[CPD Classification 2.5.13]
[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]
[BJT Vol Ap 2 ] [\z Ap /] [\w IIa /]
[BJT Page 144] [\x 144/]
[PTS Page 402] [\q 402/] 

Suttantapiṭake khuddakanikāye
Apadānapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa.
Jagatidāyakavaggo

451. Jatatidāyakattherāpadānaṃ

4797. Dhammadassissa munino bodhiyā pādaputtame,
Pasannacitto sumano jagatiṃ kārayiṃ ahaṃ.

4798. Darito pabbatāto vā3 rukkhoto patito ahaṃ,
Cuto patiṭṭhaṃ vindāmi jagatiyā idaṃ phalaṃ.

4799. Na me corā pasahanti4 nātimaññeti khattiyo, 5
Sabbāmitte’tikkamāmi jagatiyā idaṃ phalaṃ.

4800. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Sabbattha pūjato homi jagatiyā idaṃ phalaṃ.

4801. Aṭṭhārase kappasate jagatiṃ kārayiṃ ahaṃ,
Duggatiṃ nābhijānāmi jagatidānassidaṃ phalaṃ.

4802. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4803. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ

4804. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā jagatidāyako thero imā gāthāyo abhāsitthāti.

Jagatidāyakattherassa apadānaṃ paṭhamaṃ.

1. Billabhallātakappado, machasaṃ.
2. Nigrodhambāṭakī, sīmu
3. Darito pabbatato vā, machasaṃ.
4. Vibhesanti, machasaṃ.
* Nātimaññanti khantiyā, machasaṃ.

[BJT Page 146] [\x 146/]

452. Morahatthiyattherāpadānaṃ

4805. Morahatthaṃ [PTS Page 403] [\q 403/]     gahetvāna upesiṃ lokanāyakaṃ,
Pasannacitto sumano morahatthamadāsahaṃ.

4806. Iminā morahatthena cetanā paṇīdhīhi ca,
Nibbāyiṃsu tayo aggī labhāmi vipulaṃ sukhaṃ.

4807. Aho buddhā1 aho dhammā2 aho no satthusampadā,
Datvānahaṃ morahatthaṃ labhāmi vipulaṃ sukhaṃ.

4808. Tiyaggī3 nibbutā mayhaṃ bhavā sabbe samūhatā,
Sabbāsavā parikkhīṇā natthi’dāni punabbhavo.

4809. Ekatiṃse ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi morahatthassidaṃ phalaṃ.

4810. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4811. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ

4812. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā morahatthiyo thero imā gāthāyo abhāsitthāti.

Morahatthiyattherassa apadānaṃ dutiyaṃ.

453. Sīhāsanavījakattherāpadānaṃ

4813. Tissassāhaṃ bhagavato bodhirukkhamavandisaṃ,
Paggayhaṃ vījaniṃ tattha sīhāsanamavījayiṃ.

4814. Dvenavute ito kappe sīhāsanamavījahaṃ,
Duggatiṃ nābhijānāmi vījanāya idaṃ phalaṃ.

4815. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

1. Buddho, machasaṃ.
2. Dhammo, machasaṃ.
3. Tidhagagī, syā. Tivaggī, [PTS.]

[BJT Page 148] [\x 148/]

4816. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ

4817. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā sīhāsanavījako thero imā gāthāyo abhāsitthāti.

Sīhāsanavījakattherassa apadānaṃ tatiyaṃ.

454. Tiukkādhārakattherāpadānaṃ

4818. Padumuttarabuddhassa [PTS Page 404] [\q 404/]      bodhiyā pādaputtame,
Pasannacitto sumano tayo ukkā adhārayiṃ.

4819. Satasahasse ito kappe sohaṃ ukkamadhārayiṃ,
Duggatiṃ nābhijānāmi ukkādānassidaṃ phalaṃ.

4820. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4821. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ

4822. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā tiukkādhārako thero imā gāthāyo abhāsitthāti.

Tiukkādhārakattherassa apadānaṃ catutthaṃ.

455. Akkamanadāyakattherāpadānaṃ

4823. Kakusandhassa munino brāhmaṇassa vusīvato,
Divāvihāraṃ vajato akkamanamadāsahaṃ.

4824. Imasmiṃ yeva kappasmiṃ yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi akkamanassidaṃ phalaṃ.

4825. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

[BJT Page 150] [\x 150/]

4826. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ

4827. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā akkamanadāyako thero imā gāthāyo abhāsitthāti.

Akkamanadāyakattherassa apadānaṃ pañcamaṃ.

456. Vanakoraṇḍiyattherāpadānaṃ

4828. Siddhatthassa bhagavato lokajeṭṭhassa tādino,
Vanakoraṇḍamādāya buddhassa abhiropayiṃ.

4829. Catunavute ito kappe yaṃ pupphambhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

4830. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4831. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ

4832. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā vanakoraṇḍiyo thero imā gāthāyo abhāsitthāti.

Vanakoraṇḍiyattherassa apadānaṃ chaṭṭhiṃ.

Vīsatimaṃ bhāṇavāraṃ.

457. Ekachattiyattherāpadānaṃ

4833. Aṅgārajātā [PTS Page 405] [\q 405/]      paṭhavī1 kukkulānugatā mahī,
Padumuttaro bhagavā abbhokāsambhi caṅkami.

4834. Paṇḍaraṃ chattamādāya addhāna paṭipajjahaṃ,
Tattha disvāna sambuddhaṃ vitti me upapajjatha.

1. Pathavavī, machasaṃ.

[BJT Page 152] [\x 152/]

4835. Marīciyotthaṭā1 bhūmi aṅgārava mahī ayaṃ,
Upavāyanti2 mahāvātā sarīrassāsukhepanā. 3

4836. Sītaṃ uṇhaṃ vihanantaṃ4 vātātapanivāraṇaṃ,
Paṭigaṇha imaṃ chattaṃ phassayissāmi nibbutiṃ.

4837. Anukampako kāruṇiko padumuttaro mahāisi, 5
Mamasaṅkappamaññāya paṭigaṇhi tadā jino.

4838. Tiṃsakappāni devindo devarajjamakārayiṃ,
Satānaṃ pañcakkhattuñca cakkavatti sukatamattano.

4839. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ,
Anubhomi sakaṃ kammaṃ pubbe sukatamattano.

4840. Ayaṃ me pacchimā jāti carimo vattate bhavo,
Ajjāpi setacchattaṃ me sabbakālaṃ dharīyati.

4841. Satasahasse ito kappe yaṃ chattamadadiṃ tadā,
Duggatiṃ nābhijānāmi chattadānassidaṃ phalaṃ.

4842. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4843. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ

4844. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti.

Ekachattiyattherassa apadānaṃ sattamaṃ.

458. Jātipupphiyattherāpadānaṃ

4845. Jarinibbute bhagavati padumuttare mahāyase,
Pupphavaṭaṃsake katvā6 sarīrambhiropayiṃ.

4846. Tattha cittaṃ pasādetvā nimmāṇaṃ agamāsahaṃ,
Devalokagato santo puññakammaṃ sarāmahaṃ.

1. Marīcivophunā, syā, marīcivophuṭā, [PTS]
2. Upahanti, machasaṃ.
3. Sarīrakāyukhopana, syā.
4. Vibhanti, syā
5. Mahāyaso, machasaṃ.
6. Pupphacaṅkoṭake gahetvā, syā.

[BJT Page 154] [\x 154/]

4847. Ambarā [PTS Page 406] [\q 406/]     pupphavasso me sabbakālaṃ pavassati,
Saṃsarāmi manusse ce rājā homi mahāyaso.

4848. Tahiṃ kusumavasso me abhivassati sabbadā,
Tasseva1 pupphapūjāya vāhasā sabbadassino

4849. Ayaṃ pacchimako mayhaṃ carimo vattate bhavo,
Ajjāpi pupphavasso me abhivassati sabbadā.

4850. Satasahasse ito kappe yaṃ pupphambhiropayiṃ,
Duggatiṃ nābhijānāmi dehapūjāyidaṃ phalaṃ.

4851. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4852. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ

4853. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā jātipupphiyo2 thero imā gāthāyo abhāsitthāti.

Jātipupphiyattherassa apadānaṃ aṭṭhamaṃ.

459. Paṭaṭipupphiyattherāpadānaṃ

4854. Nīharante sarīrambhi vajjamānāsu bherisu,
Pasannacitto sumano paṭṭipupphamapūjayiṃ,

4855. Satasahasse ito kappe yaṃ pupphambhipūjayiṃ,
Duggatiṃ nābhijānāmi dehapūjāyidaṃ phalaṃ.

4856. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

4857. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ

4858. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā paṭaṭipupphiyo thero imā gāthāyo abhāsitthāti.

Paṭaṭipupphiyayattherassa apadānaṃ navamaṃ.

1. Kāyesu, syā tāyeva, [PTS.]
2. Sattipaṇṇiyo, syā. [PTS.]

[BJT Page 156] [\x 156/]

460. Gandhapūjakattherāpadānaṃ

4859. Citesu kayiramānesu1 nānāgandhe samāhaṭe
Pasanna citto sumano gandhamuṭṭhimapūjayiṃ.

4860. Satasahasse ito kappe citakaṃ yamapūjayiṃ,
Duggatiṃ nābhijānāmi citapūjāyidaṃ phalaṃ.

4861. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4862. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4863. Paṭisambhidā [PTS Page 407] [\q 407/]      catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā gandhapūjako thero imā gāthāyo abhāsitthāti.

Gandhapūjakattherassa apadānaṃ dasamaṃ.

Uddānaṃ:

Jagatī morahatthi ca āsanī ukkadhārako,
Akkamī vanakoraṇḍi chattado jātipūjako.
Paṭṭipupphī ca yo thero dasamo gandhapūjako,
Sattasaṭṭhi ca gāthāyo gaṇitāyo vibhāvihi.

Jagatidāyakavaggo chacattāḷīsamo,