[CPD Classification 2.5.13]
[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]
[BJT Vol Ap 2 ] [\z Ap /] [\w IIa /]
[BJT Page 86] [\x  86/]
[PTS Page 378] [\q 378/]

Suttantapiṭake khuddakanikāye
Apadānapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa.
 

Sakiṃsammajjakavaggo


421. Sakiṃsammajjakattherāpadānaṃ.

4462. Vipassino bhagavato pāṭaliṃ bodhimuttamaṃ,
Disvāva taṃ pādapaggaṃ tattha cittaṃ pasādayiṃ.

4463. Sammajjaniṃ gahetvāna bodhiṃ sammajji tāvade,
Sammajjitvāna taṃ bodhiṃ avandiṃ pāṭaliṃ ahaṃ.

4464. Tattha cittaṃ pasādetvā sire katvāna añjaliṃ,
Namassamāno taṃ bodhiṃ gacchiṃ paṭikūṭī2 ahaṃ.

4465. Cārimaggena3 gacchāmi saranto bodhimuttamaṃ,
Ajagaro maṃ pīḷesi ghorarūpo mahābalo.

1. Sayanakāle, syā.
2. Paṭikuṭiṃ, machasaṃ.
3. Tādimaggena, machasaṃ.
* Asmiṃ vagge dissamānagāthānaṃ
Gaṇanā ekasatacatunavutīti paññāyati.

[BJT Page 88] [\x  88/]

4466. Āsanne [PTS Page 379] [\q 379/]     me kataṃ kammaṃ phalena tosayī mamaṃ,
Kaḷebaraṃ1 me gilati devaloke ramāmahaṃ

4467. Anāvilaṃ mama cittaṃ visuddhaṃ paṇḍaraṃ sadā,
Sokasallaṃ na jānāmi cittasantāpanaṃ mama.

4468. Kuṭṭhaṃ gaṇḍo kilāso ca apamāro vitacchikā,
Daddu kaṇḍu ca me natthi phalaṃ sammajjane idaṃ. 2

4469. Soko ca paridevo ca hadaye me na vijjati,
Abhantaṃ ujukaṃ cittaṃ phalaṃ sammajjane idaṃ.

4470. Samādhīsu na sajjāmi3 visadaṃ hoti mānasaṃ,
Yaṃ yaṃ samādhimicchāmi so so sampajjate mama. 4

4471. Rajanīye na rajjāmi atho dosaniyesu ca, 5
Mohanīye na muyhāmi phalaṃ sammajjane idaṃ.

4472. Ekanavute ito6 kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi phalaṃ sammajjane idaṃ.

4473. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’ca bandhanaṃ chetvā viharāmi anāsavo.

4474. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4475. Paṭisambhidā catasso vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā sakiṃsammajjako thero imā gāthāyo abhāsitthāti.

Sakiṃsammajjakattherassa apadānaṃ paṭhamaṃ.

422. Ekadūssadāyakattherāpadānaṃ

4476. Nagare haṃsavatiyā ahosiṃ tiṇahārako,
Tiṇahārena jīvāmi tena posemi dārake.

4477. Padumuttaro nāma jino sabbadhammānapāragū,
Tamandhakāraṃ nāsetvā uppajji lokanāyako.

1. Kaḷevaraṃ, machasaṃ.
2. Sammajjanāyidaṃ, machasaṃ.
3. Namajjāmi, machasaṃ.
4. Sampajjaye, sīmu. Sampajjate mamaṃ, machasaṃ.
5. Dussaniyesu ca, machasaṃ.
6. Ekanavutito, machasaṃ.

[BJT Page 90] [\x  90/]

4478. Sake ghare nisīditvā evaṃ cittesi tāvade,
Buddho loke samuppanno deyyadhammo na vijjati.

4479. Idaṃ me sāṭakaṃ ekaṃ natthi me koci dāyako,
Dukkho nirayasamphasso ropayissāmi dakkhiṇaṃ.

4480. Evāhaṃ cinnayitvāna sakaṃ cittaṃ pasādayiṃ, ekaṃ dussaṃ gahetvāna buddhaseṭṭhassadāsahaṃ.
4481. Ekadussaṃ [PTS Page 380] [\q 380/]     daditvāna ukkuṭṭhiṃ sampavattayiṃ,
Yadi buddho tvaṃ vīra tārehi maṃ mahāmuni.

4482. Padumuttaro lokavidū āhūtinaṃ paṭiggaho,
Mama dānaṃ pakittento akā me anumodanaṃ:

4483. "Iminā ekadussena cetanāpaṇidhīhi ca,
Kappasatasahassāni vinipātaṃ na gacchasi.

4484. Chattiṃsakkhattuṃ devindo devarajjaṃ karissasi,
Tettiṃsakkhattuṃ rājā ca cakkavatti bhavissasi.

4485. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ,
Devaloke manusse vā saṃsaranto tuvaṃ bhave.

4486. Rūpavā guṇasampanno anavakkantadehavā,
Akkhobhaṃ amitaṃ dussaṃ labhissasi yadicchakaṃ. "

4487. Idaṃ vatvāna sambuddho jalajuttamanāyako,
Nabhaṃ abbhuggamī dhīro haṃsarājā’va ambare.

4488. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Bhoge me ūnatā natthi ekadussassidaṃ phalaṃ.

4489. Paduddhāre paduddhāre dussaṃ nibbattate mama,
Heṭṭhā dussambhi niṭṭhāmi uparicchadanaṃ mama.

4490. Cakkavāḷamupādāya sakānanaṃ sapabbataṃ,
Icchamāno cahaṃ ajja dussehacchādayeyya taṃ.

4491. Teneva ekadussena saṃsaranto bhavābhave,
Suvaṇṇavaṇṇo hutvāna saṃsarāmi bhavābhave.

[BJT Page 92] [\x  92/]

4492. Vipākaṃ ekadussassa nājjhagaṃ katthacikkhayaṃ,
Ayaṃ me antimā jāti vipaccati idhāpi me.

4493. Satasahasse ito kappe yaṃ dussamadadiṃ tadā,
Duggatiṃ nābhijānāmi ekadussassidaṃ phalaṃ.

4494. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4495. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4496. Paṭisambhidā catasesā vimokkhā’pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti.

Ekadussadāyakattherassa apadānaṃ dutiyaṃ.

423. Ekāsanadāyakattherāpadānaṃ

4497. Himavantassa [PTS Page 381] [\q 381/]     avidūre gosito nāma pabbato,
Assamo sukato mayhaṃ paṇṇasālā sumāpitā.

4498. Nārado iti nāmena kassapo iti maṃ vidū,
Suddhimaggaṃ gavesanto vasāmi gosite tadā.

4499. Padumuttaro nāma jino sabbadhammānapāragū,
Vivekakāmo sambuddho āgacchi anilañjasā.

4500. Vanagge gacchamānassa disvā raṃsiṃ mahesino,
Kaṭṭhamañcaṃ paññapetvā ajinañca apatthariṃ.

4501. Āsanaṃ paññapetvāna sire katvāna añjaliṃ,
Somanassaṃ pavedetvā idaṃ vacanamabraviṃ:

4502. Sallakatto mahāvīra āturānaṃ tikicchako,
Mamaṃ rogaparetassa tikicchaṃ dehi nāyaka.

4503. Kallatthikā ye passanti buddhaseṭṭha tuvaṃ mune,
Dhuvatthasiddhiṃ papponti etesaṃ jajjaro bhavo.

[BJT Page 94] [\x  94/]

4504. Na me deyyaṃ tava atthi1 pavattaphalabhoji’haṃ,
Idaṃ me āsanaṃ atthi nisīdi kaṭṭhamañcake.

4505. Nisīdi tattha bhagavā asambhīto’va2 kesarī, muhuttaṃ vītināmetvā idaṃ vacanamabravī:

4506. "Vissattho3 hohi mā bhāyī laddho jotiraso tayā,
Yaṃ tuyhaṃ patthitaṃ sabbaṃ paripūrissatanāgate. 4

4507. Na moghaṃ taṃ kataṃ tuyhaṃ puññakkhette anuttare,
Sakkā uddharituṃ attā yassa cittaṃ paṇihitaṃ.

4508. Imināsanadānena cetanāpaṇidhīhi ca,
Kappasatasahassāni vinipātaṃ na gacchasi.

4509. Paññāsakkhattuṃ devindo devarajjaṃ karissasi,
Asītikkhattuṃ rājā ca cakkavatti bhavissasi.

4510. Padesarajjaṃ [PTS Page 382] [\q 382/]     vipulaṃ gaṇanāto asaṅkhiyaṃ,
Sabbattha sukhito hutvā saṃsāre saṃsarissasi. "

4511. Idaṃ vatvāna sambuddho jalajuttamanāyako,
Nabhaṃ abbhuggamī dhīro haṃsarājāva ambare.

4512. Hatthiyānaṃ assayānaṃ sarathaṃsandamānikaṃ,
Labhāmi sabbamevetaṃ ekāsanassidaṃ phalaṃ.

4513. Kānanaṃ pavisitvāpi yadā icchāmi āsanaṃ,
Mama saṅkappamaññāya pallaṅko upatiṭṭhati.

4514. Vārimajjhagato santo yadā icchāmi āsanaṃ,
Mama saṅkappamaññāya pallaṅko upatiṭṭhati.

4515. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Pallaṅkasatasahassāni parivārenti maṃ sadā.

4516. Duve bhave saṃsarāmi devatte atha mānuse,
Duve kule pajāyāmi khattiye atha brāhmaṇe.

4517. Ekāsanaṃ daditvāna puññakkhette anuttare,
Dhammapallaṅkamādāya viharāmi anāsavo.

4518. Satasahasse ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi ekāsanannidaṃ phalaṃ.

1. Na me deyyadhammo atthi, machasaṃ.
2. Acchambhitoca, machasaṃ.
3. Vissaṭṭho, machasaṃ.
4. Paripūressati nāgato, machasaṃ. Paripūrissatāsanaṃ, syā

[BJT Page 96] [\x  96/]

4519. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4520. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4521. Paṭismabhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ekāsanadāyako thero imā gāthāyo abhāsitthāti.

Ekāsanadāyakattherassa apadānaṃ tatiyaṃ.

424. Sattakadambapupphiyattherāpadānaṃ

4522. Himavantassa avidūre kadambo1 nāma pabbato,
Tasmiṃ pabbatapassambhi satta buddhā vasiṃsu te.

4523. Kadambaṃ pupphitaṃ disvā paggahetvāna añjaliṃ,
Satta mālā gahetvāna puññacittena okiriṃ.

4524. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

4525. Catunavute [PTS Page 383] [\q 383/]     ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

4526. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4527. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4528. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā sattakadambapupphiyo thero imā gāthāyo abhāsitthāti.

Sattakadambapupphiyattherassa apadānaṃ catutthaṃ.

1. Kukkuṭo, machasaṃ

[BJT Page 98] [\x  98/]

425. Koraṇḍapupphiyattherāpadānaṃ

4529. Vanakammiko pure āsiṃ pitumātumatenahaṃ, 1
Pasumārena jīvāmi kusalaṃ me na vijjati.

4530. Mama āsayasāmantā tisso lokagganāyako,
Padāti tīṇi dassesi anukampāya cakkhumā.

4531. Akkante ca pade disvā tissanāmassa satthuno,
Haṭṭho haṭṭhena cittena pade cittaṃ pasādayiṃ.

4532. Koraṇḍaṃ pupphitaṃ disvā pādapaṃ dharaṇiruhaṃ,
Sakoṭakaṃ2 gahetvāna padaseṭṭhe apūjayiṃ. 3

4533. Tena kammena sukatena cetanāpaṇidhīhi ca,
Chahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

4534. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Koraṇḍavaṇṇako yeva sappabhāso bhavāmahaṃ.

4535. Devanavute ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi padapūjāyidaṃ phalaṃ.

4536. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4537. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuttā kataṃ buddhassa sāsanaṃ.

4538. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti.

Koraṇḍapupphiyattherassa apadānaṃ pañcamaṃ.

426. Ghatamaṇḍadāyakattherāpadānaṃ

4539. Sucintitaṃ bhagavantaṃ lojeṭṭhaṃ narāsabhaṃ.
Upaviṭṭhaṃ mahāraññaṃ vātābādhena pīḷitaṃ.
Disvā cittaṃ pasādetvā ghatamaṇḍaṃ upānayiṃ.

4540. Katattā [PTS Page 384] [\q 384/]     ācitattā ca gaṅgā bhāgīrathi ayaṃ,
Mahāsamuddā cattāro ghataṃ sampajjare mama.

1. Pitupetāmahenahaṃ, sīmu.
2. Sakosakaṃ, machasaṃ.
3. Padaseṭṭhamapūjayiṃ, machasaṃ.

[BJT Page 100] [\x 100/]

4541. Ayaṃ ca paṭhavī ghorā appamāṇā asaṅkhiyā,
Mama sanaṅkappamaññāya bhavate madhusakkharā.

4542. Catudīpā1 ime rukkhā pādapā dharaṇīruhā,
Mama saṅkappamaññāya kapparukkhā bhavanti te.

4543. Paññāsakkhattuṃ devindo devarajjamakārayiṃ,
Ekapaññāsakkhattuñca cakkavatti ahosahaṃ,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.
4544. Catunavute ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi ghatamaṇḍassidaṃ phalaṃ.

4545. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgoca bandhanaṃ chetvā viharāmi anāsavo.

4546. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4547. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ghatamaṇḍadāyako thero imā gāthāyo abhāsitthāti.

Ghatamaṇḍadāyakattherassa apadānaṃ chaṭṭhaṃ.

427. Ekadhammasavaṇiyattherāpadānaṃ

4548. Padumuttaro nāma jino sabbadhammānapāragū,
Catusaccaṃ pakāsento santāresi bahuṃ janaṃ.

4549. Ahaṃ tena samayena jaṭilo uggatāpano,
Dhunanto vākacīrāni gacchāmi ambare tadā.

4550. Buddhaseṭṭhassa upari gantuṃ na visahāmahaṃ,
Pakkhīva selamāsajja gamanaṃ na labhāmahaṃ.

4551. Udake’vokkamitvāna evaṃ gacchāmi ambare,
Na me idaṃ bhūtapubbaṃ iriyāpathavikopānaṃ.

4552. Handametaṃ gavesissaṃ appeva’tthaṃ labheyyahaṃ,
Orohanto antalikkhā saddamassosi satthuno.

1. Cātuddasā, syā. Catuddīpā, machasaṃ.

[BJT Page 102] [\x 102/]

4553. Sarena rajanīyena savaṇiyena vaggunā,
Aniccataṃ kathentassa taññeva uggahiṃ tadā.

4554. Aniccasaññaṃ [PTS Page 385] [\q 385/]      uggayha agamāsiṃ mamassamaṃ,
Yāvatāyuṃ vasitvāna tattha kālakato ahaṃ.

4555. Carime vattamānamhi saddhammamasavaṇaṃ sariṃ,
Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

4556. Tiṃsakappasahassāni devaloke ramiṃ ahaṃ,
Ekapaññāsakkhattuñca devarajjamakārayiṃ.

4557. Ekavīsatikkhattuñca cakkavatti ahosahaṃ,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.

4558. Anubhosiṃ1 sakaṃ puññaṃ sukhitohaṃ bhavābhave,
Anussarāmi taṃ saññaṃ saṃsaranto bhavābhave,
Na koṭiṃ paṭivijjhāmi nibbānaṃ accutaṃ padaṃ.

4559. Pitu gehe nisīditvā samaṇo bhāvitindiyo,
Kathayaṃ2 paridīpentā aniccatamudāhari.

4560. Aniccā vata saṃkhāra uppādavayadhammino,
Uppajjitvā nirujjhanti tesaṃ vupasamo sukho.

4561. Saha gāthaṃ suṇitvāna pubbasaññamanussariṃ,
Ekāsane nisīditvā arahattamapāpuṇiṃ.

4562. Jātiyā sattavassena arahattamapāpuṇiṃ,
Upasampādayī buddho dhammasavaṇassidaṃ phalaṃ.

4563. Satasahasse ito kappe yaṃ dhammamasuṇiṃ tadā,
Duggatiṃ nābhijānāmi dhammasavaṇassidaṃ phalaṃ.

4564. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4565. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

1. Anubhomi, machasaṃ.
2. Kathaṃsa, machasaṃ.

[BJT Page 104] [\x 104/]

4566. Paṭisambhidā vatasso ca vimokkhāpi ca aṭṭhime,
Chaḷibhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ekadhammasavaṇiyo thero imā gāthāyo abhisitthāti.

Ekadhammasavaṇiyattherassa apadānaṃ sattamaṃ.

428. Sucintitattherāpadānaṃ

4567. Nagare haṃsavatiyā ahosiṃ kassako tadā,
Kasikammena jīvāmi tena posemi dārake.

4568. Susampannaṃ [PTS Page 386] [\q 386/]     tadā khettaṃ dhaññaṃ me phalitaṃ1 ahu,
Pākakāle ca sampatte evaṃ citetasahaṃ tadā.

4569. Tacchannaṃ nappatirūpaṃ jānantassa guṇāguṇaṃ,
Yo’haṃ saṅghe adatvāna aggaṃ bhuñjeyya ce tadā.

4570. Ayaṃ buddho asamasamo dvattiṃsavaralakkhaṇo,
Tato pabhāvito saṅgho puññakkhetto anuttaro.

4571. Tattha dassāmahaṃ dānaṃ navasassaṃ pure pure,
Evāhaṃ cintayitvāna haṭṭho pīṇitamānaso.

4572. Khettato dhaññamāhatvā2 sambuddhamupasaṅkamiṃ,
Upasaṅkamma samubuddhaṃ lokajeṭṭhaṃ narāsabhaṃ,
Vanditvā satthuno pāde imaṃ vacanamabraviṃ.

4573. Navasassaṃ ca sampannaṃ āyāgo pi3 ca tvaṃ mune,
Anukampamupādāya adhivāsehi cakkhuma.

4574. Padumuttaro lokavidū āhutinaṃ paṭiggaho,
Mama saṅkappamaññāya imaṃ4 vacanamabravi.

4575. "Cattāro ca paṭipannā cattāro ca phale ṭhitā,
Esa saṅgho ujubhūto paññāsīlasamāhito.

4576. Yajantānaṃ manussānaṃ puññapekkhānapāṇinaṃ,
Karotopadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalaṃ.

1. Phalinaṃ, machasaṃ.
2. Dhaññamāritvā, sīmu.
3. Āyāgosi, machasaṃ. Idhahosi, syā.
4. Idaṃ, machasaṃ.

[BJT Page 106] [\x 106/]

4577. Tasmiṃ saṅghe padātabbaṃ1 navasassaṃ? Tathetaraṃ,
Saṅghato uddisitvāna bhikkhū tetvāna saṃgharaṃ,
Paṭiyattaṃ ghare yantaṃ3 bhikkhusaṅghassa dehi tvaṃ. "

4578. Saṅghato uddisitvāna bhikkhu netvānahaṃ gharaṃ,
Yaṃ ghare paṭiyattaṃ me bhikkhusaṅghassadāsahaṃ.

4579. Tena kammena sukatena cetanā paṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

4580. Tattha me sukataṃ vyamhaṃ sovaṇṇaṃ sappabhassaraṃ,
Saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ.

(Ekūnavīsatimaṃ bhāṇavāraṃ. )

4581. Ākiṇṇaṃ bhavanaṃ mayhaṃ nārigaṇasamākulaṃ,
Tattha bhutvā pivitvā ca vasāmi tidase ahaṃ.

4582. Satānaṃ tīṇikkhattuṃ ca devarajjamakārayiṃ,
Satānaṃ piñcakkhattuṃ ca cakkavatti ahosahaṃ,
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyo.

4583. Bhavābhave [PTS Page 387] [\q 387/]     saṃsaranto labhāmi amitaṃ dhanaṃ,
Bhoge me ūnatā natthi navasassassidaṃ phalaṃ.

4584. Hatthiyānaṃ assayānaṃ sivikaṃ sandamānikaṃ,
Labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ.

4585. Navavatthaṃ navaphalaṃ navaggarasabhojanaṃ,
Labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ.

4586. Koseyyakambaliyāni khomakappāsikāni ca,
Labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ.

4587. Dāsīgaṇaṃ dāsagaṇaṃ nāriyo ca alaṅkatā,
Labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ.

4588. Na maṃ sītaṃ vā uṇhaṃ vā pariḷāho na vijjati,
Atho cetasikaṃ dukkhaṃ hadaye me na vijjati.

4589. Imaṃ khāda imaṃ bhuñja imamhi sayane saya,
Labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ.

1. Saṅghedātabbaṃ, machasaṃ. Saṅghe ca dātabbaṃ syā. [PTS.]
2. Tava sassaṃ, machasaṃ.
3. Santaṃ, machasaṃ.

[BJT Page 108] [\x 108/]

4590. Ayaṃ pacchimakodāni carimo vattane bhavo,
Ajjāpi deyyadhammo1 me phalaṃ toseti sabbadā.

4591. Navasassaṃ daditvāna saṅghe gaṇavaruttame,
Aṭṭhānisaṃse anubhomi kammānucchavike mama.

4592. Vaṇṇavā yasavā homi mahābhogo anītiko,
Mahesakkho2 sadā homi abhejjapariso sadā.

4593. Sabbe maṃ apavāyanti ye keci paṭhavissitā,
Deyyadhammā ca ye keci pure pure labhāmahaṃ.

4594. Bhikkhusaṅghassa vā majjhe buddhaseṭṭhassa sammukhā,
Sabbepi samatikkamma denti mayheva3 dāyakā.

4595. Paṭhamaṃ navasassaṃ hi datvā saṅghe gaṇuttame,
Imānisaṃse anubhomi navasassassidaṃ phalaṃ.

4596. Satasahasse ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi navasassassidaṃ phalaṃ.

4597. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4598. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4599. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā sucintito thero imā gāthāyo abhāsitthāti.

Sucintitattherassa apadānaṃ aṭṭhamaṃ.

429. Soṇṇakiṅkaṇiyattherāpadānaṃ

4600. Saddhāya [PTS Page 388] [\q 388/]     abhinikkhamma pabbajiṃ anagāriyaṃ,
Vākacīradharo āsiṃ tapokammamapassito.

4601. Atthadassī tu bhagavā lokajeṭṭho narāsabho,
Upapajji tamhi samaye tārayanto mahājanaṃ.

1. Deyyadhamme, sīmu.
2. Mahāsakkho, syā.
3. Mameva, machasaṃ.

[BJT Page 110] [\x 110/]

4602. Balañca vata me khīṇaṃ vyādhinā paramena tu,
Buddhaseṭṭhaṃ saritvāna pulite thūpamuttamaṃ-

4603. Karitvā haṭṭhavittohaṃ sahatthena samokiriṃ,
Soṇṇakiṅkaṇipupphāni udaggamanaso ahaṃ.

4604. Sammukhā viya sambuddhaṃ phūpaṃ parivariṃ ahaṃ,
Tena cetopasādena atthidassissa tādino.

4605. Devalokaṃ gato santo labhāmi vipulaṃ sukhaṃ,
Suvaṇṇavaṇṇo tatthāsiṃ buddhapūjāyidaṃ phalaṃ.

4606. Asītikoṭiyo mayhaṃ nāriyo samalaṅkatā,
Sadā mayhaṃ upaṭṭhanti buddhapūjāyidaṃ phalaṃ.

4607. Saṭṭhituriyasahassāni bheriyo paṇavāni ca,
Saṅkhā ca deṇḍimā1 tattha vagguṃ nadanti2 dunduhi.

4608. Cullāsītisahassāni hatthino samalaṅkatā,
Tidhāpabhinnamātaṅgā kuñjarā saṭṭhīhāyanā -

4609. Hemajālāhi sañchannā upaṭṭhānaṃ karonti me,
Balakāye gaje ceva ūnatā me ne vijjati.

4610. Soṇṇakiṅkaṇipupphānaṃ cakkavatti ahosahaṃ,
Pathavyārajjaṃ ekasataṃ mahiyā kārayiṃ ahaṃ.

4611. Ekasattatikkhattuñca cakkavatti ahosahaṃ,
Pathavyārajjaṃ ekasataṃ mahiyā kārayiṃ ahaṃ.

4612. Sodāni patto amataṃ3 asaṅkhataṃ sududdasaṃ, 4
Saṃyojanaparikkhīṇo natthidāni punabbhavo.

4613. Aṭṭhārase kappasate yaṃ pupphambhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

4614. Kilesā [PTS Page 389] [\q 389/]     jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4615. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4616. Paṭisambhidā catasesā ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā sovaṇṇakiṅkaṇiyo thero imā gāthāyo abhāsitthāti.

Sovaṇṇakiṅkaṇiyattherassa apadānaṃ navamaṃ.

1. Ḍiṇḍimā, machasaṃ.
2. Vagguvajjanti, machasaṃ.
3. Amataṃ patto, machasaṃ.
4. Gambhīraṃ draddasaṃ padaṃ, syā.

[BJT Page 112] [\x 112/]

430. Soṇṇanakontarikattherāpadānaṃ

4617. Manobhāvanīyaṃ buddhaṃ attadantaṃ samāhitaṃ,
Irīyamānaṃ brahmapathe cittavūpasame rataṃ.

4618. Nittiṇṇaoghaṃ sambuddhaṃ jhāyiṃ jhānarataṃ muniṃ,
Upaviṭṭhaṃ samāpannaṃ indīvaradalappabhaṃ.

4619. Alābunodakaṃ gayha buddhaseṭṭhamupāgamiṃ,
Buddhassa pāde dhovitvā alābudakamadāsahaṃ.

4620. Āṇāpesi ca sambuddho padumuttaranāyako,
Iminā dakamāhatvā1 pādamūle ṭhapehi me,

4621. Sādhūti’haṃ paṭissutvā satthugāravatāya ca,
Dakaṃ alābunā’hitvā2 buddhaseṭṭhamupānayiṃ.

4622. Anumodi mahāvīro cittaṃ nibbāpayaṃ mama,
Iminā lābudānena saṅkappo te samijjhatu.

4623. Paṇṇarasasu kappesu devaloke ramiṃ ahaṃ,
Tiṃsatikkhattuṃ rājā ca cakkavatti ahosahaṃ.

4624. Divā vā yadi vā rattiṃ caṅkamantassa tiṭṭhato,
Sovaṇṇakontaraṃ gayha tiṭṭhate3 purato mama.

4525. Buddhassa lābuṃ datvāna4 labhāmi soṇṇakontaraṃ,
Appakampi kataṃ kāraṃ vipulaṃ hoti tādisu.

4526. Satasahasse ito kappe yaṃ lābumadadiṃ tadā,
Duggatiṃ nābhijānāmi alābussa idaṃ phalaṃ.

4527. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4528. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā soṇṇakontariko thero imā gāthāyo abhāsitthāti.

Soṇṇakontarikattherassa [PTS Page 390] [\q 390/]      apadānaṃ dasamaṃ.

1. Imino dakamāhatvā, sīmu.
2. Alābunābhitvā, sīmu.
3. Tiṭṭhanti, sīmu
4. Datvāna lābu, machasaṃ.

[BJT Page 114] [\x 114/]

Uddānaṃ:

Sakiṃsammajjako thero ekadussī ekāsanī,
Kadambakoraṇḍakadā1 ghataṃ savaṇiko2 pi ca.

Sucintito kiṅkaṇiko soṇṇakontariko pi ca,
Ekaṃ gāthāsatañceva3 ekasattatimeva ca.

Sakiṃsammajjakavaggo tevattāḷisamo.