[CPD Classification 2.5.13]
[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]
[BJT Vol Ap 2 ] [\z Ap /] [\w IIa /]
[BJT Page 114] [\x 114/]
[PTS Page 390] [\q 390/]

Suttantapiṭake khuddakanikāye
Apadānapāḷi
Dutiyo bhāgo

Namo tassa bhagavato arahato sammāsambuddhassa.
Ekavihārivaggo

431. Ekavihāriyattherāpadānaṃ

4630. Imamhi bhaddake kappe brahmabandhu mahāyaso,
Kassapo nāma gottena uppajji vadataṃ varo.

4631. Nippapaṭco nirālambo ākāsasamamānaso,
Suṭñatābahulo tādī animittarato vasī.

4632. Asaṅgacitto nikleso4 asaṃsaṭṭho kule gaṇe,
Mahākāruṇiko vīro vinayopāyakovido.

4633. Uyyutto parakiccesu vinayanto sadevake,
Nibbānagamanaṃ maggaṃ gati5paṅkavisosanaṃ.

4634. Amataṃ paramassādaṃ6 jarāmaccunivāraṇaṃ,
Mahāparisamajjhe so nisinno lokatāraṇo7.

4635. Karavīkaruto8 nātho brahmaghoso tathāgato,
Uddharanto mahāduggā vipannaddhe9 anāyake,

4636. Desento virajaṃ dhammaṃ diṭṭho me lokanāyako,
Tassa dhammaṃ suṇitvāna pabbajiṃ anagāriyaṃ.

4637. Pabbajitvā tadā cāhaṃ10 cintento jinasāsanaṃ,
Ekakova vane ramme vasiṃ saṃsaggapīḷito.
4638. Sakāyavupakasso11 me hetubhuto mahābhavi12,
Manaso vūpakassassa13 saṃsaggahayadassino.

4639. Kilesā [PTS Page 391] [\q 391/]     jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

1. Kadambakoraṇḍakado, machasaṃ.
2. Ghatassavanikopica, machasaṃ.
3. Ekagāthā sataṭcettha, machasaṃ.
4. Nillepo, syā.
5. Gatiṃ, machasaṃ.
6. Paramassāsaṃ, sīmu.
7. Lokatārako, machasaṃ.
8. Karavikarudo, syā.
9. Vippanaṭṭho, sīmu. Machasaṃ.
10. Pāhaṃ, machasaṃ.
1. Sakkāyavūpakāso, machasaṃ.
12. Mamāgamī, syā. [PTS.]
13. Vūpakāsassa, machasaṃ.

[BJT Page 116] [\x 116/]

4640. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4661. Paṭisambhidā catasesā ca vimokkhāpi ca aṭṭhīme,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ekavihāriyo thero imā gāthāyo abhāsitthāti

Ekavihāriyattherassa apadānaṃ paṭhamaṃ.

432. Ekasaṃkhiyattherāpadānaṃ

4642. Vipassino bhagavato mahābodhimaho ahu,
Mahājanā samāgamma pūjenti bodhimuttamaṃ.

4643. Na hi taṃ orakaṃ maṭñe buddhaseṭṭho bhavissati,
Yassāyamediso1 bodhi pūjanīyo2 ca satthuno.

4644. Tato saṅkhaṃ gahetvāna bodhirukkhaṃ upaṭṭhahiṃ, 3
Dhamento sabbadivasaṃ avandiṃ bodhimuttamaṃ.

4645. Āsannake kataṃ kammaṃ devalokaṃ apāpayī,
Kaḷebaraṃ me patitaṃ devaloke ramāmahaṃ.

4646. Saṭṭhituriyasahassāni tuṭṭhahaṭṭhā pamoditā,
Sadā mayhaṃ upaṭṭhanti buddhapūjāyidaṃ phalaṃ.

4647. Ekasattatime kappe rājā āsiṃ sudassano,
Cāturanto vijitāvī jambusaṇḍassa issaro.

4648. Tato aṅgasatā turā4 parivārenti maṃ sadā,
Anubhomi sakaṃ kammaṃ upaṭṭhānassidaṃ phalaṃ.

4649. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Mātukucchigatassāpi vajjare bheriyo sadā.

4650. Upaṭṭhahitvā5 sambuddhaṃ anubhotvāna6 sampadā,
Sivaṃ sukhemaṃ amataṃ pattomhi acalaṃ padaṃ.

4651. Ekanavute ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

4652. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

1. Yassāyaṃ īdisā, machasaṃ. Yassāyamedisā, sī. Mu.
2. Pūjaniyo, syā. Sīmu. Machasaṃ.
3. Upaṭṭhahaṃ, sī.
4. Turiyā, machasaṃ
5. Upaṭṭhitvāna, machasaṃ.
6. Anubhutvāna, machasaṃ.

[BJT Page 118] [\x 118/]

4653. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4654. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ekasaṅkhiyo thero imā gāthāyo abhāsitthāti.

Ekasaṅkhiyattherassa apadānaṃ dutiyaṃ.

433 Pāṭihīrasaṭñakattherāpadānaṃ

4655. Padumuttaro [PTS Page 392] [\q 392/]     nāma jino āhutīnaṃ paṭiggaho,
Vasīsatasahassehi nagaraṃ pāvisī tadā.

4656. Nagaraṃ pavisantassa upasantassa tādino,
Ratanāni pajjotiṃsu1 nigghoso āsi tāvade.

4657. Buddhassa anubhāvena bherī vajjumaghaṭṭitā,
Sayaṃ vīṇā pavajjanti buddhassa visato2 puraṃ.

4658. Buddhaseṭṭhaṃ na passāmi3 padumuttaraṃ mahāmuniṃ,
Pāṭihīraṃ ca passitvā tattha cittaṃ pasādayiṃ.

4659. Aho buddho aho dhammo aho no satthusampadā.
Acetanāpi turiyā sayameva pavajjare.

4660. Satasahasse ito kappe yaṃ saṭñamalabhiṃ tadā,
Duggatiṃ nābhijānāmi buddhasaṭñāyidaṃ phalaṃ.

4661. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgoma bandhanaṃ chetvā vihārāmi anāsavo.

4662. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4663. Paṭismabhidā catasso ca vimokkhopi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā pāṭihīrasaṭñako thero imā gāthāyo abhāsitthāti.

Pāṭihīrasaṭñakattherassa apadānaṃ tatiyaṃ.

1. Panādiṃsu, [PTS.]
2. Pacisato, machasaṃ.
3. Namassāmi, machasaṃ.

[BJT Page 120] [\x 120/]

434. ṭāṇatthavikattherāpadānaṃ

4664. Kaṇikāraṃva jalitaṃ dīparukkhaṃva jotitaṃ,
Kaṭcanaṃva virocannaṃ addasaṃ dipaduttamaṃ.

4665. Kamaṇḍaluṃ phapetvāna vākacīraṃ ca kuṇḍikaṃ,
Ekaṃsaṃ ajinaṃ katvā buddhaseṭṭhaṃ thaviṃ ahaṃ.

4666. Tamandhakāraṃ vidhamaṃ mohajālasamākulaṃ,
ṭāṇālokaṃ dassayitvā1 nittiṇṇosi mahāmuni.

4667. Samuddharasimaṃ lokaṃ sabbāvantamanuttara2,
ṭāṇe te upamā natthi yāvatā jagato gati. 3

4668. Tena ṭāṇena sabbaññu iti buddho pavuccati,
Vandāmi taṃ mahāvīra sabbaṭñutamanāvaraṃ.

4669. Satasahasse [PTS Page 393] [\q 393/]     ito4 kappe buddhaseṭṭhaṃ thaviṃ ahaṃ,
Duggatiṃ nābhijānāmi ṭāṇatthavāyidaṃ5 phalaṃ.

4670. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4671. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

7672. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ṭāṇatthaviko thero imā gāthāyo abhāsitthāti.

ṭāṇatthavikattherassa apadānaṃ catutthaṃ.

435. Ucchukhaṇḍikattherāpadānaṃ

4673. Nagare bandhumatiyā dvārapālo abhosahaṃ,
Addasaṃ virajaṃ buddhaṃ sabbadhammāna pāraguṃ.

4674. Uccukhaṇḍakamādāya buddhaseṭṭhassadāsahaṃ,
Pasannacitto sumano vipassissa mahesino.

4675. Ekanavute ito kappe yaṃ ucchumadadiṃ tadā,
Duggatiṃ nābhājānāmi ucchukhaṇḍassidaṃ phalaṃ.

1. Dassetvāna, machasaṃ.
2. Anuttaraṃ, sabbattha.
3. Yāvatā ca gatogati, [PTS.]
4. Satasahassito, machasaṃ.
5. ṭāṇathavanāyidaṃ, sīmu.

[BJT Page 122] [\x 122/]

4676. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4677. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4678. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ucchukaṇḍiko thero imā gāthāyo abhāsitthāti.

Ucchukhaṇḍikattherassa apadānaṃ paṭcamaṃ.

436 Kalambadāyakattherāpadānaṃ

[PTS Page 394  [\q 394/]    4679.] Romaso nāma sambuddho vasanī pabbatantare,
Kalambaṃ tassa pādāsiṃ pasanno sehi pāṇihi

4680. Catunavute ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi kalambassa idaṃ phalaṃ.

4681. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4682. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4683. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā kalambadāyako thero imā gāthāyo abhāsitthāti.

Kalambakattherassa apadānaṃ chaṭṭhaṃ.

437. Ambāṭakadāyakattherāpadānaṃ

4684. Vipine buddhaṃ disvāna sayambhuṃ aparājitaṃ,
Ambāṭakaṃ gahetvāna sayambhussa adāsahaṃ.

4685. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

[BJT Page 124] [\x 124/]

4686. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4687. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4688. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ambāṭakadāyako thero imā gāthāyo abhāsitthāti.

Ambāṭakadāyakattherassa apadānaṃ sattamaṃ.

438. Harītakadāyakattherāpadānaṃ

4689. Harītakaṃ āmalakaṃ ambajambu vibhitakaṃ,
Kolaṃ bhallātakaṃ billaṃ sayamevāharāmahaṃ.

4690. Disvāna pabbhāragataṃ jhāyiṃ jhānarataṃ muniṃ,
Ābādhena papīḷentaṃ1 adutiyaṃ mahāmuniṃ.

4691. Harītakaṃ gahetvāna sayambhussa adāsahaṃ,
Katamattambhi2 bhesajje vyādhi passambhi tāvade.

4692. Pahīnadaratho buddho anumodanīyaṃ akā3,
Bhesajjadāneniminā vyādhivūpasamena ca.

4693. Devabhūto manusso vā jāto vā aṭñajātiyā,
Sabbattha sukhito hohi4 mā ca te vyādhi āgamā. 5

4694. Idaṃ vatvāna sambuddho sayambhu aparājito,
Nabhaṃ abbhuggami dhīro haṃsarājāva ambare.

4695. Yato harīṭakamadaṃ6 sayambhussa mahesino,
Imaṃ jātimupādāya vyādhi me nupajjatha.

4696. Ayaṃ pacchimako mayhaṃ carimo vattate bhavo.
Tisso vijjā sacchikatā kataṃ buddhassa sāsanaṃ.

1. Āpīḷentaṃ, machasaṃ.
2. Khādamattamhi, machasaṃ.
3. Anumodamakāsi me, machasaṃ.
4. Hotu, machasaṃ.
5. Byādhimāgamā, machasaṃ.
6. Harītakaṃ dinnaṃ, machasaṃ.

[BJT Page 126] [\x 126/]

4697. Catunavute ito kappe bhesajjamadadiṃ tadā,
Duggatiṃ nābhijānāmi bhesajjassa idaṃ phalaṃ.

4698. Kilesā [PTS Page 395] [\q 395/]     jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4699. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4700. Paṭisambhidā catasso ca vimokkhā’pi ca aṭṭhime,
Chaḷabhiṭñā sacchakatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā harītakadāyako thero imā gāthāyo abhāsitthāti.

Harītakadāyakattherassa apadānaṃ aṭṭhamaṃ.

439. Ambapiṇḍiyattherāpadānaṃ

4701. Hatthirājā tadā āsiṃ īsādanto urūḷhavā,
Vivaranto brahāraṭñe addasaṃ lokanāyakaṃ.

4702. Ambapiṇḍiṃ1 gahetvāna adāsiṃ satthuno ahaṃ,
Paṭigaṇhi mahāvīro siddhattho lokanāyako.

4703. Mama nijjhāyamānassa paribhuṭji tadā jino,
Tattha cittaṃ pasādetvā tusitaṃ upapajjahaṃ.

4704. Tato ahaṃ cavitvāna cakkavatti ahosahaṃ,
Eteneva upāyena anubhotvāna sampadā.

4705. Padhānapahitattohaṃ upasanto nirūpadhi,
Sabbāsave pariṭñāya viharāmi anāsavo.

4706. Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

4707. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

1. Ambapīṇḍaṃ, machasaṃ.

[BJT Page 128] [\x 128/]

4708. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4709. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ambapiṇḍiyo thero imā gāthāyo abhāsitthāti.

Ambapiṇḍiyattherassa apadānaṃ navamaṃ.

440. Jambuphaliyattherāpadānaṃ

4710. Padumuttarabuddhassa lokajeṭṭhassa tādino,
Piṇḍāya vivarantassa dhāreto1 uttamaṃ yasaṃ.

4711. Aggaphalaṃ gahetvāna vippasantena cetasā,
Dakkhiṇeyyassa vīrassa adāsiṃ satthuno ahaṃ.

4712. Tena kammena dipadinda2 lokajeṭṭha narāsabha,
Pattomhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ.

4713. Satasahasse [PTS Page 396] [\q 396/]     ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi aggadādanassīdaṃ phalaṃ.

4714. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo ca bandhanaṃ chetvā viharāmi anāsavo.

4715. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4716. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā jambuphaliyo thero imā gāthāyo abhāsitthāti.

Jambuphaliyattherassa apadānaṃ dasamaṃ.

Uddānaṃ:

Thero ekavihārī ca saṅkhiko3 pāṭihīrako,
Thaviko ucchukhaṇḍi ca kalambambāṭakappadā4,
Harītakambapiṇḍi ca jambudo5 dasamo sati. Chaḷāsīti ca gāthāyo gaṇitāyo vibhāvīhi.

Ekavihārivaggo catuttāḷisamo.

1. Dhārato, machasaṃ.
2. Dvipadinda, machasaṃ.
3. Saṅkhiyo, machasaṃ.
4. Kalambaambāṭakado, machasaṃ.
5. Ambado, machasaṃ.
* Ambaphaliyatthera apadānaṃ, machasaṃ.