Disāsu pujito homi bhogā ca amitā mama,
Patiṭṭhā homi sabbesaṃ tāso mama na vijjati.

3656. Vyādhayo me na vijjanti dighāyuṃ pālayāmi ca,
Sukhumacchaviko homi āvāse patthite2- vase.

3657. Aṭṭha gopānasi datvā pugadhamme vasi ahaṃ,
Paṭisambhidā’ehattañca etaṃ me aparaṭṭhamaṃ.

3658. Sabbavositavosāno katakicco anāsavo,
Aṭṭhagopānasi nāma tava putto mahāmuni.

3659. Pañcathambhāni datvāna pugadhamme vasi ahaṃ,
Tena kammena sukatena pañcahetu labhāmahaṃ.

3660. Acalo homi mettāya anunaṅgo bhavāmahaṃ,
Ādeyyavacano homi na dhaṃsemi yathā ahaṃ.

3661. Abhantaṃ hoti me cittaṃ acalo homi kassaci,
Tena kammena sukatena vimalo homi sāsane.

[PTS Page 322] [\q 322/]

3662. Sagāravo sappatisso katakicco anāsavo,
Sāvako te mahāvīra bhikkhu taṃ vandate muni.

3663. Katvā sukatapallaṅkaṃ sālāyaṃ paññapesahaṃ,
Tena kammena sukatena pañca hetu labhāmahaṃ.

3664. Ucce kule pajāyitvā mahābhogo bhavāmahaṃ,
Sabbasampattiko homi maccheraṃ me na vijjati.

3665. Gamane patthite mayhaṃ pallaṅko upatiṭṭhati,
Saha pallaṅkaseṭṭhena gacchāmi mama patthitaṃ.

1. Casiṃ, machasaṃ 2. Āvāse patte vase, syā

[BJT Page 594] [\x 594/]

3666. Tena pallaṅkadānena tamaṃ sabbaṃ vinodayiṃ,
Sabbābhiññābalappatto thero candati taṃ muni.

3667. Parakiccattakiccāni sabbakiccāni sādhayiṃ,
Tena kammena sukatena pāvisiṃ abhayaṃ puraṃ.

3668. Pariniṭṭhitasālaṃ hi paribhogamadāsahaṃ,
Tena kammena sukatena seṭṭattaṃ ajjhupāgeto.

3669. Ye keci damakā loke hatthi asse damenti ye,
Karitvā kāraṇā nānā dāruṇena dāmanti te.

3670. Nahevaṃ tvaṃ mahāvīra damesi naranāriyo,
Adaṇḍena asatthena damesi uttame dame.

3671. Dānassa vaṇṇe kittento desanākusalo muni,
Ekaṃ pañahaṃ1- kathentova bodhesi tisate muni.

3672. Dantā mayaṃ sārathinā suvimuttā anāsavā,
Sabbābhiññābalappattā nibbutā upadhikkhāye.

3673. Satasahasse ito kappe yaṃ dānamadadiṃ tadā,
Atikkantā bhayā sabbe sālādānassi’daṃ phalaṃ.

3674. Svāgataṃ vata me āsi mama buddhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

3675. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

3676. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā selo thero imā gathāyo abhāsitthāti.
- Selattherassapadānaṃ dutiyaṃ. -

1. Ekapañahaṃ, machasaṃ

[BJT Page 596] [\x 596/]
[PTS Page 323] [\q 323/]

393. Sabbakittikattherāpadānaṃ

3677. Kaṇikāraṃva jotantaṃ1- diparukkhaṃva ujjalaṃ2,
Osadhiṃva virovantaṃ vijjutaṃ gagane yathā.

3678. Asambhitaṃ anutrāsiṃ3- migarājaṃva kesariṃ,
Ñāṇālokaṃ pakāsentaṃ maddantaṃ titthiye gaṇo.

3679. Uddharantaṃ imaṃ lokaṃ chindantaṃ sabbasaṃsayaṃ,
Gajjantaṃ4- migarājaṃva addasaṃ lokanāyakaṃ.

3680. Jaṭājinadhāro āsiṃ bahā uju patāpavā,
Vākaviraṃ gahetvāna pādamule avatthariṃ.

3681. Kāḷānusāriyaṃ gayha anulimpiṃ tathāgataṃ,
Sambuddhamanulimpetvā santhaviṃ lokanāyakaṃ.

3682. Samuddharasi’maṃ lokaṃ oghatiṇṇa5, mahāmuni,
Ñāṇālokena jotesi nāvaṭaṃ6- ñāṇamuttamaṃ.

3683. Dhammacakkaṃ pavattesi maddase paratitthiye,
Usabho jitasaṅgāmo sampakampesi medini.

3684. Mahāsamuddo ūmiyo velantambhi pabhijjare,
Tatheva tava ñāṇamhi sabbadiṭṭhi pabhijjare.

3685. Sukhumacchikajālena sarambhi sampatānite,
Antojālagatā pāṇā pilitā honti tāvade.

3686. Tatheva titthiyā loke puthupāsaṇḍanissitā,
Antoñāṇavare tuyhaṃ parivattanti mārisa.

3687. Patiṭṭhā vuyhataṃ oghe tvaṃ hi nātho abandhunaṃ,
Bhayaṭṭitānaṃ saraṇaṃ muttatthinaṃ7- parāyaṇaṃ.

3688. Ekaviro asadiso karuṇāmettasañcayo8,
Susilo asamo9- santo vasi tādi jitañajaso.

[PTS Page 324] [\q 324/]

3689. Dhīro vigatasammoho anojo akathaṅkathi,
Vusito10- vantadoso’si nimmalo payato11- suci

1. Jalitaṃ, machasaṃ 2. Jotitaṃ, syā 3. Anuttāsiṃ, machasaṃ 4. Asambhitaṃ, syā 5. Oghatiṇṇo, syā 6. Pavaraṃ, syā vajira, [PTS] 7. Muttatthinaṃ, machasaṃ8. Mettākaruṇā sañcayo, machasaṃ saññuto, syā 9. Asamo susamo satto, machasaṃ 10. Tusito machasaṃ 11. Saṃyato, machasaṃ

[BJT Page 598] [\x 598/]

3690. Saṅgātigo hatamādā1- tevijjo tibhavattago,
Simātigo dhammagaru katattho hitavappatho2-

3691. Tārako tvaṃ yathā nāvā nidhivassāsakārako,
Asambhito yathā siho gajarājāva dassito.

3692. Thometvā dasagāthāhi padumuttaraṃ mihāyasaṃ,
Vanditvā satthuno pāde tuṇhi aṭṭhāsahaṃ tadā.

3693. Padumuttaro lokavidu āhutinaṃ paṭiggaho,
Bhikkhusaṅghe ṭhito satthā imā gāthā abhāsatha.

3694. "Yo me silañca ñāṇañca dhammañcāpi pakittayi2,
Tamahaṃ kittayissāmi suṇātha mama bhāsato.

3695. Saṭṭhikappasahassāni devaloke ramissati, aññe deve abhihotvā4- issaraṃ kārayissati.

3696. So pacchā pabbajitvāna sukkamūlena codito,
Gotamassa bhagavato sāsane pabbajissati.

3697. Pabbajitvāna kāyena pāpakammaṃ vicajjiya,
Sabbāsave pariññāya nibbāyissatanāsavo5-

3698. Yathāpi megho thanayaṃ tappeti mediniṃ imaṃ,
Tatheva tvaṃ mahāvīra dhammena tapapayi mamaṃ.

3699. Sīlaṃ paññaca dhammañca thavitthā lokanāyakaṃ,
Patombhi paramaṃ santiṃ nibbāṇaṃ padamaccutaṃ.

3700. Aho nūna sa bhagavā ciraṃ tiṭṭheyya cakkhumā,
Aññatañca vijaneyyuṃ phuseyyuṃ amataṃ padaṃ.

3701. Ayaṃ me paccimā jāti bhavā sabbe samuhatā,
Sabbāsave pariññāya viharāmi anāsavo.

3702. Satasahasse ito kappe yaṃ buddhamabhithomayiṃ,
Duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ.

1. Gatamado, syā 2. Gatatthohitavabbhuto, machasaṃ 3. Saddhammañcāpi vaṇṇayi, machasaṃ 4. Aññe deve’bhibhavitvā, machasaṃ 5. Nibbāyissatināsavo, machasaṃ

[BJT Page 600] [\x 600/]
[PTS Page 325] [\q 325/]

3703. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

3704. Svāgataṃ vata me āsi mama buddhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

3705. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sabbakittiko thero imā gathāyo abhāsitthāti.
- Sabbakittikattherassa apadānaṃ tatiyaṃ. -

394. Madhudāyakattherāpadānaṃ.

3706. Sindhuyā nadiyā tīre sukato assamo mama,
Tattha vācemahaṃ sisse itihāsaṃ salakkhaṇaṃ.

3707. Dhammakāmā vinitā te sotukāmā susāsanaṃ,
Chaḷaṅge pāramippattā sindhukule vasatti te.

3708. Upapātagamane ceva lakkhaṇesu ca kovidā,
Uttamatthaṃ gavesantā vasati pavane1- tadā.

3709. Sumedho nāma sambuddho loka uppajji tāvado,
Ambhākaṃ anukampanto upagacchi vināyako.

3710. Upāgataṃ mahāvīraṃ sumedhaṃ lokanāyakaṃ,
Tiṇasatthārakaṃ kavo lokajeṭṭhassa’dāsahaṃ.

3711. Pavanāto2- madhuṃ gayha buddhaseṭṭhassa’dāsahaṃ,
Sambuddho pibhuñajitvā idaṃ vacanamabravi

3712. "Yo taṃ adāsi madhuṃ me pasanno sehi pāṇihi,
Tamahaṃ kittasissāmi suṇātha mama bhāsato.

3713. Iminā dhudānena tiṇasatthārakena ca,
Tiṃsakappasahassāni devaloke ramissati.

3714. Tiṃsakappasahasasamhi okkākakulasambhavo,
Gotamo nāma nāmena3- satthā loke bhavissati.

1. Vipine, machasaṃ 2. Vipanāto machasaṃ 3. Gottena, machasaṃ

[BJT Page 602] [\x 602/]

3715. Tassa dhammesu dāyado oraso dhammanimmito,
Sabbāsave pariññāya nibbāyissata’nāsavo.

3716. Devalokā idhāgantvā mātukucchiṃ upāgate,
Madhuvassaṃ pavassittha chādayaṃ madhunā mahiṃ1

3717. Mayi nikkhantamattambhi kucchiyā ca suduttaraṃ,
Tatrāpi madhuvassaṃ me vassate niccakālikaṃ.

[PTS Page 326] [\q 326/]

3718. Agārā abhinikkhamma pabbajiṃ anagāriyaṃ,
Lābhi annassa pānasa madhudānassi’daṃ phalaṃ.

3719. Sabbakāmasamiddho’haṃ bhavitvā devamānuse,
Teneva madhudānena pattombhi āsavakkhayaṃ.

3720. Vuṭṭhambhi deve caturaṅgule tiṇe
Sampupphite1- dharaṇiruhe sañachanne2,
Suññe ghare maṇḍaparukkhamule3,
Vasāmi niccaṃ sukhito anāsavo.

3721. Majjhe mahante hine ca4- bhave sabbe atikkamiṃ5,
Ajja me āsavā khiṇā nathidoni punabbhavo.

3722. Tiṃsakappasahassamhi yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi madhudāna’ssidaṃ phalaṃ.

3723. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Sabbāsavā parikkhiṇā natthidāni punabbhavo.

3724. Svāgataṃ vata me āsi mama buddhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

3725. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā madhudāyako thero imā gathāyo abhāsitthāti.
- Madhudāyakattherassa apadānaṃ catutthaṃ. -

1. Supupphite, syā 2. Cappadese, syā 3. Maṇḍaparukkhamulake, machasaṃ 4. Majjhe mayahaṃ bhavā assu, syā [PTS] 5. Ye bhave samatikkamiṃ, syā [PTS]

[BJT Page 604] [\x 604/]

395. Padumakuṭāgāriyattherāpadānaṃ.

3726. Piyadassi nāma bhagavā sayambhu lokāyako,
Vivekakāmo sambuddho samādhikusalo muni.

3727. Vanasaṇḍaṃ samogayha piyadassi mahāmuni,
Paṃsukulaṃ pattharitvā nisīdi purisuttamo.

3728. Migaluddo pure āsiṃ vipite1- kānane ahaṃ,
Pasadaṃ migamesante ābhiṇḍami ahaṃ tadā

3729. Tattha’dadasāsiṃ sambuddheṃ oghatiṇṇamanāsavaṃ,
Pupphitaṃ sālarājāṃva sataraṃsiṃva uggataṃ.

3730. Disvāna’haṃ devadevaṃ piyadassiṃ mahāyasaṃ,
Jātassaraṃ samogayha padumaṃ āhariṃ tadā.

3731. Āharitvāna padumaṃ satapattaṃ manoramaṃ,
Kuṭāgāraṃ karitvāna chādayiṃ padumena’haṃ.

[PTS Page 327] [\q 327/]

3732. Anukampako kāruṇiko piyadassi mahāmuni,
Sattarattindivaṃ buddho kuṭāgāre vasi jino.

3733. Purāṇaṃ chaḍḍhayitvāna navena chādayiṃ ahaṃ,
Añjaliṃ paggahetvāna aṭṭhāsiṃ tāvade ahaṃ.

3734. Vuṭṭhahitvā samādhimhā piyadassi mahāmuni,
Disā anucilokanto nisīdi lokanāyako

3735. Tadā sudassano nāma upaṭṭhāko mahiddhiko,
Cittamaññāya buddhassa piyadassassa satthuno.

3736. Asitāya sahassehi bhikkhuhi parivārito,
Vanante sukhamāsinaṃ upesi lokenāyakaṃ.

3737. Yāvatā vanasaṇḍamhi adhivatthā ca devatā,
Buddhassa cittamaññāya sabbe santipatuṃ tadā.

3738. Samāgatesu yakkhesu kumbhaṇḍe saha rakkhase,
Bhikkhusaṅghe ca sampatte gāthā’mā vyāhari2- jiko:

3739. "Yo maṃ sattāhaṃ pujeyi āvāsañca akāsi me,
Tamahaṃ kintiyissāmi suṇotha mama bhāsato.

1. Araññe, machasaṃ 2. Gāthā pabyāhari, machasaṃ gāthā sabyāhari, syā

[BJT Page 606] [\x 606/]

3740. Sududadasaṃ sunipuṇaṃ gambhiraṃ suppakāsitaṃ,
Ñāṇena kittayissāmi suṇātha mama bhāsato.

3741. Catuddasāni kappāni devarajjaṃ karissati,
Kuṭāgāraṃ brahaṃ tassa1- padumapupphehi2- chāditaṃ,
Ākāse dhārayissati pupphakammassi’daṃ phalaṃ.

3742. Catubbise kappasate vokiṇṇaṃ saṃsarissati,
Tattha pupphamayaṃ vyamahaṃ ākāse dhārayissati.

3743. Yathā padumapattambhi toyaṃ na upalimpati,
Tathevimassa cañāṇamhi kilesā nopalimpare.

3744. Manasā vinivaṭṭhetvā pañcanivaraṇe ayaṃ,
Cittaṃ janetvā nekkhamme agārā pabbajissati,
Tato pupphamaye vyambhe dhārente nikkhamissati.

3745. Rukkhamule vasantassa nipakassa satimato,
Tattha pupphamayaṃ vyamhaṃ3- matthake dhārayissati.

3746. Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ,
Datvāna bhikkhusaṅghassa nibbāyissata’nāsavo.

3747. Kūṭāgārena caratā4- pabbajjaṃ abhinikkhamiṃ,
Rukkhamule vasantamhi5- kūṭāgāraṃ dhariyati.

[PTS Page 328] [\q 328/]

3748. Cīvare piṇḍapāte ca cetanā me na vijjati,
Puññakammena saṃyutto labhāmi pariniṭṭhataṃ.

3749. Gaṇanāto asaṃkheyyā kappakoṭi bahu mama,
Rittakā te atikkantā pamutatā lokanāyakā.

3750. Aṭṭhārase kappasate piyadasasi vināyako,
Tamahaṃ payirupāsitvā imaṃ yoniṃ upāgato.

3751. Idhaddasāsiṃ sambudadhaṃ6- anomaṃ nāma cakkhumaṃ,
Tamahaṃ upagantvāna pabbajaṃ anagāriyaṃ.

3752. Dukkhassantakaro buddho maggaṃ me adesasi jino,
Tassa dhammaṃ suṇitvāna pattomahi acalaṃ padaṃ.

3753. Tosayitvāna sambudadhaṃ gotamaṃ sakyapuṅgavaṃ,
Sabbāsave pariññāya viharāmi anasāvo.

1. Mahanta’ssa, machasaṃ 2. Padamapupphehi, machasaṃ 3. Pupphamayaṃ vyambhaṃ dhārentaṃ, machasaṃ 4. Caraṇā, simu [PTS] caete syā 5. Casantampi, machasaṃ 6. Idha passāmi, machasaṃ

[BJT Page 608] [\x 608/]

3754. Aṭṭhārase kappasate yaṃ buddamabhipujayiṃ,
Duggatiṃ nābhijānāmi buddhapujāyi’daṃ phalaṃ.

3755. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Sabbāsavā parikkhiṇā natthidāni punabbhavo.

3756. Svāgataṃ vata me āsi mama buddhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

3757. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā padumakuṭāgāriyo thero imā gathāyo abhāsitthāti.
- Padumakuṭāgāriyattherassa apadānaṃ pañcamaṃ. -

366. Bakkulattherāpadānaṃ. *

3758. Hivamantassa avidūre sobhito nāma pabbato,
Assamo sukato mayhaṃ sakasissehi māpito.

3759. Maṇḍapā ca bahu tattha pupphitā sinduvārakā,
Kapitthā ca bahu tattha pupphitā jivajivakā1,

3760. Nigguṇḍiyo bahu tattha badarāmalakāni ca,
Phārusakā alābu ca puṇḍarikā ca pupphitā.

3761. Ālakā2- beluvā tattha kadali mātuluṅgakā,
Mahānāmā bahu tattha ajjuṇā ca piyaṅgukā.

[PTS Page 329] [\q 329/]

3762. Kosambā salalā nipā nigrodhā ca kapitthanā,
Ediso assamo mayhaṃ sasissohaṃ tahiṃ vasiṃ.

3763. Anomadassi bhagavā sayambhu lokanāyako,
Gavesaṃ paṭisallānaṃ mamassamamupāgami.

3764. Upetamhi mahāvire anomadassimahāyase,
Khaṇena lokanāthassa vātābādo samuṭṭhahi.

3765. Vicaratto araññamhi addasaṃ lokanāyakaṃ,
Upagantvāna sambuddhaṃ cakkhumantaṃ mahāyasaṃ.

3766. Iriyañcāpi disvāna upalakkhesa’haṃ tadā,
Asaṃsayaṃ hi buddhassa vyādhi no upapajjatha3-

1. Campakā nāma ketakā, syā 2. Āḷakā, machasaṃ aḷakkā, syā 3. Udapajjatha, machasaṃ *bākulattherāpadāna, machasaṃ

[BJT Page 610] [\x 610/]

3767. Khippaṃ assamamāgacchiṃ mama sissāna santike,
Bhesajjaṃ kattukāmo’haṃ sisse āmantayiṃ tadā.

3768. Paṭissuṇitvā me vākyaṃ sissā sabbe sagāravā,
Ekajjhaṃ sannipatiṃsu satthugāravatā mama.

3769. Kippaṃ pabbatamāruyha sabbosadhamahāsahaṃ,
Pāniyayogaṃ katvāna1- buddhaseṭṭhassa’dāsahaṃ.

3770. Paribhutte mahāvire sabbaññulokanāyake,
Khippaṃ vāto vupasami sugatassasa mahesino.

3771. Passaddhaṃ darathaṃ disvā anomadassi mahāyaso,
Sakāsane nisīditvā imā gāthā abhāsatha:

3772. "Yo me pādāsi bhesajajaṃ vyādhiñca samayi mama,
Tamahaṃ kittayisasāmi suṇātha mama bhāsato.

3773. Kappasatasahassani devaloke ramissati,
Vādite turiye tattha modissati sadā ayaṃ.

3774. Manussalokamāgantvā sukkamūlena codito,
Sahassakkhattuṃ rājā ca cakkavatti bhavissati.

3775. Pañcapaññāsakappamhi anomo nāma khattiyo,
Caturanto vijitivi jambumaṇḍassa2- issaro.

3776. Sattaratanampanno cakkavatti mahabbalo,
Tāvatiṃsepi khebhetvā issaraṃ kārayissati.

[PTS Page 330] [\q 330/]

3777. Devabhuto manusso vā appabādho bhavissati,
Pariggahaṃ vivajjetvā vyādhiṃ loke tarissati.

3778. Aparimeyye ito kappe okkākakulasambhavo,
Gotamo nāma nāmena3- satthā loke bhavissati.

3779. Tassa dhammesu dāyado oraso dhammanimmito,
Sabbāsave pariññāya nibbāyissatanāsavo.

3780. Kilese jhāpayitvāna taṇhāsotaṃ tarissati,
Bakakulo4- nāma nāmena hessati satthusāvako.

3781. Idaṃ abhiññāya gotamo sakyapuṅgavo,
Bhikkhusaṅghe nisīditvā etadagge ṭhapessati"

1. Pāniyayoggaṃ katvā, simu 2. Jambudipassa, syā 3. Gottena, machasaṃ 4. Bākulo, machasaṃ

[BJT Page 612] [\x 612/]

3782. Anomadassi bhagavā sayambhu lokanāyako,
Vivekānuvilokanto mama’ssamamupāgami.

3783. Upāgataṃ mahāvīraṃ sabbaññuṃ lokanāyakaṃ,
Sabbosadhena tappesiṃ pasanno sehi pāṇihi.

3784. Tassa me sukataṃ sukhette bijasampadā,
Khepetuṃ neva sakkomi tadā hi sukataṃ mama.

3785. Lābhā mama suladdhaṃ me yo’haṃ adadakkhi nāyakaṃ,
Tena kammāvasesena pattombhi acalaṃ padaṃ.

3786. Sabbametaṃ abhiññāya gotamo sakyapuṅgavo,
Bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ.

3787. Aparimeyye ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi bhesajjassa idaṃ phalaṃ.

3788. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Sabbesavā parikkhiṇā natthidāni punabbhavo.

3789. Svāgataṃ vata me āsi mama buddhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

3790. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā bakakulo thero imā gathāyo abhāsitthāti.
- Bakakulattherassa apadānaṃ chaṭṭhaṃ. -

397. Girimānandattherāpadānaṃ.

3791. Bhariyā me kālakatā putto sivathikaṃ gato,
Mātā pitā ca bhāta ca ekacitakamhi ḍayhare.

3792. Tena sokena santatto kiso paṇḍu ahosahaṃ,
Cittakkhepo ca me āsi tena sokena aṭṭito.

[PTS Page 331] [\q 331/]

3793. Sokapallapareto’haṃ vanantamupasaṅkamiṃ,
Pavattaphalaṃ bhuñjitvā rukkhamule vasāmahaṃ.

3794. Sumedho nāma sambuddho dukkhassa’ntakāro jino,
Mamuddharitukāmo so āgacchi mama santike.

[BJT Page 614] [\x 614/]

3795. Padasaddaṃ suṇitvāna sumedhassa mahesino,
Paggahetvāna’haṃ sisiṃ ullokesiṃ mahāmuniṃ.

3796. Upagacchi mahāvīro1- piti me upapajjatha,
Tadā’si mekaggamano disvāna taṃ lokanāyakaṃ.

3797. Satiṃ paṭilabhitvāna paṇṇamuṭṭhimadāsahaṃ,
Nisīdi bhagavā tattha anukampāya cakkhumaṃ.

3798. Nisajja tattha bhagavā sumedho lokanāyako,
Dhammaṃ me kathayi buddho sokasallavinodanaṃ.

3799. "Anavahitā tato āguṃ ananuññātā ito gatā,
Yathā’gatā tathā gatā tattha kā paridevanā.

3800. Yathāpi pathikā sattā vassamānāya vuṭṭhiyā,
Sabhaṇḍā upagacchanti vassassāpatanāya te.

3801. Vasse ca te oramite sampayanti yadicchakaṃ,
Evaṃ mātā pitā tuyhaṃ kattha kā paridevatā.

3802. Āgantukā pāhuṇakā caliteritakampitā,
Evaṃ mātā pitā tuyhaṃ tattha kā paridevatā.

3803. Yathāpi urago jiṇṇaṃ hitvā gacchati santacaṃ,
Evaṃ mātā pitā tuyhaṃ santuṃ idha hīyare"

3804. Buddhassa giramaññāya sokalassaṃ vivajjayiṃ,
Pāmojjaṃ janayitvāna buddhaseṭṭhamavandihaṃ2,

3805. Vanditvāna mahānāgaṃ girimañajarimapujayiṃ3,
Dibbagandhena sampannaṃ4- sumedhaṃ lokanāyakaṃ.

3806. Pujayitvāna sambuddhaṃ sire katvāna añjaliṃ,
Anussaraṃ guṇaggāni santhaviṃ lokanāyakaṃ.

[PTS Page 332] [\q 332/]

3807. Nittiṇṇosi5- mahāvīra sabbaññu lokanāyaka,
Sabbe satte uddharasi ñāṇena tvaṃ mahāmune.

3808. Vimatiṃ dveḷahakaṃ cāpi sañachindasi mahāmuni,
Paṭipadesi me maggaṃ tava ñāṇena cakkhuma.

3809. Arahā siddhipattā ca6- chaḷabhiññā mahiddhikā,
Antalikkhacarā dhīrā parivārenti tāvade.

1. Upāgate mahāvire, machasaṃ 2. Buddhaseṭṭhaṃ avandahaṃ, machasaṃ 3. Pujayiṃ girimañajariṃ, machasaṃ 4. Dibbagandhaṃ sampavattaṃ, machasaṃ 5. Tittaṇehāsi, katthavi 6. Vasippantā ca, machasaṃ

[BJT Page 616] [\x 616/]

3810. Paṭipannā ca sekhā ca phalaṭṭhā santi sāvakā,
Surodayeva padumā pupphanti tava sāvakā.

3811. Yathā samuddo akkhobho1- atulo ca duruttaro2,
Evaṃ ñaṇena sampanno appameyyosi cakkhuma.

3812. Canditvāhaṃ lokajinaṃ cakkhamantaṃ mahāyasaṃ,
Puthu disā namassanto paṭikuṭiko agacachahaṃ.

3813. Devalokā cavitvāna sampajāno patissato,
Okkamiṃ mātuyā kucchiṃ sandhāvanto bhavābhave.

3814. Agārā abhinikkhamma pabbajiṃ anagāriyaṃ,
Ātāpi nipako jhāyī paṭisallānagocaro.

3815. Padhānaṃ padahitvāna tosayitvā mahāmuniṃ,
Candova’bbhaghanā mutto vicarāmi ahaṃ tadā.

3816. Vivekamanuyuttombhi upasanto nirūpadhi,
Sabbāsave pariññāya viharāmi anāsavo.

3817. Tiṃsakappasahassambhi yaṃ buddhamabhipujayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

3818. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Sabbesavā parikkhiṇā natthidāni punabbhavo.

3819. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

3820. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā girimānando thero imā gathāyo abhāsitthāti.
- Girimānandattherassa apadānaṃ sattamaṃ. -

1. Mahāsamuddocakkhobho, machasaṃ 2. Atulopi duruttaro, machasaṃ

[BJT Page 618] [\x 618/]
[PTS Page 333] [\q 333/]

398. Salalamaṇḍapiyattherāpadānaṃ.

3821. Nibbute kakusandhambhi brāhmaṇambhi vusimati,
Gahetvā salalaṃ mālaṃ maṇḍapaṃ kārayiṃ ahaṃ.

3822. Tāvatiṃsagato santo labhāmi vyambhamuttamaṃ,
Aññe deve’tirocāmi puññakammassidaṃ phalaṃ.

3823. Divā vā yadi vā rattiṃ caṅkamanto ṭhito ca’haṃ,
Channo salalapupphehi puññakammassidaṃ phalaṃ.

3824. Imasmiṃ yeva kappambhi yaṃ buddhamabhipujayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

3825. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Sabbesavā parikkhiṇā natthidāni punabbhavo.

3826. Svāgataṃ vata me āsi mama buddhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

3827. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā salalamaṇḍapiyo thero imā gathāyo abhāsitthāti.
- Salalamaṇḍapiyattherassa apadānaṃ aṭṭhamaṃ. -

399. Sabbadāyakattherāpadānaṃ.

3828. Mahāsamuddaṃ ogayha bhavanaṃ me sunimmitaṃ,
Sunimmitā pokkharaṇi cakkavākupakujitā1-

3829. Mandālakehi sañachannā padumuppalakehi ca,
Nadi ca sandate tattha supatitthā manoramā.

3830. Macchakacchapasañachannā nānādijasamotthatā,
Mayurakoñcābhirudā kokilādihi vagguhi.

3831. Pārevatā ravihaṃsā cakkavākā nadicarā,
Dindibhā sāḷikā cettha pampakā2- jivajivakā.

3832. Haṃsā koñcābhinaditā3- kosiyā piṅgalā bahu,
Sattaratanasampannā maṇimuttikavālukā.

3833. Sabbasoṇṇamayā rukkhā nānagandhasameritā,
Ujjotenti divārattiṃ bhavanaṃ sabbakālikaṃ.

1. Cakkavākapakujitā, machasaṃ 2. Pammakā, machasaṃ 3. Koñcāpi naditā, machasaṃ

[BJT Page 620] [\x 620/]
[PTS Page 334] [\q 334/]

3834. Saṭṭhituriyasahassāni sāyaṃ pāto pavajjare,
Soḷasitthisahassāni parivārenti maṃ sadā.

3835. Abhinikkhamma bhavanā sumedhaṃ lokanāyakaṃ,
Pasannacitto sumano vandayiṃ taṃ mahāyasaṃ.

3836. Sambuddhaṃ abhivādetvā sasaṅghaṃ taṃ nimantayiṃ,
Adhivāsesi so dhīro sumedho lokanāyako.

3837. Mama dhammakathaṃ katvā uyyojesi mahāmuni,
Sambuddhaṃ abhivadetvā bhavanaṃ me upāgamiṃ.

3838. Āmantayiṃ parijanaṃ sabbe sannipatātha vo,
Pubbanhasamayaṃ buddho bhavanaṃ āgamissati.

3839. Lābhā amhaṃ suladdhaṃ no ye vasāma tavantike,
Mayampi buddhaseṭṭhassa pujaṃ kassāma satthuno.

3840. Annaṃ pānaṃ paṭṭhapetvā kālamārocayiṃ ahaṃ,
Vasisatasahassehi upesi lokanāyako.

3841. Pañcaṅgikehi turiyehi paccuggamanamakāsahaṃ,
Sabbasovaṇṇamaye piṭhe nasidi purisuttamo.

3842. Uparicchadanaṃ āsi sabbasoṇṇamayaṃ tadā,
Vijaniyo pavāyanti bhikkhusaṅghassa antare.

3843. Pahutena’nnapānena bhikkhusaṃghamatappayiṃ,
Paccekadussayugale bhikkhusaṅghassa’dāsahaṃ.

3844. Yaṃ vadanti sumedhoti lokāhutipaṭiggahaṃ,
Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha.

3845. "Yo maṃ1- annena pātena sabbe ime ca tappayi2,
Tamahaṃ kittayissāmi suṇātha mama bhāsato.

3846. Aṭṭhārase kappasate devaloke ramissati,
Sahassakkhattuṃ rājā ca cakkavatti bhavissati.

3847. Upagacchati3- yaṃ yoniṃ devattaṃ atha mānusaṃ,
Sabbadā sabbasovaṇṇaṃ chadanaṃ dhārayissati.

3848. Tiṃsakappasahassamhi okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.

1. Me, machasaṃ 2. Tappayiṃ, machasaṃ 3. Upapajjati, machasaṃ

[BJT Page 622] [\x 622/]
[PTS Page 335] [\q 335/]

3849. Tassa dhammesu dāyādo oraso dhammanimmito,
Sabbāsave pariññāya nibbāyisasatanāsavo1-

3850. Bhikkhusaṅghe nisīditvā sihanādaṃ nadissati
Citake chattaṃ dhārenti heṭṭhāchattambhi ḍayhatha.

3851. Sāmaññaṃ me anuppattaṃ kilesā jhāpitā mayā2,
Maṇḍape rukkhamule vā santāpo me na vijjati.

3852. Tiṃsakappasahassambhi yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi sabbadānassidaṃ phalaṃ.

3853. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Sabbesavā parikkhiṇā vihārāmi anāsavo.

3854. Svāgataṃ vata me āsi mama buddhaṭṭhessa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

3855. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā sabbadāyako thero imā gathāyo abhāsitthāti.
- Sabbadāyakattherassa apadānaṃ navamaṃ. -

400. Ajitattherāpadānaṃ.

3856. Padumuttaro nāma jino sabbadhammānapāragu,
Ajjhogahetvā3- himavantaṃ nisīdi lokanāyako.

3857. Nā’haṃ addakkhiṃ sambuddhaṃ napi saddaṃ suṇomahaṃ,
Mama bhakkhaṃ gavesanto ābhiṇḍāmi vane tadā.

3858. Tattha’ddasāsiṃ sambuddhaṃ khattiṃsavaralakkhaṇaṃ4,
Disvāna cittamāpajjaṃ5- satto ko nāma’yaṃ bhave’

3859. Lakkhaṇāni viloketvā mama vijjaṃ anussariṃ,
Sutaṃ hi me’taṃ vuddhānaṃ paṇḍitānaṃ subhāsitaṃ.

3860. Tesaṃ yathā taṃ vacanaṃ ayaṃ buddho bhavissati,
Yannunāhaṃ sakkareyyaṃ gatiṃ me sodhayissati.

3861. Khippaṃ assamamāgantvā madhutelaṃ gahiṃ ahaṃ,
Koḷambakaṃ gahetvāna upagacchiṃ narāsabhaṃ6,

3862. Tidaṇḍake gahetvāna upagacchiṃ abbhokāse ṭhapesahaṃ,
Padīpaṃ pajjaletvāna7- aṭṭhakkhattuṃ avandahaṃ.

1. Nibbāyissatināsavo, machasaṃ 2. Mama, simu 3. Ajjhogāhetvā machasaṃ 4. Davattiṃsavaralakkhaṇaṃ, machasaṃ 5. Cittināpajjiṃ, machasaṃ 6. Vināyakaṃ, machasaṃ 7. Pajjalitvāna, machasaṃ

[BJT Page 624] [\x 624/]
[PTS Page 336] [\q 336/]

3863. Sattarattindivaṃ buddho nisīdi purisuttamo,
Tato ratyā vivasāne vuṭṭhāsi lokanāyako.

3864. Pasannacitto sumano sattarattindivaṃ ahaṃ,
Dipaṃ buddhassa pādāsiṃ pasanno sehi pāṇihi.

3865. Sabbe vanā gandhamayā pabbate gandhamādane,
Buddhassa anubhāvena1- upagacchuṃ tadā jinaṃ2.

3866. Ye keci pupphagandhāse pupphitā dharaṇiruhā,
Buddhassa anubhāvena sabbe sannipatuṃ tadā.

3867. Yāvatā himavantambhi nāgā ca garuḷā ubho,
Dhammañca sotukāmā te āgacchuṃ buddhasantikaṃ.

3868. Devalo nāma samaṇo buddhassa aggasavako,
Vasisatasahassehi buddhasantikupāgami.

3869. Padumuttaro lokavidu āhutinaṃ paṭiggaho,
Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha.

3870. Yo me dipaṃ padipesi pasanno sehi pāṇihi,
Tamahaṃ nittayissāmi suṇātha mama bhāsato.

3871. Saṭṭhakappasahassāni devaloke ramissati,
Sahassakkhatuṃ rājā cacakkavatti bhavissati.

3872. Chattiṃsakkhattuṃ devindo devarajjaṃ karissati,
Paṭhaviyaṃ satatasataṃ vipulaṃ rajjaṃ karissati,
Padesarajjaṃ vipulaṃ gaṇanāte asaṅkhiyaṃ.

3873. Iminā dipadānena dibbacakkhu bhavissati,
Samantato aṭṭhakosaṃ3- passissati ayaṃ sadā.

3874. Devalokā cavantassa nibbattantassa jantuno,
Divā vā yadi vā rattiṃ padipaṃ dhārayissati.

3875. Jāyamānassa sattassa4- puññakammasamaṅgino,
Yāvatā nagaraṃ hoti tāvatā jotayissati.

3876. Upapajjati yaṃ yoniṃ devattaṃ atha mānusaṃ,
Asseva dipadānassa aṭṭhadipaphalena hi,
Na jayissanti’maṃ5- jantu dipadānassadaṃ phalaṃ.

[PTS Page 337] [\q 337/]

3877. Kappasatasahassambhi okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.

1. Ānubhāvena, sabbattha, 2. Āgacchuṃ buddhasantikaṃ, machasaṃ 3. Aḍḍhakosaṃ, simu 4. Āsi, machasaṃ 5. Upaṭṭhissanti maṃ jantuṃ, syā

[BJT Page 626] [\x 626/]

3878. Tassa dhammesu dāyādo oraso dhammanimmito,
Sabbāsave pariññāya nibbāyissatanāsavo.

3879. Tosayitvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ,
Ajito nāma nāmena hessati satthusāvako.

3880. Saṭṭhikappasahassāni devaloke ramiṃ ahaṃ,
Tatrāpi me dipasataṃ jotate sabbakālikaṃ.

3881. Devaloke manusse vā niddhāvanti pabhā mama,
Buddhaseṭṭhaṃ saritvāna bhiyo hāsaṃ janesahaṃ.

3882. Tusitā’haṃ cavitvāna okkamiṃ mātukucchiyaṃ,
Jāyamānassa sattassa āloko vipulo ahu.

3883. Agārā abhinikkhamma pabbajiṃ anagāriyaṃ,
Bācariṃ upasaṅkamma sissattaṃ ajjhupāgamiṃ.

3884. Himavante vasanenā’haṃ assosiṃ lokanāyakaṃ,
Uttamatthaṃ gavesanto upagacchiṃ vināyakaṃ.

3885. Danto buddho dametāvi oghatiṇṇo nirūpadhi,
Nibbāṇaṃ kathayi buddho sabbadukkhappamocanaṃ.

3886. Taṃ me āgamanaṃ sidadhaṃ tosito hi mahāmuni1,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

3887. Satasahasse ito kappe2- yaṃ dipamadadiṃ tadā,
Duggatiṃ nābhijānāmi dipadānassidaṃ phalaṃ.

3888. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Sabbesavā parikkhiṇā viharāmi anāsavo

3889. Svāgataṃ vata me āsi mama buddhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

3890. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ āyasmā ajito thero imā gathāyo abhāsitthāti.
- Ajitattherassa apadānaṃ dasamaṃ. -

1. Tositohaṃ mahāmuniṃ, machasaṃ tositohaṃ mahāmuni, simu 2. Satasahassito kappe, machasaṃ

[BJT Page 628] [\x 628/]

Uddānaṃ:
Piḷindivaccho so ca sabbakitti madhundado,
Kūṭāgāri khakkulo cagiri salalasavhayo,
[PTS Page 338] [\q 338/]
Sabbado ajito ceva gāthāyo gaṇitā iha,
Satāni pañca gāthānaṃ visati ca taduttari.

Piḷindivacchavaggo cattāḷisatimo.

Athavagguddānaṃ:
Padumārakkhado ceva ummā1- gandhodakena ca,
Ekapadama saddasaññi mandāraṃ bodhi vandako,
Avaṇḍañca piḷindi ca gāthāyo gaṇitā pi ca2,
Catusattati gāthāyo ekādasa satāni ca.

Padumavaggadasakaṃ.

Catutthaṃ satakaṃ samattaṃ3-

1. Umā, machasaṃ
2. Iha, machasaṃ
3. Catutthasatakaṃ samattaṃ, machasaṃ