[CPD Classification 2.5.13]
[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]
[BJT Vol Ap 2 ] [\z Ap /] [\w IIa /]
[BJT Page 170] [\x 170/]
[PTS Page 412] [\q 412/]

Suttantapiṭake khuddakanikāye
Apadānapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa.
Naḷamālīvaggo

471. Naḷamāliyattherāpadānaṃ

4936. Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutinaṃ paṭiggahaṃ,
Pavanaggena4 gacchantaṃ addasaṃ lokanāyakaṃ.

4937. Naḷamālaṃ gahetvāna nikkhamantova tāvade,
Tatthaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ.

4938. Pasannacitotā sumano naḷamālaṃ apūjayiṃ,
Dakkhiṇeyyaṃ mahāvīraṃ sabbalokānukampakaṃ.

4939. Ekatiṃse ito kappe yaṃ pupphamabhiropayiṃ, 5
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

4940. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

1. Sālapupphiyamaggo, sīmu.
2. Veyyākaraṇako, sīmu.
3. Deva satañceca, sīmu.
4. Vipinaggena, machasaṃ.
5. Mālambhiropayiṃ, machasaṃ.

[BJT Page 172] [\x 172/]

4941. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4942. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā naḷamāliyo thero imā gāthāyo abhāsitthāti.

Naḷamāliyattherassa apadānaṃ paṭhamaṃ.

472. Maṇipūjakattherāpadānaṃ

4943. Padumuttaro [PTS Page 413] [\q 413/]     nāma jino sabbadhammāna pāragu,
Vivekakāmo sambuddho gacchate anilañjase.

4944. Avidūre himavato mahājātassaro ahu,
Tattha me bhavanaṃ āsi puññakammena saṃyutaṃ.

4945. Bhavanā abhinikkhamma addasaṃ lokanāyakaṃ,
Indivaraṃva jalitaṃ ādittaṃva hutāsanaṃ.

4946. Vicinaṃ nāddasaṃ1 pupphaṃ pūjayissanti nāyakaṃ,
Sakaṃ cittaṃ pasādetvā avandiṃ satthuno ahaṃ.

4947. Mama sīse maṇiṃ gayha pūjayiṃ lokanāyakaṃ,
Imāya maṇipujāya vipāko hotu bhaddako.

4948. Padumuttaro lokavidū āhutīnaṃ paṭiggaho,
Antaḷikkhe ṭhīto satthā imaṃ gāthaṃ abhāsatha.

4949. So te ijjhatu saṅkappo labhassu vipulaṃ sukhaṃ,
Imāya maṇipūjāya anubhohi mahāyasaṃ.

4950. Idaṃ vatvāna bhagavā jalajuttamanāmako,
Agamāsi buddhaseṭṭho yattha cittaṃ paṇihitaṃ.

4951. Saṭṭhikappāni devindo devarajjamakārayiṃ,
Anekasatakkhattuñca cakkavattī ahosahaṃ.

4952. Pubbakammaṃ sarantassa devabhūtassa me sato,
Maṇi nibbattate mayhaṃ ālokakaraṇo mamaṃ.

4953. Chaḷāsītisahassāni nāriyo me pariggahā,
Vicittavatthābharaṇā āmuttamaṇikuṇḍalā2

4954. Aḷārapamhā hasulā sutthanā3 tanumajjhimā,
Parivārenti maṃ niccaṃ maṇipūjāyidaṃ phalaṃ.

1. Naddasa, machasaṃ.
2. Āmukkamaṇikuṇḍalā, machasaṃ.
3. Susoññā, sīmu.

[BJT Page 174] [\x 174/]

4955. Soṇṇamayā maṇimayā lohitaṅkamayā tathā,
Bhaṇḍā me sukatā honti yadicchāya1 piḷandhanā.

4956. Kūṭāgārā guhā rammā sayanañca mahārahā,
Mama saṅkappamaññāya nibbattanti yadicchakaṃ.

4957. Lābhā tesaṃ suladdhaṃ ca ye labhanti upassutiṃ,
Puññakkhettaṃ manussānaṃ osadhaṃ sabbapāṇinaṃ.

4958. Mayhampi [PTS Page 414] [\q 414/]     sukataṃ kammaṃ yohaṃ addakkhi2 nāyakaṃ,
Vinipātā pamuttomhi pattomhi acalaṃ padaṃ.

4959. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Samantā sattaratanā3 āloko hoti me sadā.

4960. Tāyeva maṇipūjāya anubhotvāna sampadā,
Ñāṇāloko mayā diṭṭho pattemhi acalaṃ padaṃ.

4961. Satasahasse ito kappe yaṃ maṇiṃ abhipūjayiṃ,
Duggatiṃ nābhijānāmi maṇipūjayidaṃ phalaṃ.

4962. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4963. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4964. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā maṇipūjako thero imā gāthāyo abhāsitthāti.

Maṇipūjakattherassa apadānaṃ dutiyaṃ.

473. Ukkāsatikattherāpadānaṃ

4965. Kosiko nāma bhagavā cittakūṭe vasī tadā,
Jhāyī jhānarato buddho vivekābhirato muni.

4966. Ajjhogahetvā4 himavantaṃ nārigaṇapurakkhato,
Addasaṃ kosikaṃ buddhaṃ puṇṇamāseva candimaṃ.

1. Yadicchanti, machasaṃ.
2. Adakkhī, machasaṃ.
3. Divasañceca rattiñca, machasaṃ.
4. Ajjhogāhetvā, machasaṃ.

[BJT Page 176] [\x 176/]

4967. Ukkāsate gahetvāna parivāresahaṃ tadā,
Sattarattindivaṃ ṭhatvā1 aṭṭhamena agacchahaṃ.

4968. Vuṭṭhītaṃ kosikaṃ buddhaṃ sayambhuṃ aparājitaṃ,
Pasannacitto vanditvā ekaṃ bhikkhaṃ adāsahaṃ.

4969. Tena kammena rattiñca āloko hoti me sadā,
Samantā yojanasataṃ obhāsena pharāmahaṃ.

4970. Divasañceva rattiñca āloko hoti me sadā,
Samantā yojanasataṃ obhāsena pharāmahaṃ.

4971. Pañcapaññāsakappamhi cakkavantī ahosahaṃ,
Cāturanto vijitāvī jambusaṇḍassa2 issaro,

4972. Tadā me nagaraṃ ādi iddhaṃ phītaṃ sunimmitaṃ,
Tiṃsayojanamāyāmaṃ vitthārena ca vīsati.

4973. Sobhanaṃ nāma nagaraṃ vissakammena māpitaṃ,
Dasasaddāvicittantaṃ sammatāḷasamāhita.

4974. Na [PTS Page 415] [\q 415/]     tasmiṃ3 nagare atthi valli kaṭṭhaṃ ca matatikā,
Sabbasoṇṇamayaṃ yeva jotate kiccakālikaṃ.
4975. Catupākaraparikkhittaṃ tayo āsuṃ maṇimayā,
Cemajjhe tālapantī ca vissakammena māpitā,

4976. Dasasahassā pokkharañño padumuppalachāditā,
Puṇḍarīkehi4 sañchannā nānāgandhasameritā.

4977. Catunavute ito kappe yaṃ ukkaṃ dhārayiṃ ahaṃ,
Duggatiṃ nābhijānāmi ukkādhārassidaṃ phalaṃ.

4978. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4979. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1. Buddho, syā
2. Jambumaṇḍassa, machasaṃ.
3. Tambhi, machasaṃ.
4. Puṇḍarīkādi, syā.

[BJT Page 178] [\x 178/]

4980. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ukkāsatiko thero imā gāthāyo abhāsitthāti.

Ukkāsatikattherassa apadānaṃ tatiyaṃ.

474. Sumanavījaniyattherāpadānaṃ

4981. Vipassīno bhagavato bodhiyā pādaputtame,
Sumanāvavījaniṃ1 gayha avījiṃ bodhimuttamaṃ.

4982. Ekanavute ito kappe avījiṃ bodhimuttamaṃ,
Duggatiṃ nābhijānāmi vījanāya idaṃ phalaṃ.

4983. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4984. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4985. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā sumanavījaniyo thero imā gāthāyo abhāsitthāti.

Sumanavījaniyattherassa apadānaṃ catutthaṃ.

475. Kummāsadāyakattherāpadānaṃ

4986. Esanāya carantassa vipassīssa mahesino,
Rittakaṃ pattaṃ disvāna kummāsaṃ purayiṃ ahaṃ.

4987. Ekanavute ito kappe yaṃ bhikkhamadadiṃ tadā,
Duggatiṃ nābhijānāmi kummāsassa idaṃ phalaṃ.

4988. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4989. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1. Sumanovījani. Machasaṃ.

[BJT Page 180] [\x 180/]

4990. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā kummāsadāyako thero imā gāthāyo abhāsitthāti.

Kummāsadāyakattherassa apadānaṃ pañcamaṃ.

476. Kusaṭṭhadāyakakattherāpadānaṃ

4991. Kassapassa [PTS Page 416] [\q 416/]     bhagavato brāhmaṇassa vusīmato,
Pasannacitto sumano kusaṭṭhakamadāsahaṃ.

4992. Imasmiṃ yeva kappasmiṃ kusaṭṭhakamadāsahaṃ,
Duggatiṃ nābhijānāmi kusaṭṭhakassidaṃ phalaṃ.

4993. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4994. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4995. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā kusaṭṭhadāyako thero imā gāthāyo abhāsitthāti.

Kusaṭṭhadāyakattherassa apadānaṃ chaṭṭhaṃ.

477. Giripunnāgiyattherāpadānaṃ

4996. Sobhito nāma samubuddho cittakūṭe vasī tadā,
Gahetvā giripunnāgaṃ sayambhumbhipūjayiṃ.

4997. Catunavute ito kappe yaṃ buddhambhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

4998. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

4999. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
[BJT Page 182] [\x 182/]

5000. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā giripunnāgiyo thero imā gāthāyo abhāsitthāti.

Giripunnāgiyattherassa apadānaṃ sattamaṃ.

478. Vallikāraphaladāyakattherāpadānaṃ

5001. Sumano nāma sambuddho takkarāyaṃ vasī tadā,
Vallikāraphalaṃ gayha sayambhussa adāsahaṃ.

5002. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

5003. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5004. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
5005. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā vallikāraphaladāyako thero imā gāthāyo abhāsitthāti.

Vallikāraphaladāyakattherassa apadānaṃ aṭṭhamaṃ.

479. Pānadhidāyakattherāpadānaṃ

5006. Anomadassī [PTS Page 417] [\q 417/]     bhagavā lokajeṭṭho narāsabho,
Divivihārā nikkhamma pathamāruhi cakkhumā.

5007. Pānadhiṃ sukataṃ gayha addhānaṃ paṭipajjahaṃ,
Tatthaddasāsiṃ sambuddhaṃ pattikaṃ cārudassanaṃ.

5008. Sakaṃ cittaṃ pasādetvā nīharitvāna pānadhiṃ,
Pādamūle ṭhapetvāna idaṃ vacanamabraviṃ.

5009. Abhirūha mahāvīra sugatinda vināyaka,
Ito phalaṃ labhissāmi yo me attho samijjhatu.

[BJT Page 184] [\x 184/]

5010. Anomadassī bhagavā lokajeṭṭhā narāsabho,
Pānadhiṃ abhirūhitvā idaṃ vacanamabravī:

5011. "Yo pānadhiṃ me addā pasanno sehi pāṇihi,
Tamhaṃ kittayissāmi, suṇotha mama bhāsato. "

5012. Buddhassa giramaññāya sabbe devā samāgatā,
Uddaggacittā sumanā vedajātā katañjalī.

5013. "Pānadhīnaṃ padānena sukhitoyaṃ bhavissati,
Pañcapaññāsakkhatatuñca devarajjaṃ karissati.

5014. Sahassakkhattuṃ rājā ca cakkavattī bhavissati,
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ.

5015. Aparimeyye ito kappe okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.

5016. Tassa dhammesu dāyādo oraso dhammanimmito,
Sabbāsave pariññāya nibbāyissatanāsavo.

5017. Devaloke manusso vā nibbattissati puññavā,
Devayānapaṭibhāgaṃ yānaṃ paṭilabhissati".

5018. Pāsāda sīvikā mayhaṃ1 hatthino samalaṅkatā,
Rathā vājaññasaṃyuttā sadā pātubhavanti me.

5019. Agārā nikkhamantopi ratena nikkhamiṃ ahaṃ,
Kesesu chijjamānesu arahattamapāpuṇiṃ.

5020. Lābhā mayhaṃ suladdhaṃ me vāṇijjaṃ suppayojitaṃ,
Datvāna pānadhiṃ ekaṃ pattomhi acalaṃ padaṃ.

5021. Aparimeyye ito kappe yaṃ pānadhimadāsabhaṃ,
Duggatiṃ nābhijānāmi pānadhissa idaṃ phalaṃ.

5022. Kilesā [PTS Page 418] [\q 418/]     jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5023. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
5024. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā pānadhidāyako thero imā gāthāyo abhāsitthāti.

Pānadhidāyakattherassa apadānaṃ navamaṃ.

1. Vayhaṃ, sīmu.

[BJT Page 186] [\x 186/]

480. Pulinacaṅkamiyattherāpadānaṃ

5025. Migaluddo pure āsi araññe kānane ahaṃ,
Vātamigaṃ gavesanto caṅkamaṃ addasaṃ ahaṃ.

5026. Ucchaṅgā pulinaṃ gayha caṅkamaṃ okiriṃ ahaṃ,
Pasannacitto sumano sugatassa sirīmato.

5027. Ekatiṃse ito kappe pulinaṃ okiriṃ ahaṃ,
Duggatiṃ nābhijānāmi pulinassa idaṃ phalaṃ.

5028. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5029. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
5030. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā pulinacaṅkamiyo thero imā gāthāyo abhāsitthāti.

Pulinacaṅkamiyattherassa apadānaṃ dasamaṃ.

Uddānaṃ:

Naḷamālī maṇidado ukkāsatika - vījanī,
Kummāso ca kusaṭṭho ca giripunnāgiyopi ca.
Vallikāro pānadhido atho pulinacaṅkamo,
Gāthāyo pañcanavuti gaṇitāyo vibhāvihi.

Naḷamālīvaggo aṭṭhacattāḷisamo.