[CPD Classification 2.5.13]
[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]
[BJT Vol Ap 2 ] [\z Ap /] [\w IIa /]
[BJT Page 156] [\x 156/]
[PTS Page 407] [\q 407/]

Suttantapiṭake khuddakanikāye
Apadānapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa.
Sālakusumiyavaggo

 
461. Sālakusumiyattherāpadānaṃ

4864. Parinibbute bhagavati jalajuttamanāmake,
Āropitambhi catake sālapupphamapūjayiṃ.

4865. Satasahasse ito kappe yaṃ pupphambhiropayiṃ,
Duggatiṃ nābhijānāmi citapūjāyidaṃ2 phalaṃ.

4866. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Sabbāsavā parikkhīṇā viharāmi anāsavo.

1. Citāsu kurumānāsu, machasaṃ.
2. Buddhapūjāyidā, syā.

[BJT Page 158] [\x 158/]

4867. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

4868. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā sālakusumiyo thero imā gāthāyo abhisitthāti.

Sālakusumiyattherassa apadānaṃ paṭhamaṃ.

462. Citakapūjakattherāpadānaṃ

4869. Jhāyamānassa bhagavato sikhino lokabandhuno,
Aṭṭhacampakapupphāni citakaṃ abhiropayiṃ.

4870. Ekatiṃse ito kappe yaṃ pupphambhiropayiṃ,
Duggatiṃ nābhijānāmi citakapūjāyidaṃ phalaṃ.

4871. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4872. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4873. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.

Citakapūjakattherassa apadānaṃ dutiyaṃ.

463. Citakanibbāpakattherāpadānaṃ

4874. Dayhamāne [PTS Page 408] [\q 408/]     sarīrambhi vessabhussa mahesino,
Gandhodakaṃ gahetvāna citaṃ nibbāpayiṃ ahaṃ.

4875. Ekatiṃse ito kappe citaṃ nibbāpayiṃ ahaṃ,
Duggatiṃ nābhijānāmi gandhodakassidaṃ phalaṃ.

4876. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.
[BJT Page 160] [\x 160/]

4877. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4878. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā citakanibbāpako thero imā gāthāyo abhāsitthāti.

Citakanibbāpakattherassa apadānaṃ tatiyaṃ.

464. Setudāyakattherāpadānaṃ

4879. Vipassino bhagavato caṅkamantassa sammukhā,
Pasannacitto sumano setuṃ kārāpayiṃ ahaṃ.

4880. Ekanavute ito kappe yaṃ setuṃ kārayiṃ ahaṃ,
Duggatiṃ nābhijānāmi setudānassidaṃ phalaṃ.

4881. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4882. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4883. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā setudāyakatthero imā gāthāyo abhāsitthāti.

Setudāyakattherassa apadānaṃ catutthaṃ.

465. Sumanatālavaṇṭiyattherāpadānaṃ

4884. Siddhatthassa bhagavato tālavaṇṭadāsahaṃ,
Sumanehi paṭicchannaṃ dhārayāmi mahāyasaṃ.

4885. Catunavute ito kappe tālavaṇṭamadāsahaṃ:
Duggatiṃ nābhijānāmi tālavaṇṭassidaṃ phalaṃ.

4886. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

162

4887. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4888. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā sumanatālavaṇṭiyo thero imā gāthāyo abhāsitthāti.

Sumanatālavaṇṭiyattherassa apadānaṃ pañcamaṃ.

466. Avaṇṭaphaliyattherāpadānaṃ

4889. Sataraṃsi [PTS Page 409] [\q 409/]     nāma bhagavā sayambhu aparājito,
Vivekakāmo sambuddho gocarāyābhinikkhami.

4890. Phalahattho ahaṃ disvā upagacchiṃ narāsabhaṃ,
Pasannacitto sumano avaṇṭaṃ adadiṃ phalaṃ. 1

4891. Catunavute ito kappe yaṃ phalamadadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

4892. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4893. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4894. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā avaṇṭaphaliyo thero imā gāthāyo abhāsitthāti.

Avaṇṭaphaliyattherāpadānaṃ chaṭṭhaṃ.

467. Labujadāyakattherāpadānaṃ

4895. Nagare bandhumatiyā ārāmiko ahuṃ tadā,
Addasaṃ virajaṃ buddhaṃ gacchantaṃ anilañjase.

1. Adāsiṃ avaṭaṃ phalaṃ, sīmu.

[BJT Page 164] [\x 164/]

4896. Labujaṃ phalamādāya buddhaseṭṭhassadāsahaṃ,
Ākāseva ṭhito santo paṭiggaṇhi mahāyaso.

4897. Cintisañjanano mayhaṃ diṭṭhadhammasukhāvaho,
Phala buddhassa datvāna vippasannena cetasā.

4898. Adhigacchiṃ tadā pītiṃ vipulaṃ sukhamuttamaṃ,
Uppajjate ca1 ratanaṃ nibbantassa nahiṃ tahiṃ.

4899. Ekanavute ito kappe yaṃ phalamadadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

4900. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4901. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4902. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā labujadāyako thero imā gāthāyo abhāsitthāti.

Labudāyakattherassa apadānaṃ sattamaṃ.

468. Pilakkhaphaladāyakattherāpadānaṃ

4903. Vanante [PTS Page 410] [\q 410/]     buddhaṃ disvāna2 atthadassiṃ mahāyasaṃ,
Pasannacitto sumano pilakkhassa3 phalaṃ adaṃ4.

4904. Aṭṭhārase kappasate yaṃ phalamadadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

4905. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4906. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4907. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā pilakkhaphaladāyako thero imā gāthāyo abhāsitthāti.

Pilakkhaphaladāyakattherassa apadānaṃ aṭṭhamaṃ.

1. Uppajjateva, machasaṃ. Uppajjate me, syā
2. Vanantare buddhaṃ disvā, machasaṃ.
3. Pilakkhussa, machasaṃ.
4. Adā, machasaṃ.

[BJT Page 166] [\x 166/]

469. Sayampaṭibhāṇiyatthorapadānaṃ

4908. Kakudhaṃ vilasantaṃva devadevaṃ narāsabhaṃ,
Rathiyaṃ paṭipajjantaṃ ko disvā nappasīdati.

4909. Tamandhakāraṃ nāsetvā santāretvā bahuṃ janaṃ,
Ñāṇālokena jotannaṃ ko disvā nappasīdati.

4910. Vasīsatasahassehi niyyantaṃ lokanāyakaṃ,
Uddharantaṃ bahu satte ko disvā nippasīdati.

4911. Āhanantaṃ1 dhammabheriṃ maddantaṃ titthiye gaṇe,
Sīhanādaṃ vinadantaṃ ko disvā nappasīdati.

4912. Yāvatā brahmalokato āgantvāna sabrahmakā,
Pucchanti nipuṇe pañhe ko disvā nappasīdati.

4913. Yassañjaliṃ karitvāna āyācanti sadevakā,
Tena puññaṃ anubhonti ko disvā nappasīdati.

4914. Sabbe janā samāgamma2 sampavārenti cakkhumaṃ,
Na vikampati ajjhiṭṭho ko disvā nappasīdati.

4915. Nagaraṃ pavisato yassa ravanti bheriyo bahū,
Vinadanti gajā mattā ko disvā nappasīdati.

4917. Vyāharantassa [PTS Page 411] [\q 411/]      buddhassa cakkavāḷambhi sūyati,
Sabbe satte viññāpeti ko disvā nappasīdati.

4918. Satasahasse ito kappe yaṃ buddhambhikittayiṃ,
Duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ.

4919. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

1. Āhanitvā, machasaṃ.
2. Samāgantvā, machasaṃ.

[BJT Page 168] [\x 168/]

4920. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4921. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā sayampaṭibhāṇiyo thero imā gāthāyo abhāsitthāti.

Sayampaṭibhāṇiyattherassa apadānaṃ navamaṃ.

470. Nimittavyākaraṇiyattherāpadānaṃ

4922. Ajjhogahetvā himavaṃ mante vācemahaṃ tadā,
Catupaññāsahassāni sissā mayhaṃ upaṭṭhahuṃ.

4923. Adhītā vedagū sabbe chaḷaṅge pāramiṅgatā,
Sakavijjāhupatthaddhā himavante vasanti te.

4924. Cavitvā tusitā kāyā devaputto mahāyaso,
Uppajji mātukucchismiṃ sampajāno patissato.

4945. Sambuddhe upapajjante dasasahassī pakampatha, 1
Andhā cakkhuṃ alabhiṃsu uppajjantamhi nāyake.

4926. Sabbākāraṃ pakampittha kevalā vasudhā ayaṃ,
Nigghosasaddaṃ sutvāna ubbijjiṃsu2 mahājanā.

4927. Sabbe janā samāgamma āgacchuṃ mama santikaṃ,
Vasudhā’yaṃ pakampittha kiṃvipāko bhavissati.

4928. Avavāsiṃ3 tadā tesaṃ ’mā bhetha4 natthi vo bhayaṃ,
Vissatthā hotha sabbepi uppādeyaṃ suvatthiko. 5

4929. Aṭṭhahetūhi samphussa vasudhāyaṃ pakampati,
Tathā nimittā dissanti obhāso vipulo mahā.

4930. Asaṃsayaṃ buddhaseṭṭho uppajjissati cakkhumā,
Saññāpetvāna janataṃ pañcasīle kathesahaṃ.

4931. Sutvāna [PTS Page 412] [\q 412/]     pañcasīlāni buddhappādañca dullabhaṃ,
Ubbegajātā sumanā tuṭṭhahaṭṭhā ahaṃsu te.

1. Kampatha, machasaṃ.
2. Vimbhayisu, syā.
3. Vidassāmi, syā.
4. Mābhāyittha, syā.
5. Sukhatthiko, syā

[BJT Page 170] [\x 170/]

4932. Devanapute ito kappe yaṃ nimittaṃ viyākariṃ,
Duggatiṃ nābhijānāmi vyākaraṇassidaṃ phalaṃ.

4933. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4934. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4935. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā nimittavyākaraṇiyo thero imā gāthāyo abhāsitthāti.

Nimittavyākaraṇiyattherāpadānaṃ dasamaṃ.

Sālakusumiyavaggo1 sattacattāḷīsamo.

Uddānaṃ:

Sālakusumiyo thero pūjānibbāpako pica
Setudo tālavaṇṭī ca avaṇṭa labujappado
Pilakkha paṭibhāṇi ca veyyākaraṇiyo2 dijo
Dvesattati3 gāthāyo gaṇitāyo vibhāvihi