[CPD Classification 2.5.13]
[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]
[PTS Page 339] [\q 339/]
[BJT Vol Ap 2 ] [\z Ap /] [\w IIa /]
[BJT Page 002] [\x   2/]

Suttantapiṭake khuddakanikāye
Apadānapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa.
Metteyyavaggo

401.Tissametteyyattherassa apadānaṃ

3891. Pabbhārakūṭaṃ nissaya sobhito nāma tāpaso,
Pavattaphalaṃ bhuñjitvā vasani pabbatantare.

3892. Aggiṃ dāruṃ āharitvā ujjālesiṃ ahaṃ tadā,
Uttamatthaṃ gavesanto brahmalokūpapattiyā.

3893. Padumuttaro lokavidū āhutinaṃ paṭiggaho,
Mamuddharitukāmo so āgacchi mama santike

3894. "Kiṃ karosi mahāpuñña dehi me aggidārukaṃ,
Ahamaggiṃ parivare tato me suddhi hehiti. "1

3895. "Subhaddako tvaṃ manuje devate tvaṃ pajānasi,
Tuvamaggiṃ2 paricara handa te aggidārukaṃ. "

3896. Tato kaṭṭhaṃ gahetvāna aggiṃ ujjālayī jino,
Na tattha kaṭṭhaṃ pajjhāyi pāṭihīraṃ3 mahesino.
3897. "Na te aggi pajjalati āhutī te na vijjati,
Niratthakaṃ vataṃ tuyhaṃ aggiṃ paricarassu me. "

3898. "Kīdiso so4 mahāvīra aggi tava pavuccati,
Mahampi kathayasse’taṃ ubho parivarāmase. "

* Metteyyattherāpadānaṃ, sīmu.
1. Bhohiti, machasaṃ.
2. Tuvaṃ aggiṃ, machasaṃ. 3. Pāṭibheraṃ, machasaṃ.
4. Te, syā.

[BJT Page 004] [\x   4/]

3899. "Hetudhamma nirodhāya kilesasamanāya ca,
Issā macchariyaṃ hitvā tayo ete mamā’hunī. "

3900. "Kīdiso tvaṃ mahāvīra kathaṃ gotto’si mārisa,
Ācārapaṭipatti te bāḷahaṃ kho mama ruccatī"

3901. "Khattiyamhi [PTS Page 340] [\q 340/]     kule jāto abhiññā pāramiṃ gato,
Sabbāsavaparikkhiṇo natthidāni punabbhavo. "

3902. "Yadi buddhosi sabbaññū pabhaṅkara tamonuda,
Namassissāmi taṃ deva dukkhassantakaro tuvaṃ"

3903. Pattharitvā, jinacammaṃ nisīdana madāsahaṃ,
Nisīda nātha sabbaññu upaṭṭhissamahaṃ tuvaṃ.

3904. Nisīdi bhagavā tattha ajinamhi suvitthate,
Nimantayitvā sambuddhaṃ pabbataṃ agamāsahaṃ.

3905. Khāribhārañca pūretvā tindukaphalamāhariṃ,
Madhunā yojayitvāna phalaṃ buddhassa’ dāsahaṃ.

3906. Mama nijjhāyamānassa paribhuñji tadā jino,
Tattha cittaṃ pasādesiṃ pekkhanto lokanāyakaṃ.

3907. Padumuttaro lokavidū āhutīnaṃ paṭiggaho,
Mama’ssame nisīditvā imā gāthā abhāsatha:

3908. "Yo maṃ phalena tappesi pasanno sehi pāṇihi,
Tamahaṃ kittayissāmi suṇātha mama bhāsato.

3909. Pañcavīsatikkhattuṃ so devarajjaṃ karissati,
Sahassakkhattuṃ rājā ca cakkavattī bhavissati.

3910. Tassa saṅkappamaññāya pubbakammasamaṅgino,
Annaṃ pānañca vatthañca sayanañca anāmayo.

3911. Puññakammena saṃyuttā nibbattissanti tāvade,
Sadā pamudito cāyaṃ bhavissati anāmayo.

3912. Upapajjati yaṃ yoniṃ devattaṃ atha mānusaṃ,
Sabbattha sukhito hutvā manussattaṃ gamissati.

3913. Ajjhāyako mantadharo tiṇṇaṃ vedānapāragu,
Sambuddhamupagantvāna arahā so bhavissati. "

[BJT Page 6] [\x   6/]

3914. Yato sarāmi attānaṃ yato pattosmi viññutaṃ,
Bhoge me ūnatā natthi phaladānassidaṃ phalaṃ.

3915. Varadhammamanuppatto rāgadose samūhaniṃ,
Sabbāsavaparikkhiṇo natthidāni punabbhavo,

3916. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

3917. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

3918. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā tissametteyyo thero imā gāthāyo abhāsitthāti.

Tissametteyyattherassa apadānaṃ paṭhama.

402. Puṇṇakattherāpadānaṃ

3919. Pabbhārakūṭaṃ [PTS Page 341] [\q 341/]      nissāya sayambhu aparājito,
Ābādhiko garu buddho1 vasatī pabbatantare.

3920. Mama assamasāmantā panādo āsi tāvade,
Buddhe nibbāyamānambhi āloko upapajjatha. 2

3921. Yāvatā vanasaṇḍasmiṃ acchakokataracchakā,
Vyagghā3 ca kesarī sabbe abhigajjiṃsu tāvade.

3922. Uppānaṃ tamahaṃ disvā pabbataṃ4 agamāsahaṃ,
Tattha’ddasāsiṃ sambuddhaṃ nibbutaṃ aparājitaṃ.

3923. Suphullaṃ sālarājaṃva sataraṃsiṃva uggataṃ,
Vītaccikaṃva aṅgāraṃ nibbutaṃ aparājitaṃ.

3924. Tiṇaṃ kaṭṭhañca pūretvā citakaṃ tattha’kāsahaṃ,
Citakaṃ sukataṃ katvā sarīraṃ jhāpayiṃ ahaṃ.

3925. Sarīraṃ jhāpayitvāna gandhatoyaṃ samokiriṃ,
Antalikkhe ṭhito yakkho nāmamaggahi tāvade.

3926. Yaṃ pūritaṃ5 tayā kiccaṃ sayambhussa mahesino,
Puṇṇako nāma nāmena sadā bhohi6 tuvaṃ mune. 7

1. Ābādhiko ca so buddho, machasaṃ.
2. Ādi tāvade, syā udapajjatha, machasaṃ.
3. Vāḷā, machasaṃ.
4. Pabbhāraṃ, machasaṃ.
5. Taṃ puritaṃ, syā.
6. Yadā hosi, syā.
7. Muni, sīmu.

[BJT Page 8] [\x   8/]

3927. Tamhā kāyā cavitvāna devalokaṃ agacchahaṃ,
Tattha dibbamayo gandho antalikkhe pavāyati1.

3928. Tatrāpi nāmadheyyaṃ me puṇṇako’ti ahū tadā,
Devabhūto manusso vā saṅkappaṃ pūrayāmahaṃ.

3929. Idaṃ pacchimakaṃ mayhaṃ carimo vattatī2 bhagavā,
Idhāpi puṇṇako nāma nāmadheyyaṃ pakāsati.

3930. Tosayitvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ,
Sabbāsave pariññāya viharāmi anāsavo.
3931. Ekanavute ito kappe3 yaṃ kammamakariṃ tadā,
Sabbāsavā nābhijānāmi tanukiccassidaṃ phalaṃ.

3932. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Sabbāsavā parikkhiṇā viharāmi anāsavo.

3933. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

3934. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā puṇṇako thero imā gāthāyo abhāsitthāti.

Puṇṇakattherassa apadānaṃ dutiyaṃ.

403. Mettaguttherāpadānaṃ

3935. Himavantassa [PTS Page 342] [\q 342/]     avidūre4 asoko nāma pabbato,
Tatthā’si assamo mayhaṃ vissakammena5 māpito.

3936. Sumedho nāma sambuddho aggo kāruṇiko muni,
Nivāsayitvā pubbanhe piṇḍāya maṃ upāgami.

3937. Upāgataṃ mahāvīraṃ sumedhaṃ lokanāyakaṃ,
Paggayha sugatappattaṃ6 sappitelena pūrayiṃ7.

3938. Datvānahaṃ buddhaseṭṭhe sumedhe lokanāyake,
Añjalimpaggahetvāna bhīyo8 hāsaṃ janesahaṃ.

3939. "Iminā sappidānena cetanāpaṇidhīhi ca,
Devabhūto manusso vā labhāmi vipulaṃ sukhaṃ.

3940. Vinipātaṃ vivajjetvā saṃsarāmi bhavābhave,
Tattha cittaṃ paṇidhitvā labhāmi acalaṃ padaṃ. "

1. Antalikkhā pavassati, machasaṃ.
2. Vattate, machasaṃ.
3. Ekanavutito kappe, machasaṃ.
4. Himavattassāvidure, machasaṃ.
5. Visukammena, sīmu.
6. Sugataṃ pattaṃ, sīmu. Subhakaṃ, pattaṃ [PTS.]
7. Sappitelaṃ apūrayiṃ, machasaṃ.
8. Bhiyyo, machasaṃ.
[BJT Page 10] [\x  10/]

3941. "Lābhā tuyhaṃ suladdhaṃ te yaṃ maṃ addakkhi brāhmaṇaṃ, 1
Mama dassanamāgamma arahā tvaṃ bhavissasi.

3942. Vissattho hohi mā bhiyi adhigantvā mahāyasaṃ,
Mamaṃ hi sappiṃ datvāna parimokkhasi jātiyā

3943. Iminā sappidānena cetanāpaṇidhīhi ca,
Devabhūto manusso vā labhase vipulaṃ sukhaṃ.

3944. Iminā sappidānena mettacittavatāya ca,
Aṭṭhārase kappasate devaloke ramissasi

3945. Aṭṭhatiṃsatikkhattuñca devarājā bhavissasi,
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ.

3946. Ekapaññāsakkhattuñca cakkavatti bhavissasi,
Cāturanto vijitāvī jambusaṇḍassa2 issaro.

3947. Mahāsamuddova’kkhobho duddharo paṭhavi yathā,
Evameva ca te bhogā appameyyā bhavissare. "

3948. Saṭṭhikoṭi bhiraññassa cajitvā3 pabbajiṃ ahaṃ,
Kiṃ kusalaṃ gavesanto bāvariṃ upasaṅkamiṃ.

3949. Tattha [PTS Page 343] [\q 343/]     mante adhīyāmi chaḷaṅgaṃ nāma lakkhaṇaṃ,
Tamandhakāraṃ vidhamaṃ uppajjitvaṃ mahāmuni.

3950. Tava dassanakāmohaṃ āgatomhi mahāmuni,
Tava dhammaṃ suṇitvāna patto’mhi acalaṃ padaṃ.

3951. Tiṃsakappasahassamhi sappiṃ buddhassa’dāsahaṃ,
Etthantare nābhijāne sappi viññāpitaṃ mayā4,

3952. Mama saṅkappamaññāya uppajjati yadicchakaṃ,
Cittamaññāya nibbattaṃ sabbe santappayāmahaṃ.

3953. Aho buddho aho dhammo5 aho no satthusampadā,
Thokaṃ hi sappiṃ datvāna appameyyaṃ labhāmahaṃ.

3954. Mahāsamudde udakaṃ yāvatā nerupassato,
Mama sappiṃ upādāya kalabhāgaṃ na phassati6.

1. Brāhmaṇa, machasaṃ.
2. Jambumaṇḍassa, machasaṃ.
3. Catvā, na, sīmu datvāna, syā
4. Sappiṃ viññāpitaṃ mayā, machasaṃ.
5. Aho buddhā aho dhammā, machasaṃ.
6. Na hessati, machasaṃ. Hissati, syā.

[BJT Page 12] [\x  12/]

3955. Yāmatā cakkavāḷassa kariyantassa1 rāsito,
Mama nibbattavatvatthānaṃ okāso so na sammati.

3956. Pabbatarājā himavā pavaropi siluccayo,
Mamānulittagandhassa upanidhiṃ2 na hessati.

3957. Vatthaṃ gandhañca sappiñca aññañca diṭṭhadhammikaṃ,
Asaṅkhatañca nibbānaṃ sappidānassidaṃ phalaṃ.

3958. Satipaṭṭhānasayano samādhijhānagotaro,
Bojjhaṅgabhojano ajja3 sappidānassidaṃ phalaṃ.

3959. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Sabbāsavā parikkhiṇā viharāmi anāsavo.

3960. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

3961. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ ādhismā mettagutthero imā gāthāyo abhāsitthāti.

Mettaguttherassa apadānaṃ katiyaṃ.

404. Dhotakattherāpadānaṃ

3962. Gaṅgā bhāgirathi nāma himavantā pabhāvitā,
Haṃsavatiyā dvārena anusandati tāvade.

3963. Sobhito nāma ārāmo gaṅgākūle sumāpito,
Tattha padumuttaro buddho vasate lokanāyako.

3964. Tidasehi [PTS Page 344] [\q 344/]     yathā indo manujehi purakkhato,
Nisīdi tattha bhagavā asambhito’va kesarī.

3965. Nagare haṃsavatiyā vasāmi4 brāhmaṇo ahaṃ,
Chaḷaṅgo nāma nāmena evannāmo mahāmuni.

3966. Aṭṭhārasasissasatā parivārenti maṃ tadā,
Tehi sissehi samito gaṅgātīrā upāgamiṃ.

3967. Tatthaddasāsiṃ samaṇe nikkuhe dhotapāpake,
Bhāgīrathiṃ tarante’haṃ5 evaṃ cittesi tāvade.

1. Kārayantassa, syā. Kayirantassa, [PTS.]
2. Upanidhaṃ, simu.
3. Bojjhaṅgajanano, syā.
4. Ahosiṃ, syā.
5. Tarantohaṃ, syā.

[BJT Page 14] [\x  14/]

3968. "Sāyaṃ pātaṃ tarantā’me buddhaputtā mahāyasā,
Vihesayanti attānaṃ tesaṃ attā vihaññati.

3969. Sadevakassa lokassa buddho aggo pavuccati.
Natthi me dakkhiṇe kāraṃ gatimaggavisodhanaṃ.

3970. Yannūna buddhaseṭṭhassa setuṃ gaṅgāya kāraye,
Kārāpetvā imaṃ kammaṃ santarāmi imaṃ bhavaṃ. "

3971. Satasahassaṃ datvāna setuṃ kārāpayiṃ ahaṃ,
Saddahanto "kataṃ kārāṃ vipulaṃ me bhavissati. "

3972. Kārāpetvāna taṃ setuṃ upesiṃ lokanāyakaṃ,
Sirasi añjaliṃ katvā idaṃ vacanamabraviṃ.

3973. "Satasahassassa vayaṃ katvā1 kārāpito mayā,
Tavatthāya mahāsetu paṭigaṇha mahāmuni. "

3974. Padumuttaro lokavidū āhutīnaṃ paṭiggaho,
Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha:

3975. "Yo me setuṃ akāresi pasanno sehi pāṇihi, tamahaṃ kittayissāmi suṇātha mama bhāsato.

3976. Darito pabbatāto2vā rukkhāto3 patitopa’yaṃ,
Cutopi lacchati ṭhānaṃ setudānassidaṃ phalaṃ.

3978. Nāssa corā pasahanti nātimaññanti khattiyā,
Sabbe tarissanāmitte setudānassidaṃ phalaṃ.

3979. Abbhokāsagataṃ [PTS Page 345] [\q 345/]      santaṃ kaṭhinātapatāpitaṃ,
Puññakammena saṃyuttaṃ na bhavissanti cedanā.

3980. Devaloke manusse vā hatthiyānaṃ sunimmitaṃ,
Tassasa saṅkappamaññāya nibbattissati tāvade.

3981. Sahassassā vātajavā sindhavā sīghavāhanā,
Sāyaṃ pātaṃ upessanti setudānassidaṃ phalaṃ.
3982. Āgantvāna manussattaṃ sukhito’yaṃ bhavissati,
Ihāpi4 manujasseva hatthiyānaṃ bhavissati.

1. Datvā, machasaṃ,
2. Pabbatato, machasaṃ.
3. Rukkhato, machasaṃ.
4. Vehāsaṃ, machasaṃ.

[BJT Page 16] [\x  16/]

3983. Kappasatasahassamhi okkākakulasambhavo,
Gotamo nāma nāmena1 satthā loke bhavissati.

3984. Tassa dhammesu dāyādo oraso dhammanimmito,
Sabbāsave pariññāya nibbāyissata’nāsavo. "

3985. Aho me sukataṃ kammaṃ jalajuttamanāmake,
Tattha kāraṃ karitvāna patto’haṃ āsavakkhayaṃ.

3986. Padhānapahitattomhi upasanto nirūpadhi,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

3987. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

3989. Paṭisambhidā catasso vimokkhapi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā dhotako thero imā gāthāyo abhāsitthāti.

Dhotakattherassa apadānaṃ catutthaṃ.

405. Upasivattherāpadānaṃ

3990. Himavantassa avidūre anomo nāma pabbato,
Assamo sukato mayhaṃ paṇṇasālā sumāpitā.

3991. Nadī ca sandatī tattha supatthitthā manoramā,
Anupatitthe jāyantī padumuppalakā bahu.

3992. Pāṭhinā pāvusā macchā valajā muñjarohitā,
Macchakacchapasañchannā nadikā sandate sadā.

3993. Nimirā pupphinā tattha asokā khuddamālakā,
. Punnāgā giripunnāgā sampavanti mamassamaṃ.

1. Gottena, machasaṃ.

[BJT Page 18] [\x  18/]

3994. Kūṭajā [PTS Page 346] [\q 346/]      pupphinā tattha tiṇasūlavanāni ca,
Sālā ca salalā tattha campakā pupphitā bahū.

3995. Ajjunā atimuttā ca mahānāmā ca pupphitā,
Asanā madhugandhī ca pupphitā te mamassame.

3996. Uddālakā pāṭalikā yūthikā ca piyaṅgukā,
Bimbijālakasañchannā samantā aḍḍhayojanaṃ.

3997. Mātaṅgavā1 sattaliyo pāṭalī sinduvārakā,
Aṅkolakā bahū tattha tālakūṭā ca2 pupphitā.

3998. Seleyyakā bahū tattha pupphitā mama assame,
Etesu pupphamānesu3 sobhanti pādapā bahu,
Samantā tena gandhena vāyate mama assamo.

3999. Harītakā āmalakā ambā jambu vihīṭakā, 4
Kolā bhallātakā billā phārusakaphalāni ca.

4000. Tindukā ca piyālā ca madhukā kāsumāriyo, 5
Labujā panasā tattha kadalī badarīphalā. 6

4001. Ambāṭakā bahu tattha vallikāraphalāni ca,
Bījapūrasapāriyo7 phalitā mama assame.

4002. Āḷakā isimuggā ca tato modaphalā bahū,
Avaṭā pakkabharitā pilakakhudumbarāni ca.

4003. Pipphalī maricā tattha nigrodhā ca kapitthanā,
Udumbarakā babhavo kaṇḍapakkā ca pāriyo. 8

4004. Ete vaññe ca babhavo phalitā assame mama,
Puppharukkhāpi babhavo pupphitā mama assame.

4005. Āluvā ca kaḷambā ca bilāli takkalāni ca,
Ālakā tālakā ceva vijjanti assame mama.

4006. Assamassā’vīdure me mahājātassaro ahu,
Acchodako sītajalo putatittho manoramo.

4007. Padumuppalā bahū tattha puṇḍarīkasamāyutā,
Mandālakehi [PTS Page 347] [\q 347/]     sañchannā nānāgandhasameritā.

1. Mātaggarā, machasaṃ. Mātakarā, syā. Mātaṅgā vā, [PTS.]
2. Tālakuṭṭhī ca, machasaṃ.
3. Pupphajātesu, machasaṃ.
4. Ambajambuvihītakā, machasaṃ.
5. Kāsumārayo, machasaṃ.
6. Candarīphalā, syā. [PTS.]
7. Cirasaṃrasapākā ca, syā.
8. Kaṇḍupaṇṇā ca bhariyo, machasaṃ.

[BJT Page 20] [\x  20/]

4008. Gabbhaṃ gaṇyahanti padumā aññe pupphanti kesarī,
Opupphapattā tiṭṭhanti padumakaṇṇikā1 bahu.

4009. Madhu bhisambhā savati khīraṃ sappī mulāḷihi,
Samantā tena gandhena nānā gandhasameritā.

4010. Kumudā ambagandhī ca nayitā dissare bahū,
Jātassarassānukūlaṃ ketakā pupphitā bahū.

4011. Suphullā bandhujīvā ca setacārī sugandhikā,
Kumbhilā suṃsumārā ca gahakā tattha jāyare.

4012. Uggāhakā ajagarā tattha jātassare bahu,
Pāṭhinā pāvusā macchā valajā2 muñjarohitā.

4013. Macchakacchapa sañchannā atho sampaṭakehi ca,
Pārevatā ravihaṃsā kukutthā3 ca nadīcarā.

4014. Dindibhā cakkavākā ca campakā jivajīvakā,
Kalandakā ukkusā ca senakā uddharā bahu.

4015. Koṭṭhakā sukapotā ca kulīrā4 camarā bahū,
Kāreṇiyo5 ca tilakā upajīvanti taṃ saraṃ.

4016. Sīhā vyagghā ca dīpī ca acchakokataracchakā,
Vānarā kinnarā ceva dissanti mama assame.

4017. Tāni gandhāṇi ghāyanto bhakkhayanto phalānahaṃ,
Gandhodakaṃ pinto ca vasāmi mama assame.

4018. Eṇimigā varāhā ca pasadā khuddarūpakā,
Aggikā jotikā ceva vasanti mama assame.

4019. Haṃsā koñcā mayūrā ca sāḷikā pi ca kokilā,
Mañjarikā bahū tattha kosikā poṭṭhasīsakā.

4020. Pisāvā dānavā ceva kumbhaṇḍā rakkhayā bahū,
Garuḷā pannagā ceva vasanti mama assame.

1. Padumākaṇṇikā, machasaṃ. 2. Balajā, machasaṃ.
3. Kukkutthā syā.
4. Tuliyā, machasaṃ.
5. Kāseniyā, syā.

Piṭuva: 22

4021. Mahānubhāvā isayo santavittā samāhitā, kamaṇḍaludharā [PTS Page 348] [\q 348/]      sabbe ajinuttaravāsanā,
Te jaṭābhārabharitā1 vasanti mama assame.

4022. Yugamattañca pekkhantā nipakā santavuttino,
Lābhālābhena santuṭṭhā vasanti mama assame.

4023. Vākacīraṃ dhunantā te phoṭentā’jinacammakaṃ,
Sabalehi upatthaddhā gacchanti ambare sadā. 2

4024. Na te dakaṃ āharanti kaṭṭhaṃ vā aggidārukaṃ,
Sayañca upasampannā pāṭihīrassidaṃ phalaṃ.

4025. Lohadoṇiṃ gahetvāna vanamajjhe vasanti te,
Kuñjarāva mahānāgā asambhītāva kesarī.

4026. Aññe gacchanti goyānaṃ aññe pubbavīdehakaṃ, 3
Aññe ca uttarakuruṃ sakaṃ balamavassitā, 4
Tato piṇḍaṃ āharitvā paribhuñjanti ekato.

4027. Sabbesaṃ pakkamantānaṃ uggatejāna tādinaṃ,
Ajinavammasaddena vanaṃ saddāyate tadā.

4028. Edisā te mahāvīra sissā uggatapā mama,
Parivuto ahaṃ tehi vasāmi mama assame.

4029. Tositā sakakammena vanītāpi samāgatā,
Ārādhayiṃsu maṃ ete sakakammābhilāsino,
Sīlavanto ca nipakā appamaññāsu kovidā.

4030. Padumuttaro lokavidū āhutīnaṃ paṭiggaho,
Samayaṃ saṃviditvāna upagacchi vināyako.

4031. Upagantvāna sambuddho ātāpī nipako muni,
Pattaṃ paggayha sambuddho bhikkhāya mamupāgami.

4032. Upāgataṃ mahāvīraṃ jalajuttamanāyakaṃ,
Tiṇasantharaṃ paññapetvā5 sālapupphehi okiriṃ.

4033. Nisīdetvāna6 sambuddhaṃ haṭṭho saṃviggamānaso,
Khippaṃ pabbatamāruyha agaruṃ aggahiṃ ahaṃ.

1. Jaṭābhārabharitāva, machasaṃ jaṭābhārabharitā ca, syā.
2. Tadā, machasaṃ.
3. Pubbavidehakaṃ, syā [PTS.]
4. Pabamapassitā, syā. [PTS.]
5. Paññāpetvā, machasaṃ.
6. Nisādetvāna, machasaṃ nisīditvāna, syā.

[BJT Page 24] [\x  24/]

4034. Kumbhamattaṃ gahetvāna panasaṃ devagandhikaṃ,
Khandhe āropayitvāna upagacchiṃ vināyakaṃ.

4035. Phalaṃ [PTS Page 349] [\q 349/]     buddhassa datvāna agaruṃ anulimpahaṃ,
Pasannacitto sumano buddhaseṭṭhaṃ avandahaṃ. 1
4036. Padumuttaro lokavidū āhutīnaṃ paṭiggaho,
Isimajjhe nisīditvā imā gāthā abhāsatha.

4037. "Yo me phalañca agaruṃ āsanañca adāsi me,
Tamahaṃ cittayissāmi suṇātha mama bhāsato.

4038. Gāme vā yadi vā’raññe pabbhāresu guhāsu vā,
Imassa cittamaññāya nibbattissati bhojanaṃ.

4039. Devaloke manusse vā upapanno ayaṃ naro,
Bhojanehi ca vatthehi parisaṃ tappayissati.

4040. Upapajjati yaṃ yoniṃ devattaṃ atha mānusaṃ,
Akkhobhabhogo hutvāna saṃsarissata’yaṃ naro.

4041. Tiṃsa kappasahassāni devaloke ramissati,
Sahassakkhattuṃ rājā ca saṃsarissata’yaṃ taro.

4041. Tiṃsa kappasahassāni devaloke ramissati,
Sahassakkhattuṃ rājā ca cakkavatti bhavissati.

4042. Ekasattatikkhattuñca devarajjaṃ karissati,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.

4043. Kappasatasahassambhi okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.

4044. Tassa dhammesu dāyādo oraso dhammanimmito, 2
Sabbāsave pariññāya viharissata’nāsavo. "

4045. Suladdhalābho laddho me yo’haṃ addakkhiṃ nāyakaṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4046. Gāme vā yadi vā’raññe pabbhāresu guhāsu vā,
Mama saṅkappamaññāya bhojanaṃ hoti me sadā.

4047. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’ca bandhanaṃ chetvā viharāmi anāsavo.

4048. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4049. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷahiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā upasīvo thero imā gāthāyo abhāsitthāti.

Upasīvattherassa apadānaṃ pañcamaṃ.

1. Avandihaṃ, machasaṃ.
2. Upasīvo nāma nāmena hessati satthusāvako, syā.

[BJT Page 26] [\x  26/]

406. Nandakattherāpadānaṃ

4050. Migaluddo [PTS Page 350] [\q 350/]     pure āsiṃ araññe kānate ahaṃ,
Pasadaṃ migamesanto sayambhuṃ addasaṃ jinaṃ. 1 4051. Anuruddho nāma sambuddho sayambhū aparājito,
Vivekakāmo so dhīro vanamajjhogahī tadā.

4052. Catudaṇḍe gahetvāna catuṭṭhāne ṭhapesahaṃ,
Maṇḍapaṃ sukataṃ katvā padamapupphehi chādayiṃ.

4053. Maṇḍapaṃ chādayitvāna sayambhuṃ abhivādayiṃ,
Dhanuṃ tattheva nikkhippa pabbajiṃ anagāriyaṃ.

4054. Pabbajitassa aciraṃ2 vyādhi me upapajjatha,
Pubbakammaṃ saritvāna tattha kālakato ahaṃ.

4055. Pubbakammena saṃyutto tusitaṃ agamāsahaṃ,
Tattha soṇṇamayaṃ vyamhaṃ nibbattati yadicchakaṃ.

4056. Sahassayuttahavāhiṃ dibbayānamadhiṭṭhito,
Āruhitvāna taṃ yānaṃ gacchāmahaṃ yadicchakaṃ.

4057. Tato me nīyamānassa devabhūtassa me sato,
Samantā yojanasataṃ maṇḍapo me dharīyati.

4058. Sayane’haṃ tuvaṭṭāmi accantaṃ3 pupphasanthate,
Antaḷikkhā ca padumā vassanti4 niccakālikaṃ.

4059. Marīvike phandamāne tappamāne ca ātape,
Na maṃ tāpeti ātāpo maṇḍassa idaṃ phalaṃ.

4060. Duggatiṃ samatikkanto apāyā pihitā mama,
Maṇḍape rukkhamūle vā santāpo me na vijjati.

4061. Mahīsaññaṃ adhiṭṭhāya loṇatoyaṃ tarāmahaṃ,
Tassa me sukataṃ kammaṃ buddhapūjāyidaṃ phalaṃ.

4062. Apathampi5 pathaṃ katvā gacchāmi anilañjase,
Aho me sukataṃ kammaṃ buddhapūjāyidaṃ phalaṃ.

4063. Pubbenivāsaṃ [PTS Page 351] [\q 351/]      jānāmi dibbacakkhu visodhitaṃ,
Āsavā me parikkhiṇā buddhapūjāyidaṃ phalaṃ.

4064. Jahitā purimā jāni buddhassa oraso ahaṃ,
Dāyādo’mhi ca saddhamme buddhapūjāyidaṃ phalaṃ.

1. Ahaṃ, machasaṃ.
2. Na ciraṃ pabbajitassa, machasaṃ.
3. Acchante, machasaṃ.
4. Vassante, machasaṃ.
5. Abbhamhi, syā.

[BJT Page 28] [\x  28/]

4065. Ārādhito’mhi sugataṃ gotamaṃ sakyapuṅgavaṃ,
Dhammaddhajo dhammadāyādo buddhapūjāyidaṃ phalaṃ.

4066. Upaṭṭhitvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ,
Pāraṅgamaniyaṃ maggaṃ apucchiṃ lokanāyakaṃ.

4067. Ajjhiṭṭho kathayī buddho gambhīraṃ nipuṇaṃ padaṃ,
Tassāhaṃ dhammaṃ sutvāna pattomhi āsavakkhayaṃ.

4068. Aho me sukataṃ kammaṃ parimuttomhi jātiyā,
Sabbāsavaparikkhiṇo natthidāni punabbhavo.

4069. Kilesā jhāpitā mayhaṃ sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4070. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4071. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā nandako thero imā gāthāyo abhāsitthāti.

Nandakattherassa apadānaṃ chaṭṭhaṃ.

407. Hemakattherāpadānaṃ

4072. Pabbhārakūṭaṃ nissāya anomo nāma tāpayo,
Assamaṃ sukataṃ katvā paṇṇasāle vasī tadā.

4073. Siddhaṃ tassa tapokammaṃ siddhipatto sake bale,
Sakasāmaññavikkanto ātāpī nipako muni.

4074. Visārado sasamaye paravāde ca kovido,
Paṭṭho bhūmantalikkhambhi uppātambhi ca kovido.

4075. Vītasoko nirārambho appāhāro alolupo,
Lābhālābhena santuṭṭho jhāyī jhānarato muni.

4076. Piyadassī nāma sambuddho aggo kāriṇiko muni,
Satte tāretukāmo so karuṇāya pharī tadā.

4077. Bodhaneyyaṃ [PTS Page 352] [\q 352/]     janaṃ disvā piyadassī mahāmuni,
Cakkavāḷasahassampi gantvā ovadate muni.

4078. Mamuddharitukāmo so mamassamamupāgami,
Na diṭṭho me jino pubbe na suto pi ca kassa ci.

[BJT Page 30] [\x  30/]

4079. Uppātā supinā mayhaṃ lakkhaṇā suppakāsitā,
Paṭṭho bhūmantalikkhambhi nakkhattapadakovido.

4080. So’haṃ buddhassa sutvāna tattha cittaṃ pasādayiṃ,
Bhuñjanto1 vā nisinno vā sarāmi niccakālikaṃ.

4081. Mayi evaṃ sarantambhi bhagavāpi anussari,
Buddhaṃ anussarantassa pīti me hoti tāvade.

4082. Kālañca punarāgamma upesi maṃ mahāmuni,
Sampattepi na jānāmi ayaṃ buddho mahāmuni.

4083. Anukampako kāruṇiko piyadassī mahāmuni,
Sañjānāpesi attānaṃ ahaṃ buddho sadevake.

4084. Sañjānitvāna sambuddhaṃ piyadassiṃ mahāmuniṃ
Sakaṃ cittaṃ pasādetvaṃ idaṃ pacanamabraviṃ:

4085. "Aññe2 pīṭhe ca pallaṅke āsandīsu nisīdare,
Tuvampi sabbadassāvī nisīdi ratanāsane"

4086. Sabbaratanamayaṃ pīṭhaṃ nimminitvāna tāvade,
Piyadassissa munino adāsiṃ iddhinimmitaṃ.

4087. Ratane ca nisinnassa pīṭhake iddhinimmite,
Kumbhamattaṃ jambuphalaṃ adāsiṃ tāvade ahaṃ.

4088. Mama hāsaṃ janetvāna paribhuñji mahāmuni,
Tadā cittaṃ pasādetvā satthārambhivādayiṃ.

4089. Piyadassī tu bhagavā lokajeṭṭho narāsabho,
Ratanāsanamāsīno imā gāthā abhāsatha:

4090. "Yo me ratanamayaṃ pīṭhaṃ amataṃ ca phalaṃ adā,
Tamahaṃ kittayissāmi suṇātha mama bhāsato.

4091. Sattasattati kappāni devaloke ramissati,
Pañcasattatikkhattuñca cakkavattī bhavissati.

4092. Dvattiṃsakkhattuṃ devindo devarajjaṃ karissati,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.

4093. Soṇṇamayaṃ [PTS Page 353] [\q 353/]      rūpimayaṃ pallaṅkaṃ sukataṃ bahuṃ,
Lohitaṅkamayaṃ3 ceva lacchati ratanāmayaṃ.

1. Tiṭṭhanto, machasaṃ.
2. Sabbe, syā.
3. Lohitaṅgamayaṃ, machasaṃ.

[BJT Page 32] [\x  32/]

4094. Caṅkamantampi manujaṃ puññakammasamaṅginaṃ,
Pallaṅkāni anekāni parivārissare tadā.

4095. Kūṭāgārā ca pāsādā sayanañca mahārahaṃ,
Imassa cittamaññāya nibbattissanti tāvade.

4096. Saṭṭhināgasahassāni sabbālaṅkārabhusitā,
Suvaṇṇakacchā mātaṅgā homakappanavāsasā1.

4097. Ārūḷhā gāmaṇiyehi tomaraṅkusapāṇihi2,
Imaṃ paricarissanti ratanapīṭhassi’daṃ phalaṃ3.

4098. Saṭṭhiassasahassāni sabbālaṅkārabhusitā,
Ājānīyāva jātiyā sindhavā sighavāhino.

4099. Ārūḷhā gāmaṇiyehi illiyāvāpadhārihi4,
Imaṃ paricarissanti ratanapīṭhassi’daṃ phalaṃ3.

4100. Saṭṭhirathasahassāni sabbālaṅkārabhūsitā,
Dīpā athopi veyyagghā sannaddhā ussitaddhajā.

4101. Ārūḷhā gāmaṇiyehi cāpahatthehi vammihi,
Parivāressanti’ maṃ niccaṃ ratanapīṭhassidaṃ phalaṃ.

4102. Saṭṭhidhenusahassāni dohaññā puṅgavūsabhe,
Vacchake janayissanti ratanapīṭhassi’daṃ phalaṃ.

4103. Soḷasitthisahassāni dohaññā puṅgavūsabhe,
Vacchake janayissanti ratanapīṭhassi’daṃ phalaṃ.

4104. Aḷārapamhā hasulā susaññā tanumajjhimā,
Parivāressanti maṃ niccaṃ ratanapīṭhassidaṃ phalaṃ.

4105. Aṭṭhārase kappasate gotamo nāma cakkhumā,
Namandhakāraṃ vidhametvā5 buddho loke bhavissati.

4106. Tassa dassanamāgamma pabbajissatakiñcano6,
Tosayitvāna satthāraṃ sāsane’śiramissati.

4107. Tassa [PTS Page 354] [\q 354/]     dhammaṃ suṇitvāna nilese ghātayissati,
Sabbāsave pariññāya nibbāyissatanāsavo.

4108. Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ,
Uttamatthaṃ patthayanto sāsane viharāmahaṃ.

4109. Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo,
Sabbāsavaparikkhiṇo natthi dāni punabbhavo.

1. Hemakappanivāsanā, sīmu. Syā
2. Illiyācāpadhārīhi, machasaṃ
3. Ratanapiṭhassidaṃ, machasaṃ.
4. Cāpahatthehi cammibhi, sīmu.
5. Vidhamitvā, machasaṃ.
6. Pabbajissati’ kiñcano, machasaṃ.

[BJT Page 34] [\x  34/]

4110. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’ca bandhanaṃ chetvā viharāmi anāsavo.

4111. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4112. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā hemako thero imā gāthāyo abhāsitthāti.

Hemakattherassa apadānaṃ sattamaṃ.

Sattaraghamaṃ bhāṇavāraṃ.

408. Todeyyattherāpadānaṃ

4113. Rājāsi vijayo1 nāma ketumatipuruttame,
Sūro vikkamasampanno puramajjhāvasī tadā.

4114. Tassa rañño pamattassa aṭaviyo samuṭṭhahuṃ,
Otārā2 tuṇḍikā ceva raṭṭhaṃ viddhaṃsayuṃ tadā.

4115. Paccante kupite khippaṃ sannipātesa’rindamo,
Bhaṭe ceva balatthe ca ariṃ niggāhayī tadā.

4116. Hatthārohā aṇikaṭṭhā sūrā ca cammayodhino,
Dhanuggahā ca uggā ca sabbe sannipatuṃ tadā

4117. Āḷārikā kappakā ca nahāpakā3 mālakārakā,
Sūrā vijitayaṅgāmā sabbe sannipatuṃ tadā.

4118. Khaggahatthā ca purisā vāpahatthā ca cammino,
Luddā vijitasaṅgāmā sabbe sannipatuṃ tadā.

4119. Tidhā pabhinnā mātaṅgā kuñjarā saṭṭhihāyanā,
Suvaṇṇakacchālaṅkārā sabbe sannipatuṃ tadā.

4120. Khamā sītassa uṇhassa ukkāraharaṇassa4 ca,
Yodhājīvā katakammā sabbe sannipatuṃ tadā.

1. Rājā ajitañjayo, machasaṃ. Rājā vijitajayo, syā
2. Uttarā, syā ocarā, [PTS.]
3. Nahāpakā, machasaṃ.
4. Ukkāruharaṇassa, sīmu, machasaṃ.

[BJT Page 36] [\x  36/]

4121. Saṃkhasaddaṃ [PTS Page 355] [\q 355/]      bherisaddaṃ atho uddhama1saddakaṃ,
Etehi te hāsayanto sabbe sannipatuṃ tadā.

4122. Tisulakontamantehi kavacehi2 tomarehi3 ca,
Koṭṭayantā4 nipātentā sabbe sannipatuṃ tadā.

4123. Kimevāta’nisāmetvā5 sa rājā ajitaṃ jino, 6
Saṭṭhipāṇasahassāni sule uttāsayī tadā.

4124. Saddaṃ mānusakā’kaṃsu aho rājā adhammiko,
Niraye paccamānassa kadā anto bhavissati.

4125. Sayane’haṃ tuvaṭṭento sayāmi niraye tadā,
Na supāmi divārattiṃ sūlena tajjayanti maṃ.

4126. Kiṃ pamādena rajjena vāhanena balena ca,
Na te pahonti dhāretuṃ tāsayanti7 mamaṃ sadā.

4127. Kiṃ me puttehi dārehi rajjena sakalena ca,
Yannūnā pabbajeyyāhaṃ gatimaggaṃ visodhaye.

4128. Saṭṭhināgasahassāni sabbālaṅkārabhūsite,
Suvaṇṇagacche mātaṅge hemakappanavāsase8.

4129. Āruḷhe gāmaṇiyehi tomaraṅkusapāṇihi,
Saṅgāmāvacare dhāne9 anapekkho vibhāya’haṃ,
Sakakammena santatto nikkhamiṃ anagāriyaṃ.

4130. Saṭṭhiassasahassāni sabbālaṅkārabhusite,
Ājānīye ca jātiyā nindhave sīghavāhane.

4131. Ārūḷhe gāmaṇiyehi cāpahatthehi vammihi,
Pahāyitvāna 10 te sabbe nikkhamiṃ anagāriyaṃ.

4132. Saṭṭhirathasahassāni sabbālaṅkārabhūsite,
Dīpe athopi veyyagghe sannaddhe ussitaddhaje,
Te sabbe parihāretvā11 pabbajiṃ anagāriyaṃ.

4133. Saṭṭhidhenusahassāni [PTS Page 356] [\q 356/]      sabbā kaṃsupadhāraṇā,
Tāyopi12 chaḍḍayitvāna pabbajiṃ anagāriyaṃ,

1. Utuja, machasaṃ uddhaṭa, syā uddhava, sīmu.
2. Tisūlakontimattehi, machasaṃ.
3. Kaccatomarehi ca, machasaṃ.
4. Koṭṭettānaṃ, sīmu.
5. Kavacānivāsetvā, syā
6. Ajitañjino, syā. Ajitañjayo, machasaṃ.
7. Tāpayanti, machasaṃ
8. Hemakappanivāsate, machasaṃ.
9. Ṭhāne, machasaṃ
10. Pahāretvāna, machasaṃ.
11. Parivajjetvā, syā
12. Pāpiyo, syā.

[BJT Page 38] [\x  38/]

4134. Saṭṭhiitthisahassāni sabbālaṅkārabhusitā,
Vicittavatthābharaṇā āmuttamaṇikuṇḍalā.

4135. Aḷārapamhā hasulā susaññā tanumajjhimā,
Tā hitvā kandamānāyo pabbajiṃ anagāriyaṃ.

4136. Saṭṭhigāmasahassāni paripuṇṇāni sabbaso,
Chaḍḍayitvāna taṃ rajjaṃ pabbajiṃ anagāriyaṃ.

4137. Nagarā nikkhamitvāna himavantamupāgamiṃ,
Bhāgirathinadītīre assamaṃ māpayiṃ ahaṃ.

4138. Paṇṇasālaṃ karitvāna aggyagāraṃ akāsahaṃ,
Āraddhaviriyo pahitatto vasāmi assame ahaṃ.

4139. Maṇḍape rukkhamūle vā suññāgāre ca jhāyato,
Na tu vijjati tāso me na passe bhayabheravaṃ.

4140. Sumedho nāma sumbuddho aggo kāruṇiko muni,
Ñāṇālokena jotanto loke uppajji tāvade.

4141. Mama assamasāmantā yakkho āsi mahiddhiko,
Buddhaseṭṭhamhi uppanne ārocesi mamaṃ tadā.

4142. "Buddho loke samuppanno sumedho nāma cakkhumā,
Tāreti janataṃ sabbaṃ tampi so tārayissati.

4143. Yakkhassa vacanaṃ sutvaṃ saṃviggo āsi tāvade,
Buddho buddhoti cintento assamaṃ paṭisāmayiṃ.

4144. Aggidāruñca chaḍḍetvā saṃsāmetvāna santhataṃ,
Assamaṃ abhivanditvā nikkhamiṃ vipinā ahaṃ.

4145. Tato vandanamādāya gāmā gāmaṃ purā purā,
Devadevaṃ gavesanto upagacchiṃ vināyakaṃ.

4146. Bhagavā tambhi samaye sumedho lokanāyako,
Catusaccaṃ pakāsento bodheti janataṃ bahuṃ.

4147. Añjalimpaggahetvāna sīse katvāna vandanaṃ,
Samubuddhaṃ abhivādetvā imā gāthā abhāsahaṃ:

4148. "Vassike pupphamānambhi santike upavāyati,
Tvaṃ vīra guṇagandhena disā sabbā pavāyasi.

4149. Campake nāgavanike atimuttakaketake,
Sālesu pupphamānesu anuvātaṃ pavāyati.

[BJT Page 40] [\x  40/]

4150. Tava [PTS Page 357] [\q 357/]     gandhaṃ suṇitvāna himavantā idhāgamiṃ,
Pūjemi taṃ mahāvīra lokajeṭṭha mahāyasa.

4151. Varavandanno’nulimpiṃ sumedhaṃ lokanāyakaṃ,
Sakaṃ cittaṃ pasādetvā tuṇhī aṭṭhāsī tāvade

4152. Sumedho nāma bhagavā lokajeṭṭho narāsabho,
Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha:

4153. "Yo meguṇe pakittesi vandanañca apūjayī,
Tamahaṃ kittayissāmi suṇātha mama bhāsato

4154. Ādeyyavākyavacano brahmā uju patāpavā,
Pañcavīsatikappāni sappabhāso bhavissati.

4155. Chabbīsatikappasate devaloke ramissati,
Sahassakkhattuṃ rājā ca cakkavatti bhavissati.

4156. Tettiṃsakkhattuṃ devindo devarajjaṃ karissati,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.

4157. Tato cuto’yaṃ manujo manussattaṃ gamissati,
Puññakammena saṃyutto brahmabandhu bhavissati.

4158. Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū,
Tilakkhaṇena sampanno bāvarī nāma brāhmaṇo.

4159. Tassa sisso bhavitvāna hessati mantapāragū,
Upagantvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ.

4160. Pucchitvā nipuṇe pañhe bhāvayitvāna añjasaṃ1.
Sabbāsave pariññāya nibbāyissata’nāsavo. "

4161. Tividhaggī nibbutā mayhaṃ bhavā sabbe samūhatā,
Sabbāsave pariññāya viharāmi anāsavo.

4162. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4163. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4164. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassasa sāsanaṃ.

Itthaṃ sudaṃ āyasmā todeyyo thero imā gāthāyo abhāsitthāti.

Todeyyettherassa apadānaṃ aṭṭhamaṃ.

1. Mānasaṃ, syā.

[BJT Page 42] [\x  42/]

409 Jatukaṇṇittherāpadānaṃ.

4165. Nagare haṃsavatiyā seṭṭhiputto ahosahaṃ,
Samappito kāmaguṇe parivāremahaṃ tadā.

4166. Tayo1 [PTS Page 358] [\q 358/]     pāsādamāruyha ubbiddhā gehalañchakā2
Tattha taccehi gītehi parivāremahaṃ tadā.

4167. Turiyā āhatā mayhaṃ sammatālasamāhitā,
Naccantā3 itthiyo sabbā haranti yeva me mano.

4168. Velāpikā lāmaṇikā kuñjavāsī timajjhikā4
Laṅghikā sokajjhāyī 5ca parivārenti maṃ sadā.

4169. Vetālino kumbhathūnī naṭā ca naccakā bahū,
Naṭakā nāṭakā ceva parivārenti maṃ sadā.

4170. Kappakā nahāpakā sudā mālākārā sumāpakā, 6
Jallā mallāti sabbeva7 parivārenti maṃ sadā.

4171. Etesu kīḷamānesu sikkhite katupāsane,
Rattindivaṃ na jānāmi indeva tidasaṅgaṇe.

4172. Addhikā pathikā sabbe yācakā carakā bahū,
Upagacchanti te niccaṃ bhikkhayantā mamaṃ gharaṃ.

4173. Samaṇā brāhmaṇā ceva puññakkhettā anuttarā,
Vaḍḍhayantā mamaṃ puññaṃ āgacchanti mamaṃ gharaṃ.

4174. Paṭakā laṭakā8 sabbe nigaṇṭhā pupphasāṭakā,
Tedaṇḍikā ekasikhā āgacchanti mamaṃ gharaṃ.

4175. Ājīvakā viluttāvī godhammā devadhammikā,
Rajojalladharā ete āgacchanti mamaṃ gharaṃ.

4176. Parivattakā siddhipattā9 koṇḍapuggaṇikā10 bahū,
Tapassī vanacārī ca āgacchanti mamaṃ gharaṃ.

4177. Oḍḍakā damiḷā ceva sākulā malayālakā,
Sabarā11 yonakā ceva āgacchanti mamaṃ gharaṃ.

4178. Andhakā [PTS Page 359] [\q 359/]     muṇḍakā sabbe kolakā sānuvindakā, 12
Ārāvacīnaraṭṭhā ca āgacchanti mamaṃ gharaṃ.

1. Tato, machasaṃ.
2. Mahābhoge valañjako, machasaṃ. 3. Rañjanti, syā.
4. Vāmanikā syā.
5. Kuñjavā sīhivajjhitā, syā.
6. Supāsakā, machasaṃ.
7. Jallā mallā ca te sabbe, machasaṃ. 8. Paṭagā, machasaṃ.
9. Parittakā santipattā, machasaṃ.
10. Koṭapugganikā, machasaṃ.
11. Savarā, machasaṃ.
12. Hanuvindakā, machasaṃ.

[BJT Page 44] [\x  44/]

4179. Alasandakā pallavakā babbarā bhaggakārusā, 1
Rohitā2 cetaputtā ca āgacchanti mamaṃ gharaṃ.

4180. Mādhurakā kosalakā kāsikā2 hatthiporikā,
Isiṇḍā makkalā ceva āgacchanti mamaṃ gharaṃ.

4181. Celāvakā arammā ca okkalā4 meghalā5 bahū,
Khuddakā suddakā ceva āgacchanti mamaṃ gharaṃ.

4182. Rohaṇā sindhavā ceva citakā ekakaṇṇikā,
Suraṭṭhā aparantā ca āgacchanti mamaṃ gharaṃ.

4183. Suppārakā kikumārā6 malayā7 soṇṇabhūmikā,
Vajjī tārā8 ca te sabbe āgacchanti mamaṃ gharaṃ.

4184. Naḷakārā pesakārā cammakārā ca tacchakā,
Kammārā kumbhakārā ca āgacchanti mamaṃ gharaṃ.

4185. Maṇikārā lohakārā soṇṇakārā ca dussikā,
Tipukārā ca sabbe āgacchanti mamaṃ gharaṃ.

4186. Usukārā bhamakārā pesakārā ca gandhīkā,
Raja kā tunnavāyā ca āgacchanti mamaṃ gharaṃ.

4187. Telikā kaṭṭhahārā ca udahārā ca pessikā,
Supikā suparakkhā ca āgacchanti mamaṃ gharaṃ.

4188. Dovārikā [PTS Page 360] [\q 360/]      aṇikaṭṭhā vandikā9 pupphachaḍḍakā,
Hatthāruhā hatthipālā āgacchanti mamaṃ gharaṃ.
4189. Ānandassa mahārañño10 pamattassa11 adāsahaṃ,
Sattavaṇṇena ratanena ūnattaṃ12 pūrayāmahaṃ.

4190. Ye mayā kittitā sabbe nānāvaṇṇā bahujjanā,
Tesā’haṃ cittamaññāya tappayiṃ ratanena’haṃ.

4191. Vaggūsu bhāsamānāsu vajjamānāsu bherisu,
Saṃkhesu dhamayantesu sakagehe ramāmahaṃ.

1. Dhammarāniggamānusā, machasaṃ.
2. Gehikā, machasaṃ.
3. Kaliṅgā, machasaṃ.
4. Ārabbhā, machasaṃ.
5. Oghulā, machasaṃ.
6. Kumārā, machasaṃ.
7. Malla, machasaṃ.
8. Taṅgā, machasaṃ.
9. Bandhikā, machasaṃ. Ganthikā, syā. Sandikā, [PTS.]
10. Ānandassa nāma rañño, syā. Arindamanāmarañño, [PTS.]
11. Mamattassa, machasaṃ samaggassa, syā.
12. Ūnatthaṃ, machasaṃ.

[BJT Page 46] [\x  46/]

4192. Bhagavā tambhi samaye padumuttaranāyako,
Vasīsatasahassehi parikkhīṇāsavehi so.

4193. Bhikkhūhi sahito vīthiṃ paṭipajjittha cakkhumā,
Obhāsento disā sabbā dīparukkho’va jotati.

4194. Vajjanti bheriyo sabbā gacchante lokanāyake,
Pabhā niddhāvate tassa sataraṃsīva uggato.

4195. Kavāṭantarikāyāpi paviṭṭhena ca raṃsinā, 1
Antoghare suvipulo āloko āsi tāvade.

4196. Pabhaṃ disvāna buddhassa pārisajje acocahaṃ,
Nissaṃsayaṃ buddhaseṭṭho imaṃ vīthimupāgato.

4197. Khippaṃ oruyha pāsādā āgamiṃ antarāpaṇaṃ,
Sambuddhambhivādetvā idaṃ vacanamabraviṃ:

4198. Anukampatu me sambuddhaṃ abhinesiṃ sakaṃ gharaṃ,
Tattha annena pānena santappesiṃ mahāmuniṃ.

4199. Nimantayitvā2 sambuddhaṃ abhinesiṃ sakaṃ gharaṃ,
Tattha antena pānena santappesiṃ mahāmuniṃ.

4200. Bhuttāviṃ kālamaññāya buddhaseṭṭhassa tādino,
Sataṅgikena turiyena buddhaseṭṭhaṃ upaṭṭhahiṃ.

4201. Padumuttaro lokavidū āhutinaṃ paṭiggaho,
Antoghare nisīditvā imā gāthā abhāsatha:

4202. "Yo [PTS Page 361] [\q 361/]     maṃ turiyehupaṭṭhāsī antapānañca’ dāsi me,
Tamahaṃ kittayissāmi suṇātha mama bhāsato.

4203. Pahūtahakkho hutvāna sabhirañño sabhojano,
Catudīpe ekarajjaṃ kārayissata’ yaṃ naro.

4204. Pañcasīle samādāya dasakammapathe tato,
Samādāya pavattento parisaṃ sikkhapessati3.

4205. Turiyasatasahassāni nāriyo4 samalaṅkatā,
Vajjayissanti’ maṃ niccaṃ upaṭṭhānassasidaṃ phalaṃ.

4206. Tīṃsakappasahassāni devaloke ramissati,
Catusaṭṭhikkhattuṃ devindo devarajjaṃ karissati.

1. Rasaminā, machasaṃ.
2. Nimantetvāna, machasaṃ.
3. Sikkhāpayissati, machasaṃ.
4. Bheriyo, machasaṃ.

[BJT Page 48] [\x  48/]

4207. Catusaṭṭhikkhattuṃ rājā ca cakkavatti bhavissati,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.

4208. Kappasatasahassambhi okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.

4209. Upapajjati yaṃ yoniṃ devattaṃ atha mānusaṃ, 1
Anūnabhogo hutvāna manussattaṃ gamissati.

4210. Ajjhāyako bhavitvāna tiṇṇaṃ vedānapāragū,
Uttamatthaṃ gavesanto carissati mahiṃ imaṃ.
4211. So pacchā pabbajitvāna sukkamūlena codito,
Gotamassa bhagavato sāsane’bhi ramissati.

4212. Ārādhayitvā2 sambuddhaṃ gotamaṃ sakyapuṅgavaṃ,
Kilese jhāpayitvāna arahā’yaṃ bhavissati.

4213. Vipine vyaggharājāva migarājāva kesarī,
Abhīto viharāma’jja sakyaputtassa sāsane.

4214. Devaloke manusse vā daḷidde duggatimbhi vā,
Nibbattiṃ me na passāmi upaṭṭhānassidaṃ phalaṃ.

4215. Vivekamanuyuttombhi upasanto nirūpadhi,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4216. Kilesā jhāpitā mayhaṃ gavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4217. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4218. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā jatukaṇṇithero imā gāthāyo abhāsitthāti.

Jatukaṇṇittherassa apadānaṃ navamaṃ.

1. Gottena, machasaṃ.
2. Ārādhayitvāna, machasaṃ.

[BJT Page 50] [\x  50/]

410. Udenattherāpadānaṃ

4219. Himavantassa [PTS Page 362] [\q 362/]     avidūre padumo nāma pabbato,
Assamo sukato mayhaṃ paṇṇasālā sumāpitā.

4220. Nadiyo sandare supatitthā manoramā,
Acchodakā sītajalā sundarā1 nadiyo sadā.

4221. Pāṭhinā pāvusā macchā valajā muñjarohitā,
Sobhentā nadiyo ete vasanti nadiyā sadā.

4222. Ambajambūhi sañchannā kareritilakā tathā,
Uddālakā pāṭaliyo sobhenti mama assamaṃ.

4223. Aṅkolakā bimbijālā māyākārī ca pupphitā,
Gandhena upavāyantā sobhenti mama assamaṃ.

4224. Atimuttā sattalikā nāgā sālā ca pupphitā,
Dibbagandhaṃ2 sampavantā sobhenti mama assamaṃ.

4225. Kosambā salalā nīpā aṭṭhaṅgā ca supupphitā,
Dabbagandhaṃ sampavantā sobhenti mama assama.
4226. Harītakā āmalakā ambajambu vibhīṭakā,
Kolā bhallātakā billā phalāni bahu assame.

4227. Kalambā kandalī tattha pupphanti mama assame,
Dibbagandhaṃ sampavantā sobhenti mama assamaṃ.

4228. Asokapiṇḍī cavarī3 nimbarukkhā ca pupphitā,
Dibbagandhaṃ sampavantā sobhenti mama assamaṃ.

4229. Punnāgā giripunnāgā timirā tattha pupphitā,
Dibbagandhaṃ smapavantā sobhenti mama assamaṃ.

4230. Nigguṇḍī sirinigguṇḍī camparukkhettha pupphitā,
Dibbagandhaṃ sampavantā sobhenti mama assamaṃ.

4231. Avidūre pokkharaṇī cakkavākūpakūjitā,
Mandalakehi sañchannā padumuppalakehi ca.

1. Sandare, machasaṃ.
2. Dibbagandhā, sīmu.
3. Asokapiṇḍicārī va, machasaṃ.

[BJT Page 52] [\x  52/]

4232. Acchodakā [PTS Page 363] [\q 363/]     sītajalā supatitthā manoramā,
Acchā phalikasamānā sobhenti mama assamaṃ.

4233. Padumā pupphare tattha puṇḍarīkā ca uppalā,
Mandalakehi sañchannā sobhenti mama assamaṃ.

4234. Pāṭhinā pāvusā macchāvalajā muñjarohitā,
Vicarantā ca te tattha sobhenti mama assamaṃ.

4235. Kumbhīlā suṃsumārā ca kacchapā ca gahā bahū,
Oguhā1 ajagarā ca sobhenti mama assamaṃ.

4236. Pārevatā ravihaṃsā cakkavākā nadīcarā,
Dindibhā sālikā cettha sobhenti mama assamaṃ.

4237. Nayitā ambagandhī ca ketakā tattha pupphitā,
Dibbagandhaṃ sampavantā sobhenti mama assamaṃ.

4238. Sīhā vyagghā ca dīpī ca acchakokataracchakā,
Anusañcarantā pavane sobhenti mama assamaṃ.

4239. Jaṭābhārena bharitā ajinuttaravāsanā,
Anusañcarantā pavane sobhenti mama assamaṃ.

4240. Ajīnāni dharā ete nipakā santavuttino,
Appahārā ca te sabbe sobhenti mama assamaṃ.

4241. Khāribhāraṃ gahetvāna ajjhogayha vanaṃ tadā,
Mūlaphalāni bhuñjantā vasanti assame sadā.

4242. Na te dāruṃ āharanti udakaṃ pādadhovanaṃ,
Sabbesaṃ ānubhāvena sayamevāharīyati.

4243. Cullāsīti sahassāni isayettha samāgatā,
Sabbeva jhāyino ete uttamatthagavesakā.

4244. Tapassīno brahmacārī codentā appaṇāvate,
Ambarāvacarā sabbe vasanti assame tadā.

4245. Pañcāhaṃ sannīpatanti ekaggā santavuttino,
Aññoññaṃ abhivādetvā pakkamanti disāmukhā.

1. Ogahā, machasaṃ.

[BJT Page 54] [\x  54/]

4246. Padumuttaro nāma jino sabbadhammānapāragū,
Tamandakāraṃ1 vidhamaṃ uppajji tāvade jino.

4247. Mama [PTS Page 364] [\q 364/]     assamasāmantā yakkho āsi mahiddhiko,
So me saṃsittha sambuddhaṃ jalajuttamanāyakaṃ.

4248. Esa buddho samuppanno padumuttaro mahāmuni,
Khippaṃ gantvāna sambuddhaṃ payirupāsaya2 mārisa.

4249. Yakkhassa vacanaṃ sutvā vippasannena cetasā,
Assamaṃ saṃsāmetvāna nikkhamiṃ vipinā tadā.

4250. Ceḷeva ḍayhamānambhi nikkhamitvāna assamā,
Ekarattiṃ nivasitvā3 upagacchiṃ vināyakaṃ.

4251. Padumuttaro lokavidu āhutīnaṃ paṭiggaho,
Catusaccaṃ pakāsonto desesi amataṃ padaṃ.

4252. Supullaṃ padumaṃ gayha upagantvā mahesino,
Pasannacitto sumano buddhassa abhiropayiṃ.

4253. Pūjayitvāna sambuddhaṃ jalajuttamanāyakaṃ,
Ekaṃsaṃ ajinaṃ katvā santhaviṃ lokanāyakaṃ.

4254. Yena ñāṇena sambuddho vasatīha anāsavo,
Taṃ ñāṇaṃ kittayissāmi suṇotha mama bhāsato.

4255. Saṃsārasotaṃ chinditvā tāresi sabbapāṇino,
Tava dhammaṃ suṇitvāna taṇhāsotaṃ taranti te.

4256. Tuvaṃ satthā ca ketu ca dhajo yūpo ca pāṇinaṃ,
Parāyaṇo patiṭṭhā ca dīpo ca dipaduttama. 4

4257. Yāvatā gaṇino loke satthavāhā pavuccare,
Tuvaṃ aggosi sabbaññu tava antogadhāva te.

4258. Tava ñāṇena sabbaññu tāresi janataṃ bahuṃ,
Tava dassanamāgamma dukkhassantaṃ karissare.

4259. Ye keci me gandhajātā loke vāyanti cakkhuma,
Tava gandhasamo natthi puññakkhette mahāmune.

1. Mahandhakāraṃ, sīmu.
2. Payirupāsa, machasaṃ.
3. Nivāsetvā, machasaṃ.
4. Dvīpaduttama, machasaṃ.

[BJT Page 56] [\x  56/]

4260. Tiracchānayoniṃ nirayaṃ parimocesi1 cakkhuma,
Asaṃkhataṃ padaṃ santaṃ desesi2tvaṃ mahāmune.

4261. Padumuttaro lokavidū āhutīnaṃ paṭiggaho,
Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha:

4262. "Yo [PTS Page 365] [\q 365/]     me ñāṇaṃ apūjesi pasanno sehi pāṇihi,
Tamahaṃ kittayissāmi suṇātha mama bhāsato.

4263. Tiṃsakappasahassāni devaloke ramissati,
Sahassakkhattuṃ rājā ca cakkavattī bhavissati. "

4264. Suladdhalābhaṃ laddhombhi tosayitvāna subbataṃ,
Sabbāsave pariññāya viharāmi anāsavo.

4265. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgova bandhanaṃ chetvā vibharāmi anāsavo.

4266. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4267. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chalabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā udeno thero imā gāthāyo abhāsitthāti.

Udenattherassa apadānaṃ dasamaṃ.

Uddānaṃ:

Metteyyo puṇṇako thero mettagū dhotako’pi ca,
Upasīvo ca nando ca hemako sattamo tahiṃ
Todeyyo jatukaṇṇī ca udeno ca mahāyaso,
Tīṇi gāthāsatānettha asīti tīṇi cuttarīṃ.

Metteyyavaggo ekacattāḷīsatimo. 3

1. Parimocehi, syā.
2. Desehi, syā.
3. Ekacattāḷīsamo, sīmu, machasaṃ.