[CPD Classification 2.5.13]
[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]
[BJT Vol Ap 2 ] [\z Ap /] [\w IIa /]
[BJT Page 130] [\x 130/]
[PTS Page 396] [\q 396/]

Suttantapiṭake khuddakanikāye
Apadānapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa.
Vibhīṭakavaggo  
 
441. Vibhīṭakamiñjiyattherāpadānaṃ

4717. Kakusandho mahāvīro sabbadhammānapāragū,
Gaṇamhā vūpakaṭṭho so agamāsi vanantaraṃ.

4718. Bījamiñjaṃ gahetvāna latāya āvuṇiṃ ahaṃ,
Bhagavā tamhi samaye jhāyate pabbatantare.

4719. Disvānahaṃ devadevaṃ vippasannena cetasā,
Dakkhiṇeyyassa vīrassa bījamiñjamadāsahaṃ

4720. Imasmiññeva kappasmiṃ1 yaṃ phalaṃ adadiṃ2 tadā,
Duggatiṃ nābhijānāmi bījamiñjassidaṃ phalaṃ.

4721. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4722. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4723. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā vibhiṭakamiñjiyo3 thero imā gāthāyo abhāsitthāti.

Vibhiṭakamiñjiyattherassa apadānaṃ paṭhamaṃ.

442 Koladāyakattherāpadānaṃ

4724. Ajinena [PTS Page 397] [\q 397/]     nivatthehaṃ vākavīradharo tadā,
Khāribhāraṃ haritvāna4 kolamāharimassamaṃ. 5

4725. Tamhi kāle sikhī buddho eko adutiyo ahu,
Mamassamamupāgañchi6 jānanto sabbakālikaṃ.

4726. Sakaṃ cittaṃ pasādetvā vanditvāna ca subbataṃ,
Ubho hatthehi paggayha kolaṃ buddhassadāsahaṃ.

4727. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi koladānassidaṃ phalaṃ.

1. Kappamhi, machasaṃ.
2. Miñjamadadiṃ, machasaṃ. Bījamadadiṃ, syā.
3. Vibhitakamiñjiyo, machasaṃ.
4. Khāriyā pūrayitvāna, machasaṃ.
5. Kolaṃhāsiṃ mamassamaṃ, machasaṃ.
6. Mamassamamupāgacchi, sīmu.

[BJT Page 132] [\x 132/]

4728. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4729. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ

4730. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā koladāyako thero imā gāthāyo abhāsitthāti.

Koladāyakattherassa apadānaṃ dutiyaṃ.

443. Billaphaliyattherāpadānaṃ*

4731. Candabhāgānadītīre assamo sukato mama,
Billarukkhehi1 ākiṇṇo nānādumanisevito.

4732. Sugandhaṃ beluvaṃ disvā buddhaseṭṭhamanussariṃ,
Khāribhāraṃ pūrayitvā tuṭṭho saṃviggamānaso.

4733. Kakusandhaṃ upāgamma billapakkamadāsahaṃ,
Puññakkhettassa vīrassa vippasannena cetasā.

4734. Imasmiṃ yeva kappasmiṃ yaṃ phalaṃ adadiṃ2 tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

4735. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4736. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ

4737. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā billaphaliyatthero thero imā gāthāyo abhāsitthāti.

Billaphaliyattherassa apadānaṃ tatiyaṃ.

1. Belurukkhehi, sīmu. Beluvarukkhehi, syā.
2. Yaṃ phalamadadiṃ, machasaṃ.
* Bilaliyatthera apadāna, machasaṃ.

[BJT Page 134] [\x 134/]

444. Bhallātakadāyakattherāpadānaṃ*

4738. Suvaṇṇavaṇṇaṃ [PTS Page 398] [\q 398/]      sambuddhaṃ khattiṃsavaralakkhaṇaṃ,
Pavanaggena1 gacchantaṃ sālarājaṃva phullitaṃ

4739. Tiṇattharaṃ paññapetvā buddhaseṭṭhamayācahaṃ,
Anukampatu maṃ buddho bhikkhamicchāmi dātave.

4740. Anukampako kāruṇiko atthadassī mahāyaso,
Mama saṅkappamaññāya oruhī mama assame.

4741. Oruhitvāna2 sambuddho nisīdi paṇṇasanthare,
Bhallātakaṃ gahetvāna buddhaseṭṭhassadāsahaṃ.

4742. Mama nijjhāyamānassa paribhuñji tadā jino,
Tattha cittaṃ pasādetvā abhivandiṃ tadā jinaṃ.

4743. Aṭṭhārase kappasate yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

4744. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4745. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ

4746. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Bhallātakadāyakattherassa apadānaṃ catutthaṃ.

Itthaṃ sudaṃ āyasmā koladāyako thero imā gāthāyo abhāsitthāti.

445. Uttalipupphiyattherāpadānaṃ

4747. Nigrodhe haritobhāse saṃvirūḷhamhi pādape,
Uttalimālaṃ3 paggayha bodhiyā abhiropayiṃ.

4748. Imasmiṃ yeva kappamhi yaṃ pupphambhiropayiṃ,
Duggatiṃ nābhijānāmi bodhipūjāyidaṃ phalaṃ.

1. Vipinaggena, machasaṃ.
2. Oruyahitvāna, sīmu. Orohitvāna, machasaṃ.
3. Ummāmālaṃ hi, syā.
* Bhallātadāyakattherāpadānaṃ, machasaṃ.

[BJT Page 136] [\x 136/]

4749. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4750. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ

4751. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā uttalipupphiyo thero imā gāthāyo abhāsitthāti.

Uttalipupphiyattherassa apadānaṃ pañcamaṃ.

446. Ambāṭakiyattherāpadānaṃ

4752. Supupphitaṃ [PTS Page 399] [\q 399/]     sālavanaṃ ogayha vessabhu muni,
Nisīdi giriduggesu abhijātova kesarī.

4753. Pasannacitto sumano ambāṭakamapūjayiṃ,
Puññakkhettaṃ mahāvīraṃ1 pasanno sehi pāṇihi.

4754. Ekatiṃse ito kappe yaṃ pupphambhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

4755. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4756. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ

4757. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ambāṭakiyo thero imā gāthāyo abhāsitthāti.

Ambāṭakiyakattherassa apadānaṃ chaṭṭhaṃ.

447. Sīhāsanikattherāpadānaṃ

4758. Padumuttarassa bhagavato sabbabhūtahitesino,
Pasannacitto sumano sīhāsanamadāsahaṃ.

4759. Devaloke manusse vā yattha yattha vasāmahaṃ,
Labhāmi vipulaṃ vyamhaṃ sīhāsanassidaṃ phalaṃ.

1. Anuttaraṃ, machasaṃ.

[BJT Page 138] [\x 138/]

4760. Soṇṇamayā rūpimayā lohitaṅkamayā1 bahū,
Maṇimayā ca pallaṅkā nibbattanti mamaṃ sadā.

4761. Bodhiyā āsanaṃ katvā jalajuttamanāmino,
Ucce kule pajāyāmi aho dhammasudhammatā.

4762. Satasahasse ito kappe sīhāsanamakāsahaṃ,
Duggatiṃ nābhijānāmi sīhāsanassidaṃ phalaṃ.

4763. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4764. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ

4765. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā sīhāsaniko thero imā gāthāyo abhāsitthāti.

Sīhāsanikattherassa apadānaṃ sattamaṃ.

448. Pādapīṭhiyattherāpadānaṃ

4766. Sumedho [PTS Page 400] [\q 400/]     nāma sambuddho aggo kāruṇiko muni,
Tārayitvā bahū satte nibbuto so mahāyaso.

4767. Sīhāsanassa sāmantā sumedhassa mahesino,
Pasannacitto sumano pādapīṭhamakārayiṃ.

4768. Katvāna kusalaṃ sukhapākaṃ sukhudrayaṃ,
Puññakammena saṃyutto tāvatiṃsamagacchahaṃ.

4769. Tattha me vasamānassa puññakammasamaṅgino,
Padāni uddhārantassa soṇṇapīṭhā bhavanti me.

4770. Lābhā tesaṃ suladdhaṃ vo ye labhanti upassutiṃ,
Nibbute kāraṃ katvāna labhanti vipulaṃ sukhaṃ.

1. Lohitaṅgamayā, machasaṃ.

[BJT Page 140] [\x 140/]

4771. Mayāpi sukataṃ kammaṃ vāṇijjaṃ suppayojitaṃ,
Pādapīṭhaṃ karitvāna soṇṇapīṭhaṃ labhāmahaṃ.

4772. Yaṃ yaṃ disaṃ pakkamāmi kenaci paccayenahaṃ, 1
Soṇṇapīṭhe akkamāmi puññakammassidaṃ phalaṃ.

4773. Tiṃsakappasahassambhi yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi pādapīṭhassidaṃ phalaṃ.

4774. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4775. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ

4776. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā pādapīṭhiyo thero imā gāthāyo abhāsitthāti.

Pādapīṭhīyattherassa apadānaṃ aṭṭhamaṃ.

449. Vedikārakattherāpadānaṃ

4777. Padumuttarabuddhassa2 bodhiyā pādaputtame,
Vedikaṃ sukataṃ katvā sakaṃ cittaṃ pasādayiṃ.

4778. Atoḷārāni3 bhaṇḍāni katāni akatāni ca,
Antaḷikkhā pavassanti vedikāya idaṃ phalaṃ.

4779. Ubhato vyuḷhasaṅgāme pakkhandanto bhayānake,
Bhayabheravaṃ na passāmi vedikāya idaṃ phalaṃ.

4780. Mama [PTS Page 401] [\q 401/]     saṅkappamaññāya vyambhaṃ nibbattate subhaṃ,
Sayanāni mahagghāni vedikāya idaṃ phalaṃ.

4781. Satasahasso ito kappe yaṃ vedikamakārayiṃ,
Duggatiṃ nābhijānāmi vedikāya idaṃ phalaṃ.

4782. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

1. Kiccayenahaṃ, machasaṃ.
2. Padumuttarassa bhagavato, machasaṃ.
3. Athoḷārāni, sīmu. Aggoḷārāni, syā.
[BJT Page 142] [\x 142/]

4783. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ

4784. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā vedikārako thero imā gāthāyo abhāsitthāti.

Vedikārakattherassa apadānaṃ navamaṃ.

450. Bodhighariyattherāpadānaṃ*

4785. Siddhatthassa bhagavato dipadindassa tādino,
Pasannacitto sumano bodhigharamakārayiṃ.

4786. Tusitaṃ upapannomhi vasāmi ratane ghare,
Na me sītaṃ vā uṇhaṃ vā vāto gatte na samaphuse.

4787. Pañcasaṭṭhimhito kappe cakkavatti ahosahaṃ,
Kāyikaṃ nāma nagaraṃ vissakammena1 māpitaṃ.

4788. Dasayojanaāyāmaṃ aṭṭhayojanavitthataṃ,
Na tamhi nagare atthi kaṭṭhaṃ vallī ca mattikā.

4789. Tiriyaṃ yojanaṃ āsi aḍḍhayojanacitthato, 2
Maṅgalo nāma pāsādo vissakammena māpito.

4790. Cullāsītisahassāni thamhā soṇṇamayā ahuṃ,
Maṇimayā ca niyyuhā chadanaṃ rūpiyaṃ ahu.

4791. Sabbasoṇṇamayaṃ gharaṃ vissakammena māpitaṃ,
Ajjhāvutthaṃ mayā etaṃ gharadānassidaṃ phalaṃ.

4792. Te sabbe anubhotvāna devamānusake bhave,
Ajja pattomhi nibbānaṃ santipadamanuttaraṃ.

4793. Catunavute ito kappe3 bodhigharamakārayiṃ,
Duggatiṃ nābhijānāmi gharadānassidaṃ phalaṃ.

4794. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4795. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ

1. Visukammena, syā.
2. Addhayojanacitthataṃ, machasaṃ.
3. Tiṃsakappasahassamhi, machasaṃ.
* Bodhigharadāyakattherāpadāna, machasaṃ.

[BJT Page 144] [\x 144/]

4796. Paṭisambhidā [PTS Page 402] [\q 402/]      catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā bodhighariyo thero imā gāthāyo abhāsitthāti.

Bodhighariyattherassa apadānaṃ dasamaṃ.

Vibhīṭakavaggo pañcacattāḷisamo.

Uddānaṃ:

Viṭabhīkī kolaphalī billa bhallātakappadā1
Uttalambāṭakī2 ceva āsanī pādapīṭhako,
Vediko bodhighariko gāthāyo gaṇitā viha,
Ekūnāsītikā sabbā asmiṃ vagge sakittitā.