[CPD Classification 2.5.13]
[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]
[BJT Vol Ap 2 ] [\z Ap /] [\w IIa /]
[BJT Page 58] [\x  58/]
[PTS Page 365] [\q 365/]

Suttantapiṭake khuddakanikāye
Apadānapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa.
Bhaddālivaggo

411 Bhaddālittherāpadānaṃ

4268. Sumedho nāma sambuddho aggo kāruṇiko muni,
Vivekakāmo lokaggo himavantamupāgami.

4269. Ajjhogahetvā himavaṃ sumedho lokanāyako,
Pallaṅkamābhujitvāna nisīdi purisuttamo.

4270. Samādhiṃ so samāpanto sumedho lokanāyako,
Sattarattindivaṃ buddho nisīdi purisuttamo.

4271. Khārikājaṃ1 gahetvāna vanamajjhogahiṃ ahaṃ,
Tatthaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ.

4272. Sammajjaniṃ gahetvāna sammajjitvāna assamaṃ,
Catudaṇḍe thambhītvāna2 akāsiṃ maṇḍapaṃ tadā.

4273. Sālapupphaṃ [PTS Page 366] [\q 366/]      āharitvā maṇḍapaṃ jādayiṃ ahaṃ,
Pasannacitto sumano abhivandiṃ tathāgataṃ.

4274. Yaṃ vadanti sumedhoti bhūripaññaṃ sumedhasaṃ,
Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha.

4275. Buddhassa giramañña sabbe devā samāgamuṃ,
Asaṃsayaṃ buddhaseṭṭho imā gāthā abhāsatha.

4276. Sumedho nāma sambuddho āhutīnaṃ paṭiggaho,
Devasaṅghe nisīditvā imā gāthā abhāsatha.

4277. "Yo me sattāhaṃ maṇḍapaṃ dhārayī sālachāditaṃ,
Tamahaṃ kittayissāmi suṇātha mama bhāsato.

4278. Devabhūto manusso vā hemavaṇṇo bhavissati,
Pahūtabhogo hutvāna kāmabhogī bhavissati.

4279. Saṭṭhināgasahassāni sabbālaṅkārabhūsitā,
Suvaṇṇakacchā mātaṅgā hemakappanavāsasā.

4280. Ārūḷhā gāmaṇiyehi tomaraṅgusapāṇihi,
Sāyaṃpāto3 upaṭṭhānaṃ āgamissanti’maṃ naraṃ,
Tehi nāgehi parivuto ramissati ayaṃ naro.

1. Bāribhāraṃ - machasaṃ.
2. Ṭhapetvāna - machasaṃ.
3. Sāyapāto - [PTS]
[BJT Page 60] [\x  60/]

4281. Saṭṭhīassahasahassāni sabbālaṅkārabhūsitā,
Ājānīyā va jāniyā sindhavā sīghavāhino.

4282. Ārūḷhā gāmaṇiyehi illiyācāpadhārihi,
Parivāressanti maṃ niccaṃ buddhapūjāyidaṃ phalaṃ.

4283. Saṭṭhirathasahassāni sabbālaṅkārabhūsitā,
Dīpā athopi veyyagghā sannaddhā ussitaddhajā.

4284. Ārūḷhā gāmaṇīyehi cāpahatthehi vammihi,
Parivāressanti maṃ niccaṃ buddhapūjāyidaṃ phalaṃ.

4285. Saṭṭhigāmasahassāni paripuṇṇāni sabbaso,
Pahūtadhanadhaññāni susamiddhāni sabbaso,
Sadā pātubhavissanti buddhapūjāyidaṃ phalaṃ.

4286. Hatthi assā rasā patti senā ca caturaṅgini,
Parivāressanti maṃ niccaṃ buddhapūjāyidaṃ phalaṃ.

4287. Aṭṭhārase kappasate devaloke ramissati,
Sahassakkhattuṃ rājā ca cakkavatti bhavissati.

4288. Satānaṃ [pts page 367] tīṇikkhatatuñca devarajjaṃ karissati,
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ.

4289. Tiṃsakappasahassamhi okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.

4290. Tassa dhammesu dāyādo oraso dhammanimmito,
Sabbāsave pariññāya viharissatanāsavo.

4291. Tiṃsakappasahassambhi addasaṃ lokanāyakaṃ,
Etthantaramupādāya gavesiṃ amataṃ padaṃ.

4292. Lābhā mayhaṃ suladdhaṃ me yamahaññāsi sāsanaṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4293. Namo te purisājañña namo te purisuttama,
Tava ñāṇaṃ pakittetvā pattombhi acalaṃ padaṃ.

4294. Yaṃ yaṃ yonuppajjāmi devattaṃ atha mānusaṃ,
Sabbattha sukhito homi phalaṃ me ñāṇakittane,

[BJT Page 62] [\x  62/]

4295. Idaṃ pacchimakaṃ mayhaṃ carimo vattane bhavo,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4296. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4297. Svāgataṃ vana me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4298. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā bhaddāli thero imā gāthāyo abhāsitthāti.

Bhaddālittherassa apadānaṃ paṭhamaṃ.

412. Ekachattiyattherāpadānaṃ

4299. Candabhāgānadītīre assamo sukato mama,
Susuddhapulinākiṇṇā paṇṇasālā sumāpitā.

4300. Uttānakūlā nadikā supatitthā manoramā,
Macchakacchapasampannā susumāranisevitā.

4301. Acchā mayūrā dīpī ca karavīkā ca sālikā,
Kūjanti sabbadā ete sobhayantā mama’ssamaṃ.

4302. Kokilā mañjubhāṇī va haṃsā ca madhurassarā,
Abhikujanti te tattha sobhayantā mamassamaṃ.

4303. Sīhā vyagghā varāhā ca cakā1 kokataracchakā,
Giriduggambhi nādenti sobhayantā mamassamaṃ.

4304. Eṇīmigā [PTS Page 368] [\q 368/]      ca sarabhā bheraṇḍā sūkarā bahū,
Giriduggambhi nādenti sobhayantā mamassamaṃ.

4305. Uddālakā campakā ca pāṭalī sinduvārakā2,
Atimuttā asokā ca pupphanti mama assame.

4306. Aṅkolā yūthikā ceva sattalī bimbijālikā,
Kaṇṇikā kaṇikārā ca pupphanti mama assame.

1. Acchā - machasaṃ
2. Sinducārikā - sīmu.

[BJT Page 64] [\x  64/]

4307. Nāgā sālā ca saḷalā puṇḍarīkettha pupphitā,
Dibbagandhaṃ sampavantā sobhayanti mamassamaṃ.

4308. Ajjunā asanā cettha mahānāmā ca pupphitā,
Sālā ca kaṅgupupphā ca sobhanti mamassamaṃ.

4309. Ambā jambu ca tilakā nimbā ca sālakalyāṇi, dibbagandhaṃ sampavantā sobhayanti mamassamaṃ.

4310. Asokā ca kapitthā ca bhaginimālettha1 pupphitā,
Dibbagandhaṃ sampavantā sobhayanti mamassamaṃ.

4311. Kadambā kadalī ceva isimuggā ca ropitā,
Dhuvaṃ phalāni dhārenti sobhayantā mamassamaṃ.

4312. Harītakā āmalakā ambā jambu vibhītakā,
Kolā bhallātakā billā phalino mama assame,
4313. Avidūre pokkharaṇī supatitthā manoramā,
Mandālakehi sañjinnā padumuppalakehi ca.

4314. Gabbhaṃ gaṇhanti padumā aññe pupphanti kesarī,
Opattakaṇaṇikā ceva pupphanti mama assame.

4315. Pāṭhinā pāvusā macchā valajā2 muñjarohitā,
Acchodakambhi vicaraṃ sobhayanti mamassamaṃ.

4316. Nayitā ambagandhi ca anukūle ca ketakā, dibbagandhaṃ sampavantā sobhayanti mamassamaṃ.

4317. Madhū bhisambhā khirasappi mulāḷihi,
Dibbagandhaṃ sampavantā sobhayanti mamassamaṃ.

4318. Pulinā sobhanā tattha ākiṇṇā jalasevitā,
Opupphā pupphitā senti sobhayantā mamassamaṃ.

4319. Jaṭābhārena bharitā ajinuttaravāsanā,
Vākacīradharā sabbe sobhayanti mamassamaṃ.

4320. Yugamattamapekkhantā [PTS Page 369] [\q 369/]      nipakā santavuttino,
Kāmabhoge anapekkhā vasanti mama assame.

1. Hiricālettha, machasaṃ
2. Khajā, machasaṃ.

[BJT Page 66] [\x  66/]

4321. Parūḷhakacchanakhalomā paṅkadantā rajassirā,
Rajojalladharā sabbe vasanti mama assame.

4322. Abhiññāpāramippattā antalikkhacarā ca te,
Uggacchantā nabhaṃ ete sobhayanti mamassamaṃ.

4323. Tehi sissehi parivuto vasāmi vipine tadā,
Rattindivaṃ na jānāmi sadā jhānasamappito.

4324. Bhagavā tambhi samaye atthadassi mahāmuni,
Tamandhakāraṃ nāsento uppajji lokanāyako.

4325. Atha aññataro sisso āgacchi mama santikaṃ,
Mante ajjhetukāmo so chaḷaṅgaṃ nāmalakkhaṇaṃ.

4326. Buddho loke samuppanno atthadassī mahāmuni,
Catusaccaṃ pakāsento deseti amataṃ padaṃ.

4327. Tuṭṭhahaṭṭho pamudito dhammantaragatāsayo,
Assamā abhinikkhamma imaṃ vacanamabraviṃ:

4328. "Buddho loke samuppanto battiṃsavaralakkhaṇo,
Hatha sabbe gamissāma sammāsambuddhasantikaṃ. "

4329. Ovādapaṭikarā te saddhamme pāramiṅgatā,
Sādhū’ti sampaṭicchiṃsu uttamatthaṃ gavesakā.

4330. Jaṭābhārabharitā te ajinuttaravāsino,
Uttamatthaṃ gavesanto1 nikkhamiṃsu vanā tadā.

4331. Bhagavā tamhi samaye atthadassī mahāyaso,
Catusaccaṃ pakāsento deseti amataṃ padaṃ.

4332. Setacchattaṃ gahetvāna buddhaseṭṭhassa dhārayiṃ,
Ekāhaṃ dhārayitvāna buddhaseṭṭhamavandahaṃ.

4333. Atthadassī tu bhagavā lokajeṭṭho narāsabho,
Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha:

4334. "Yo me chattamadhāresi pasanno sehi pāṇihi,
Tamahaṃ kittayissāmi suṇātha mama bhāsato.

4335. Imassa jāyamānassa devatte atha mānuse,
Dhāressati sadā chattaṃ chattadānassidaṃ phalaṃ.

1. Gavesantā, machasaṃ.

[BJT Page 68] [\x  68/]

4336. Sattasattatikappāni [PTS Page 370] [\q 370/]      devaloke ramissati,
Sahassakkhattuṃ rājā ca vakkavattī bhavissati.

4337. Sattasattatikkhattuñca devarajjaṃ karissati,
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ.

4338. Aṭṭhārase kappasate gotamo sakyapuṅgavo,
Tamandhakāraṃ nāsento uppajjissati cakkhumā.

4339. Tassa dhammesu dāyādo oraso dhammanimmito,
Sabbāsave pariññāya viharissatanāsavo. "

4340. Yato ahaṃ kammamakaṃ chattaṃ buddhassa dhārayaṃ,
Etthantare na jānāmi setacchattaṃ adhāritaṃ.

4341. Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo,
Chattadhāraṇamajjāpi vattate niccakālikaṃ.

4342. Aho me sukataṃ kammaṃ atthadassissa tādino,
Sabbāsavaparikkhiṇo natthi’dāni punabbhavo.

4343. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4344. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4345. Paṭisambhidā vatasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti.

Ekachattiyattherassa apadānaṃ dutiyaṃ.

413. Tiṇasulakachadaniyattherāpadānaṃ

4346. Jātijarañca maraṇaṃ paccavekkhiṃ ahaṃ tadā,
Ekato abhinikkhamma pabbajiṃ anagāriyaṃ.

4347. Caramāno’ nupubbena gaṅgātīra mupāgamiṃ,
Tatthaddasāsiṃ paṭhaviṃ gaṅgātīre samunnataṃ.

[BJT Page 70] [\x  70/]

4348. Asasmaṃ tattha māpetvā vasāmi assame ahaṃ,
Sukato caṅkamo mayhaṃ nānādijagaṇāyuto.

4349. Mamupenti ca vissatthā kūjanti ca manoharaṃ,
Ramamāno saha tehi vasāmi assame ahaṃ.

4350. Mama assamasāmantā migarājā catukkamo,
Āsayā abhinikkhamma gajji so asanī viya.

4351. Nidite [PTS Page 371] [\q 371/]     migarāje ca hāso me upapajjatha,
Migarājaṃ gavesanto addasaṃ lokanāyakaṃ.

4352. Disvānahaṃ devadevaṃ tissaṃ lokagganāyakaṃ,
Haṭṭho haṭṭhena cittena pūjayiṃ nāgakesaraṃ.

4353. Uggacchattaṃva suriyaṃ sālarājaṃva pupphitaṃ,
Osadhiṃva virocantaṃ santhaviṃ lokanāyakaṃ.

4354. Tava ñāṇena sabbaññu mocesī’maṃ sadevakaṃ,
Tavaṃ ārādhayitvāna jātiyā parimuccare.

4355. Adassanena sabbaññu buddhānaṃ sabbadassinaṃ,
Patantyavīcinirayaṃ rāgadosehi ophuṭā. 1

4356. Tava dassanamāgamma sabbaññu lokanāyaka,
Pamuccanti bhavā sabbe phusanti amataṃ padaṃ.

4357. Yadā buddhā cakkhumanto uppajjanti pabhaṅkarā,
Kilese jhāpayitvāna ālokaṃ dassayanti te.

4358. Kittayitvāna sambuddhaṃ tissaṃ lokagganāyakaṃ,
Haṭṭho haṭṭhena cittena tiṇasūlaṃ apūjayiṃ.

4359. Mama saṅkappamaññāya tisso lokagganāyako,
Sakāsane nisīditvā imā gāthā abhāsatha:

4360. "Yo maṃ pupphehi chādehi pasanno sehi pāṇihi,
Tamahaṃ kittayissāmi suṇātha mama bhāsato.

4361. Pañcavīsatikkhattuṃ so devarajjaṃ karissati,
Pañcasattatikkhattuñca cakkacatti bhavissati.

1. Otthaṭā, syā.

[BJT Page 72] [\x  72/]

4362. Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ,
Tassa kammassa nissando1 pupphānaṃ pūjanāya ca. 2

4363. Sīsaṃ nahāto ca’yaṃ poso pupphamākaṅkhate yadi,
Puññakammena saṃyutto3 purato pātubhavissati.

4364. Yaṃ yaṃ icchati kāmehi taṃ taṃ pātubhavissati,
Saṃkappaṃ paripūretvā nibbāyissatanāsavo. "

(Aṭṭhārasamaṃ bhāṇavāraṃ. )

4365. Kilese jhāpayitvāna sampajāno patissato,
Ekāsane nisīditvā arahattamapāpuṇiṃ.

4366. Caṅkamanto [PTS Page 372] [\q 372/]     nipajjanto nisinno udavā ṭhīto,
Buddhaseṭṭhaṃ saritvāna viharāmi ahaṃ sadā.

4367. Cīvare piṇḍapāte ca paccaye sayanāsane,
Tattha me ūnatā natthi buddhapūjāyidaṃ phalaṃ.

4368. So’dāni patto amataṃ santaṃ padamanuttaraṃ,
Sabbāsave pariññāya viharāmi anāsavo.

4369. Dvenavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

4370. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgoca bandhanaṃ chetvā viharāmi anāsavo.

4371. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4372. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā tiṇasūlakachadaniyo thero imā gāthāyo abhāsitthāti.

Tiṇasulakachadaniyattherassa apadānaṃ tatiyaṃ.

414. Madhumaṃsadāyakattherāpadānaṃ

4373. Nagare bandhumatiyā sukariyo ahosahaṃ,
Ukkoṭakaṃ randhayitvā madhu maṃsambhi okiriṃ.

4374. Sannipātaṃ ahaṃ gantvā ekaṃ pattaṃ gahesahaṃ,
Pūrayitvāna taṃ pattaṃ bhikkhusaṅghassa’dāsahaṃ.

1. Kammanissandena, machasaṃ.
2. So, syā, [PTS.]
3. Saṃyuttaṃ, machasaṃ

[BJT Page 74] [\x  74/]

4375. Yo’ttha therataro bhikkhu niyyādesi mamaṃ tadā,
Iminā pattapūrena labhassu vipulaṃ sukhaṃ.

4376. Dvesampattiyo bhutvā sukkamūlena codito,
Pacchime vattamānambhi kilese jhāpayissati.

4377. Tattha cittaṃ pasādetvā tāvatiṃsaṃ agacchahaṃ,
Tattha bhutvā pivitvā ca labhāmi vipulaṃ sukhaṃ.

4378. Maṇḍape rukkhamūle vā pubbakammaṃ anussariṃ,
Annapānābhivasso me abhivassati tāvade.

4379. Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo,
Idhāpi annapānaṃ me vassate sabbakālikaṃ.

4380. Teneva maṃsadānena1 sandhāvinvā bhave ahaṃ,
Sabbāsave pariññāya viharāmi anāsavo.

4381. Ekanavute [PTS Page 373] [\q 373/]     ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi madhudānassidaṃ phalaṃ.

4382. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4383. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4384. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā madhumaṃsadāyako thero imā gāthāyo abhāsitthāti.

Madhumaṃsadāyakattherassa apadānaṃ catutthaṃ.

415. Nāgapallavakattherāpadānaṃ*

4385. Nagare bandhumatiyā rājuyyāne vasāmahaṃ,
Mama assamasāmantā nisīdi lokanāyako.

4386. Nāgapallavamādāya buddhassa abhiropayiṃ, pasannacitto sumano sugataṃ abhivādayiṃ.

4387. Ekanavute ito kappe yaṃ pallavamapūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

1. Madhudānena, machasaṃ.
* Nāgapallavatthera, machasaṃ.

[BJT Page 76] [\x  76/]

4388. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4389. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisse vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4390. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā nāgapallavako thero imā gāthāyo abhāsitthāti.

Nāgapallavakattherassa apadānaṃ pañcamaṃ.

416. Ekadīpiyattherāpadānaṃ

4391. Parinibbutambhi1 sugate siddhatthe lokanāyake,
Sadevamānusā sabbe pūjenti dipaduttamaṃ.

4392. Āropite ca citake siddhatthe lokanāyake,
Yathāsakena thāmena citaṃ pūjenti satthuno.

4393. Avidūre citakassa dīpamujjālayiṃ ahaṃ,
Yāva udeti suriyo dīpaṃ me tāva ujjali.

4394. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

4395. Tattha me sukataṃ vyamhaṃ ekadīpiti ñāyati,
Dīpasatasahassāni vyamhe pajjalare mama.

4396. Udayantoma [PTS Page 374] [\q 374/]     suriyo deho me jotate sadā,
Sabbabhāhi sarīrassa āloko hoti me sadā.

4397. Tirokuḍḍaṃ tiroselaṃ sasamatiggayhaṃ pabbataṃ,
Samantā yojanasataṃ passāmi cakkhunā ahaṃ.

4398. Sattasattatikkhattuñca devaloke ramiṃ ahaṃ,
Ekatiṃsatikkhattuñca devarajjamakārayiṃ.

4399. Aṭṭhivīsatikkhattuñca cakkavattī ahosahaṃ,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.

4400. Devalokā cavitvāna nibbattiṃ mātukucchiyaṃ,
Mātukucchigatassāpi akkhi me na nimīlati.

4401. Jātiyā catumassohaṃ pabbajiṃ anagāriyaṃ,
Aḍḍhamāse asampatte arahattamapāpuṇiṃ.

1. Parinibbute, machasaṃ.

[BJT Page 78] [\x  78/]

4402. Dibbacakkhuṃ visodhesiṃ bhavā sabbe samūhatā,
Sabbe kilesā sañchinnā ekadīpassidaṃ phalaṃ.

4403. Tirokuḍḍaṃ tiroselaṃ pabbatañcāpi kevalaṃ,
Samatiktamma passāmi ekadīpassidaṃ phalaṃ.

4404. Visamā me samā honti andhakāro na vippati,
Nāhaṃ passāmi timiraṃ ekadīpassidaṃ phalaṃ.

4405. Catunavute ito kappe yaṃ dīpamadadiṃ tadā,
Duggatiṃ nābhijānāmi dīpadānassidaṃ phalaṃ.

4406. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4407. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4408. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ekadīpiyo thero imā gāthāyo abhāsitthāti.

Ekadīpiyattherassa apadānaṃ chaṭṭhaṃ.

417. Ucchaṅgapupphiyattherāpadānaṃ

4409. Nagare bandhumatiyā ahosiṃ māliko tadā,
Ucchaṅgaṃ pūrayitvāna agamaṃ antarāpaṇaṃ.

4410. Bhagavā tamhi samaye bhikkhusaṅghapurakkhato,
Mahatā anubhāvena niyyāti lokanāyako.

4411. Disvāna [PTS Page 375] [\q 375/]     lokapajjotaṃ vipassiṃ lokatāraṇaṃ,
Pupphaṃ paggayha ucchaṅgā buddhaseṭṭhaṃ apūjayiṃ.

4412. Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

4413. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgoca bandhanaṃ chetvā viharāmi anāsavo.

4414. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4415. Paṭisambhidā vatasso vimokkho pi ca aṭṭhime,
Jaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ucchaṅgapupphiyo thero imā gāthāyo abhāsitthāti.

Ucchaṅgapupphiyattherassa apadānaṃ sattamaṃ

[BJT Page 80] [\x  80/]

418. Yāgudāyakattherāpadānaṃ

4416. Atitiṃ me gahetvāna agacchiṃ gāmakaṃ tadā,
Sampuṇṇanadikaṃ disvā saṅghārāma mupāgamiṃ.

4417. Āraññakā dhutadharā jhāyino lukhacīvarā,
Vivekābhiratā dhīrā saṅgharāme vasanti te.

4418. Gatī tesaṃ upacchinnā suvimuttāna tādinaṃ,
Piṇḍāya te na gacchanti oruddhanaditāya hi.

4419. Pasannacitto sumano vedajāto katañjalī,
Taṇḍulaṃ me gahetvāna yāgudānamadāsahaṃ.

4420. Pañcannaṃ yāguṃ datvāna pasanno sehi pāṇihi,
Sakakammābhiraddho’haṃ tāvatisaṃsamagacchahaṃ.

4421. Maṇimayañca me vyamhaṃ nibbatti tidase gaṇe,
Nārīgaṇehi sahito modāmi vyambhamuttame.

4422. Tetatiṃsakkhattuṃ devindo devarajjamakārayiṃ,
Tiṃsakkhattuṃ cakkavattimahārajjamakārayiṃ.

4423. Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ,
Devaloke manusse vā anubhotvā yasaṃ ahaṃ.

4424. Pacchimabhave sampatte pabbajiṃ anagāriyaṃ,
Saha oropite kese sabbaṃ sampaṭivijjhahaṃ.

4425. Khayato vayato vā pi sammasanto kalebaraṃ,
Pure sikkhāpadā dānā arahatta mapāpuṇiṃ.

4426. Sudinnaṃ [PTS Page 376] [\q 376/]     me dānavaraṃ vāṇijjaṃ suppayojitaṃ,
Teneva yāgudānena patto’mbhi acalaṃ padaṃ.

4427. Sokaṃ pariddavaṃ vyādhiṃ darathaṃ cittatāpanaṃ,
Nābhijānāmi uppannaṃ yāgudānassidaṃ phalaṃ.

4428. Yāguṃ saṅghassa datvāna puññakkhette anuttare,
Pañcānisaṃse anubhomi aho yāgu suyiṭṭhatā.

4429. Avyādhitā rūpavatā khippaṃ dhammanisantitā,
Lābhitā annapānassa āyu pañcamakaṃ mama.

[BJT Page 82] [\x  82/]

4430. Yo koci vedaṃ janayaṃ saṅghe yāguṃ dadeyya so,
Imāni pañcaṭhānāni patigaṇheyya paṇḍito. *

4431. Tiṃsa kappasahassambhi yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi yāgudānassidaṃ phalaṃ.

4432. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo ca bandhanaṃ chetvā viharāmi anāsavo.

4433. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4434. Paṭisambhidā catasesā vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā yāgudāyako thero imā gāthāyo abhāsitthāti.

Yāgudāyakattherassa apadānaṃ aṭṭhamaṃ.

419. Patthodanadāyakatthepāpadānaṃ

4435. Vanacārī pure āsiṃ satataṃ vanakammiko,
Patthodanaṃ gahetvāna kammantaṃ āgamāsahaṃ.

4436. Tatthaddasāsiṃ sambuddhaṃ sayambhuṃ aparājitaṃ,
Vanā piṇḍāya nikkhantaṃ disvā cittaṃ pasādayiṃ.

4437. Parakammāyane yutto puññañca me na vijjati,
Ayaṃ patthodano atthi bhojayissāmimaṃ1 muniṃ.

4438. Patthodanaṃ gahetvāna sayambhussa adāsahaṃ,
Mama nijjhāyamānassa paribhuñji tadā muni.

4439. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.

4440. Chattiṃsakkhattuṃ [PTS Page 377] [\q 377/]      devindo deverajjamakārayiṃ,
Tettiṃsakkhattuṃ rājā ca cakkavattī ahosahaṃ.

4441. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ,
Sukhito yasavā homi patthodanassidaṃ phalaṃ.

4442. Bhavābhave saṃsaranto labhāmi amitaṃ dhanaṃ,
Bhoge me ūnatā natthi patthodanassidaṃ phalaṃ.

* Karaṇiyaṃ kataṃ sabbaṃ bhavā ugghāṭitā mayā,
Sabbāsavā parikkhiṇā natthidāni punabbhavo.
So ahaṃ vicarissāmi gāmāgāmaṃ purāpuraṃ,
Namassamāno sambuddhaṃ dhammassa ca sudhammataṃ - machasaṃ.
1. Bhojayissāmahaṃ, sīmu.

[BJT Page 84] [\x  84/]

4443. Nadīsotapaṭibhāgā bhogā nibbattare mama,
Parimetuṃ na sakkomi patthodanassidaṃ phalaṃ.

4444. Imaṃ khāda imaṃ bhuñja imamhi sayane saya,
Tenāhaṃ sukhito bhomi patthodanassidaṃ phalaṃ.

4446. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4447. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4448. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā patthodanadāyako thero imā gāthāyo abhāsitthātī.

Patthodanadāyakattherassa apadānaṃ navamaṃ.

420. Mañcadāyakattherāpadānaṃ

4449. Parinibbute kāruṇike siddhatthe lokanāyake,
Vitthārite pāvacane devamānusasakkate.

4450. Caṇḍālo āsahaṃ tattha āsandipīṭhakārako,
Tena kammena jīvāmi tena posemi dārake.

4451. Āsandiṃ sukataṃ katvā pasanno sehi pāṇihi,
Sayamevupagantvāna bhikkhusaṅghassa’dāsahaṃ.

4452. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

4453. Devalokagato santo modāmi tidasaṅgaṇe, 1
Sayanāni mahagghāni nibbattanti yadicchakaṃ.

4454. Paññāsakkhattuṃ devindo devarajjamakārayiṃ,
Asītikkhattuṃ rājā ca cakkavatti ahosahaṃ.

1. Tidase gaṇe, machasaṃ.

[BJT Page 86] [\x  86/]

4455. Padesarajjaṃ [PTS Page 378] [\q 378/]     vipulaṃ gaṇanāto asaṅkhiyaṃ,
Sukhito yasavā homi mañcadanissidaṃ phalaṃ.

4456. Devalokā cavitvāna emi ce mānusaṃ bhavaṃ,
Mahārahā susayanā sayameva bhavanti me.

4457. Ayaṃ pacchimako mayhaṃ carimo vattate bhavo,
Ajjāpi sayane kāle1 sayanaṃ upatiṭṭhati.

4458. Catunavute ito kappe yaṃ dānamaddiṃ tadā,
Duggatiṃ nābhijānāmi mañcadānassidaṃ phalaṃ.

4459. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4460. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4461. Paṭisambhidā catasso vimokkhāpi ca aṭṭhīme,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā mañcadāyako thero imā gāthāyo abhāsitthāti.

Mañcadāyakattherassa apadānaṃ dasamaṃ.

Uddānaṃ:

Bhaddālī ekachatto ca tiṇasūlo ca maṃsado,
Nāgapallaviko dīpī ucchaṅgī yāgudāyako.
Patthodanī mañcadado gāthāyo gaṇitā ciha,
Dvesatāni ca gāthānaṃ gāthā cekā taduttariṃ. *

Bhaddālivaggo dvācattāḷisatimo.