[CPD Classification 2.5.13]
[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]
[BJT Vol Ap 2 ] [\z Ap /] [\w IIa /]
[BJT Page 186] [\x 186/]
[PTS Page 418] [\q 418/] 

Suttantapiṭake khuddakanikāye
Apadānapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa.
Saṃsukulavaggo

 
481. Paṃsukūlasaññakattherāpadānaṃ

5031. Tisso nāmāsi bhagavā sayambhu aggapuggalo,
Paṃsukūlaṃ ṭhapetvāna vihāraṃ pāvisī jino.

5032. Vinataṃ dhanumādāya bhakkhatthāya cariṃ ahaṃ,
Maṇḍalaggaṃ gahetvāna kānanaṃ pāvisiṃ ahaṃ.

5033. Tatthaddasaṃ [PTS Page 419] [\q 419/]     paṃsukūlaṃ dumagge laggitaṃ tadā,
Cāpaṃ tattheva nikkhippa sirekatvāna añjaliṃ.

[BJT Page 188] [\x 188/]

5034. Pasannacitto sumano vipulāya ca pītiyā,
Buddhaseṭṭhaṃ paritvāna paṃsukūlaṃ avandahaṃ.

5035. Dvenavute ito kappe paṃsukūlamavandahaṃ,
Duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ.

5036. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5037. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
5038. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā paṃsukūlasaññako thero imā gāthāyo abhāsitthāti.

Paṃsukūlasaññakattherassa apadānaṃ paṭhamaṃ.

482. Buddhasaññakakattherāpadānaṃ

5039. Ajjhāyako mantadharo tiṇṇaṃ vedānapāragū,
Lakkhaṇe itihāse ca sanighaṇḍusakeṭubhe.

5040. Nadīsotapaṭibhāgā sissā āyanti me tadā,
Tesāhaṃ mante vācemi ratatindivamatandito.

5041. Siddhattho nāma sambuddho loke uppajji tāvade,
Tamandhakāraṃ nāsetvā ñāṇālokaṃ pavattayī.

5042. Mama aññataro sisso sissānaṃ so kathesi me,
Sutvāna te etamatthaṃ ārocesuṃ mamaṃ tadā.

5043. "Buddho loke samuppanno sabbaññū lokanāyako,
Tassānuvattati jano lābho amhaṃ na hessati. "

5044. Adhiccuppattikā buddhā cakkhumanto mahāyasā,
Yannūnanahaṃ buddhaseṭṭhaṃ passeyyaṃ lokanāyakaṃ.

5045. Ajinaṃ me gahetvāna vākacīraṃ kamaṇḍaluṃ,
Assamā abhinikkhahamma sisse āmantayiṃ āha.

[BJT Page 190] [\x 190/]

5046. "Audumbarikapupphaṃ ca candamhi sasakaṃ yathā,
Vāyasānaṃ yathā khīraṃ dullabhā lokanāyakā. 1

5047. Buddho lokamhi uppanno manussattampi dullahaṃ,
Ubhosu vijjamānesu savaṇaṃ ca sudullabhaṃ.

5048. Buddho loke samuppanno cakkhuṃ lacchāma no bhavaṃ,
Etha sabbe gamissāma sammāsambuddhasantikaṃ. "

5049. Kamaṇḍaludharā [PTS Page 420] [\q 420/]      sabbe kharājinanivāsino,
Te jaṭābhārabharitā nikkhamuṃ vipinā tadā.

5050. Yugamattaṃ pekkhamānā uttamatthagavesino,
Āsatidosarahitā2 asambhitāva kesarī.

5051. Appakicchā aloluppā nipakā santavuttino,
Uñchaya caramānā te buddhaseṭṭhaṃ upāgamuṃ.

5052. Diyaḍḍhayojane sese vyādhi me upapajjatha,
Buddhaseṭṭhaṃ saritvāna tattha kālakato ahaṃ.

5053. Catunavute ito kappe yaṃ saññamalabhiṃ tadā,
Duggatiṃ nābhijānāmi buddhasaññā idaṃ3 phalaṃ.

5054. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5055. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
5056. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti.

Buddhasaññakattherassa apadānaṃ dutiyaṃ.

1. Dullabhaṃ lokanāyakaṃ, - machasaṃ.
2. Āyanatī nāgapotāca [PTS.]
3. Buddhasaññayidaṃ, sabbattha

[BJT Page 192] [\x 192/]

483. Bhisadāyakattherāpadānaṃ

5057. Ogayhāhaṃ pokkharaṇiṃ nānākuñjarasevitaṃ,
Uddharāmi bhisaṃ tattha ghāsahetu ahaṃ tadā.

5058. Bhagavā tamhi samaye padumuttarasavhayo,
Rattambaradharo buddho gacchati anilañjase.

5059. Dhunanto paṃsukūlāni saddamassosahaṃ tadā,
Uddhaṃ nijjhāyamānohaṃ addasaṃ lokanāyakaṃ.

5060. Tattheva ṭhitako santo āyāciṃ lokanāyakaṃ,
Madhuṃ bhisehi sahitaṃ khīraṃ sappiṃ muḷālikaṃ. 1

5061. Patigaṇhātu me buddho anukampāya cakkhumā,
Tato kāruṇiko satthā oruhitvā mahāyaso.

5062. Paṭigaṇhi mamaṃ bhikkhuṃ anukampāya cakkhumā,
Paṭiggahetvā sambuddho akā me anumodanaṃ.

5063. "Sukhī hohi mahāpuñña, gati tuyhaṃ samijjhatu,
Iminā bhisadānena labhassu vipulaṃ sukhaṃ. "

5064. Idaṃ [PTS Page 421] [\q 421/]     vatvāna sambuddho jalajuttamanāmako,
Bhikkhamādāya sambuddho ambarena’ gamā jino.

5065. Tato bhisaṃ gahetvāna sañcālesi vanaṃ tadā,
Ākāso abhinādittha asaniyā phalantiyā.

5066. Mahāvāto vuṭṭhahitvā sañcālesi vanaṃ tadā,
Ākāyo abhinādittha asaniyā phalantiyā.

5067. Tato me asanīpāto matthake nipati tadā,
Sohaṃ nisinnako santo tattha kālakato ahuṃ.

5068. Puññakammena saṃyutto tusitaṃ upapajjahaṃ,
Kalekharaṃ me patitaṃ devaloke ramiṃ abhaṃ.

5069. Chaḷāsītisahassāni nāriyo samalaṅkatā,
Sāyapātaṃ upaṭṭhanti bhisadānassidaṃ phalaṃ.

5070. Manussayo nimāgantvā sukhito homahaṃ sadā,
Bhoge me ūnatā natthi bhisadānassidaṃ phalaṃ.

5071. Anukampitako tena devadevena tādinā,
Sabbāsavaparikkhīṇo natthidāni punabbhavo.

1. Madhūbhisehi sacati khīrasappimuḷālihi, machasaṃ [PTS.]

[BJT Page 194] [\x 194/]

5072. Satasahasse ito kappe yaṃ bhikkhamadadiṃ tadā,
Duggatiṃ nābhijānāmi bhisadānassidaṃ phalaṃ.

5073. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5074. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
5075. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā bhiyadāyako thero imā gāthāyo abhāsitthāti.

Bhisadāyakattherassa apadānaṃ tatiyaṃ.

484. Ñāṇatthavikattherāpadānaṃ

5076. Dakkhiṇe himavantassa sukato assamo mama,
Uttamatthaṃ gavesanto vasāmi vipine tadā.

5077. Lābhālābhena santuṭṭho mulena ca phalena ca,
Anvesanto ācariyaṃ vasāmi ekako ahaṃ.

5078. Sumedho nāma sambuddho loke uppajji tāvade,
Catusaccaṃ pakāseti uddharanto mahājanaṃ.

5079. Nāhaṃ suṇomi sambuddhaṃ napi me kovi bhāsati,
Aṭṭhavasse atikkante assosiṃ lokanāyakaṃ.

5080. Aggidāruṃ [PTS Page 422] [\q 422/]      nīharitvā sammajjitvāna assamaṃ,
Khāribhāraṃ gahetvāna nikkamiṃ vipinā ahaṃ.

5081. Ekarattiṃ vasantohaṃ gāmesu nigamesu ca,
Anupubbena candavatiṃ tadāhaṃ upasaṅkamiṃ.

5082. Bhagavā tamhi samaye sumedho lokanāyako,
Uddharanto bahū satte deseti amataṃ padaṃ.

5083. Janakāyamatikkamma vanditvā jinasāgaraṃ,
Ekaṃsaṃ ajinaṃ katvā santhaviṃ lokanāyakaṃ:

5084. "Tuvaṃ satthā ca ketu ca dhajo yūpo ca pāṇinaṃ,
Parāyaṇo patiṭṭhā ca dīpo ca dipaduttamo.

(Ekavīsatimo bhāṇavāro. )

[BJT Page 196] [\x 196/]

5085. Nepuñño dassane vīro tāresi janataṃ tuvaṃ,
Natthañño tārako loke tavuttaritaro mune.

5086. Sakkā bhave kusaggena pametuṃ sāgaruttamo,
Nattheva tava sabbaññū ñāṇaṃ sakkā pametave.

5087. Tulāmaṇḍale ṭhapetvāna mahiṃ sakkā dharetave,
Natveva tava paññāya pamāṇaṃ atthi cakkhuma.

5088. Ākāso minitu sakkā rajjuyā aṅgulena vā,
Natveva tava sabbaññū sīlaṃ sakkā pametave.

5089. Mahāsamudde udakaṃ ākāso ca vasundharā,
Parimeyyāni etāni appameyyosi cakkhuma. "

5090. Chahi gāthāhi sabbaññuṃ kittayitvā mahāyasaṃ.
Añjaliṃ paggahetvāna tuṇhī aṭṭhāsahaṃ tadā. .

5091. Yaṃ vadanti sumedhoti bhuripaññaṃ sumedhasaṃ,
Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha:

5092. "Yo me ñāṇaṃ pakittesi pasanno sena cetasā,
Tamahaṃ kittayissāmi suṇotha mama bhāsato:

5093. Sattasattatikappāni devaloke ramissati,
Sahassakkhattuṃ devindo devarajjaṃ karissati.

5094. Anekasatakkhattuñca cakkavattī bhavissati,
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ.

5095. Devabhūto [PTS Page 423] [\q 423/]     manusso vā puññakammasamāhito,
Anūnamanasaṅkappo tikkhapañño bhavissati.

5096. Tiṃsakappasahassamhi okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.

5097. Agārā abhinikkhamma pabbajissatakiñcano,
Jātiyā sattavassena arahattaṃ phusissati. "

[BJT Page 198] [\x 198/]

5098. Yato sarāmi attānaṃ yato pattesmi sāsanaṃ,
Etthantare na jānāmi cetanaṃ amanoramaṃ.

5099. Saṃsaritvā bhave sabbe sampattānubhaviṃ ahaṃ,
Bhoge me ūnatā natthi phalaṃ ñāṇassa thomane.

5100. Tivaggī nibbutā mayhaṃ bhavā sabbe samūhatā,
Sabbāsavā parikkhīṇā natthidāni punabbhavo.

5101. Tiṃsakappasahassamhi yaṃ ñāṇambhithomayiṃ.
Duggatiṃ nābhijānāmi phalaṃ ñāṇassa thomane.

5102. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5103. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
5104. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ñāṇatthaviko thero imā gāthāyo abhāsitthāti.

Ñāṇatthavikattherassa apadānaṃ catutthaṃ.

485. Candanamāliyattherāpadānaṃ

5105. Pañcakāmaguṇe hitvā piyarūpe manorame,
Asītikoṭiyo hitvā pabbajiṃ anagāriyaṃ.

5106. Pabbajitvāna kāyena pāpakammaṃ vivajjayiṃ,
Vacīduccaritaṃ hitvā nadīkule vasāmahaṃ.

5107. Ekakaṃ maṃ viharantaṃ buddhaseṭṭho upāgami,
Nāhaṃ jānāmi buddhoti akāsiṃ paṭisantharaṃ. 1

5108. Karitvā paṭisanthāraṃ nāmagottamapucchahaṃ,
Devatānu’si gandhabbo ādu sakko purindado.

5109. Ko vā tvaṃ kassa vā putto mahābrahmā idhāgato,
Virocesi disā sabbā udayaṃ suriyo yathā.

5110. Sahassārāni [PTS Page 424] [\q 424/]      cakkāni pāde dissanti mārisa,
Ko vā tvā kassa vā putto kathaṃ jānemu taṃ mayaṃ.
Nāmagottāṃ pavedehi saṃsayaṃ apanehi me.

1. Paṭisatthāraṃ, machasaṃ.

[BJT Page 200] [\x 200/]

5111. "Namhi devo na gandhabbo nāpi sakko purindado,
Brahmabhāvo ca me natthi etesaṃ utatamo ahaṃ.

5112. Atīto visayaṃ tesaṃ dālayiṃ kāmabandhanaṃ.
Sabbe kilese jhāpetvā patto sambodhimuttamaṃ".

5113. Tassa vācaṃ suṇitvāhaṃ idaṃ vacanamabraviṃ:
Yadi buddhosi sabbaññu nisīda tvaṃ mahāmuni,
Tamhaṃ pūjayissāmi dukkhassantakaro tuvaṃ.

5114. Pattharitvājinavammaṃ adāsiṃ satthuno ahaṃ,
Nisīdi tattha bhagavā sīhova girigabbhare.

5115. Khippaṃ pabbatamāruyha ambassa phalamaggahiṃ,
Sālakalyāṇikaṃ pupphaṃ candanaṃ ca mahārahaṃ.

5116. Khippaṃ paggayha taṃ sabbaṃ upetvā lokanāyakaṃ,
Phalaṃ buddhassa datvāna sālapupphamapūjayiṃ.

5117. Candanaṃ anupimpitvā avandiṃ satthuno ahaṃ,
Pasannacitto sumano vipulāya ca pītiyā.

5118. Ajinambhi nisīditvā sumedho lokanāyako,
Mama kammaṃ pakittesi haṃsayanto1 mamaṃ tadā:

5119. "Iminā phaladānena gandhamālehi cūbhayaṃ,
Pañcavīse kappasate devaloke ramissati.
Anūnamanasaṃkappo vasavattī bhavissati.

5120. Chabbisatikappasate manussattaṃ gamissati.
Bhavissati cakkavatti cāturanto mahiddhiko.

5121. Vebhāraṃ nāma nagaraṃ vissakammena māpitaṃ.
Hessati sabbasovaṇṇaṃ nānāratanabhusitaṃ,

5122. Eteneva upāyena saṃsarissati so bhave.
Sabbattha pūjito hutvā devatte atha mānuse.
Pacchime2 bhave sampatte brahmabandhu bhavissati.

5123. Agārā abhinikkhamma anagāri bhavissati,
Abhiññāpāragū hutvā nibbāyissatanāsavo. "

5124. Idaṃ [PTS Page 425] [\q 425/]     vatvāna sambuddho sumedho lokanāyako,
Mama nijjhāyamānassa pakkāmi anilañjase.

1. Hāsayanto, machasaṃ.
2. Pacchima bhave, sīmu.
3. Nibbāyissatināsavo, machasaṃ.

[BJT Page 202] [\x 202/]

5125. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

5126. Tusitāto1 cavitvāna nibbattiṃ mātukucchiyaṃ,
Bhoge me ūnatā natthi yamhi gabbhe vasāmahaṃ.

5127. Mātukucchigate mayhaṃ2 annaṃ3 pānañca bhojanaṃ,
Mātuyā mama chandena nibbattati yadicchakaṃ.

5128. Jātiyā pañcavassena pabbajiṃ anagāriyaṃ,
Oropitamhi kesamhi arahattamapāpuṇiṃ.

5129. Pubbakammaṃ gavesanto orena nāddasaṃ ahaṃ,
Tisakappasahassamhi mama kammaṃ anussariṃ.

5130. Namo te purisājañña namo te purisuttama,
Tava sāsanamāgamma pattomhi acalaṃ padaṃ.

5131. Tiṃsakappasahassamhi yaṃ buddhambhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

5132. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.

5133. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5134. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā candanamāliyo thero imā gāthāyo abhisitthāti.

Candanamāliyattherassa apadānaṃ pañcamaṃ.

486. Dhātupūjakattherāpadānaṃ

5135. Nibbute lokanāthamhi siddhatthe lokanāyake,
Mama ñātī samānetvā dhātupūjaṃ akāsahaṃ.

5136. Catunavute ito kappe yaṃ dhātumbhipūjayiṃ,
Duggatiṃ nābhijānāmi dhātupūjāyidaṃ phalaṃ.

5137. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.

5138. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

1. Tusitato, machasaṃ.
2. Mayi, machasaṃ.
3. Anna, machasaṃ.

[BJT Page 204] [\x 204/]

5139. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā dhātupūjako thero imā gāthāyo abhisitthāti.

Dhātupūjakattherassa apadānaṃ chaṭṭhaṃ.

487. Pulinuppādakattherāpadānaṃ

5140. Pabbate [PTS Page 426] [\q 426/]     himavantamhi devaḷo nāma tāpaso,
Tattha me caṅkamo āsi amanussehi māpito.

5141. Jaṭābhārena1 bharito kamaṇḍaludharo tadā,
Uttamatthaṃ gavosanto pavanā abhinikkhamiṃ. 2

5142. Cullāsasītisahassāni sissā mayhaṃ upaṭṭhahuṃ,
Sakakammābhipasutā vasanti pavane3 tadā.

5143. Assamā abhinikkamma akaṃ pulinacetiyaṃ,
Nānāpupphaṃ samānetvā taṃ cetiyamapūjayiṃ.

5144. Tattha cittaṃ pasādetvā assamaṃ pavisāmahaṃ,
Sabbe sissā samāgantvā etamatthamapukacchu maṃ4.

5145. "Pulinena kate thupe5 yaṃ tvaṃ devaṃ6 namassasi,
Mayampi ñātumicchāma puṭṭho ācikkha no tuvaṃ"

5146. Niddiṭṭhā no7 mantapade cakkhumanto mahāyasa,
Te kho ahaṃ namassāmi buddhaseṭṭhe mahāyase.

5147. "Kīdisā te mahāvīrā sabbaññu lokanāyakā,
Kathaṃ vaṇṇā kathaṃ sīlā kīdisā te mahāyasā?"

5148. Khattiṃ salakkhaṇā buddhā cattārīsadvijāpi ca,
Nettā gopakhumā tesaṃ jiñjukāphalasannibhā.

5149. Gacchamānā ca te buddhā yugamattaṃva8 pekkhare,
Na tesaṃ jāṇu nadati sandhisaddo na suyyati.

5150. Gacchamānā ca sugatā uddharantāva gacchare,
Paṭhamaṃ dakkhiṇaṃ pādaṃ buddhānaṃ esa dhammatā.

5151. Asambhitā ca te buddhā migarājāva kesarī, nevukakkaṃsenti attānaṃ no ca vambhenti pāṇinaṃ.

1. Jaṭābhārassa, syā,
2. Vipīnā nikkhamiṃ tadā, machasaṃ.
3. Vipine, machasaṃ.
4. Etamatthaṃ pucchiṃsu maṃ, machasaṃ.
5. Kato thūpo, machasaṃ.
6. Deva, machasaṃ.
7. Niddiṭṭhānu, machasaṃ. Diṭṭhāno vo, syā.
8. Yugamattañca, machasaṃ.

[BJT Page 206] [\x 206/]

5152. Mānāvamānato muttā samā sabbesu pāṇisu,
Anattukkaṃsakā buddhā buddhānaṃ esa dhammatā.

5153. Uppajjantā ca sambuddhā ālokaṃ dassayanti te,
Chappakāraṃ pakampenti kevalaṃ vasudhaṃ imaṃ.

5154. Passanti [PTS Page 427] [\q 427/]     nirayaṃ cete nibbāti nirayo tadā,
Pavassati mahāmegho buddhānaṃ esa dhammatā.

5155. Edisā te mahānāgā atulyā1 ca mahāyasā,
Vaṇṇato anatikkantā appameyyā tathāgatā.

5156. Anumodiṃsu me vāyyā sabbe sissā sagāravā,
Tathā ca paṭipajjiṃsu yathāsatti2 yathābalaṃ.

5157. Patipūjenti pulinaṃ sakakammābhilāsino,
Saddahantā mamaṃ3 vākyaṃ buddhattagatamānasā.

5158. Tadā cavitvā tusitā devaputto mahāyaso,
Uppajji mātukucchismiṃ4 dasasahassī pakampatha. 5

5159. Assamassāvidurambhi caṅkamamhi ṭhito ahaṃ,
Sabbe sissā samāgantvā āgacchuṃ mama santikaṃ. 6

5160. Usabho’va mahī nadati migarājā’va kujati,
Suṃsumāro’va7 salati kiṃ vipāko bhavissati.

5161. "Yaṃ patittemi sambuddhaṃ sikatāthupasantike,
So dāni bhagavā satthā mātukucchimupāgami. "

5162. Tesaṃ dhammakathaṃ katvā kittayitvā mahāmuniṃ,
Uyyojetvā sake sisse pallaṅkaṃ ābhujiṃ ahaṃ.

5163. Balañca vata me khīṇaṃ vyādhito8 paramenahaṃ, 9
Buddhaseṭṭhaṃ saritvāna tattha kālakato10 ahaṃ.

5164. Sabbe sissā samāgantvā akaṃsu citakaṃ tadā,
Kalebaraṃ ca me gayha citakaṃ abhiropayuṃ.

5165. Citakaṃ parivāretvā sīse katvāna añjaliṃ,
Sokasallaparetā te vikandiṃsu11 samāgatā.

1. Atulā, machasaṃ.
2. Yathāsantiṃ, sīmu.
3. Mama, machasaṃ.
4. Mātukucchimhi, machasaṃ.
5. Kampatha, machasaṃ.
6. Mama santike, machasaṃ.
7. Susumāroma, machasaṃ.
8. Byādhinā, machasaṃ.
9. Paramena taṃ, machasaṃ.
10. Kālaṅkato, machasaṃ.
11. Vikkandiṃsu, machasaṃ.

[BJT Page 208] [\x 208/]

5166. Tesaṃ lālappamānānaṃ agamāsiṃ citantikaṃ1,
"Ahaṃ ācariyo tumhaṃ mā sovittha sumedhasā.

5167. Sadatthe vāyameyyātha rattindivamatanditā,
Mā vo pamattā ahuvattha2 khaṇo vo paṭipādito"

5168. Sako sissenusāyitvā devalokaṃ punāgamiṃ,
Aṭṭhārasa ca kappāni devaloke ramiṃ ahaṃ.

5169. Satānaṃ [PTS Page 428] [\q 428/]      pañcakkhattuñca cakkavatti ahosahaṃ,
Anekasatakkhattuñca devarajjamakārayiṃ.

5170. Avasesesu kappesu vekiṇṇaṃ saṃsariṃ ahaṃ,
Duggatiṃ nābhijānāmi pulinapūjāyidaṃ phalaṃ4.

5171. Yathā komudike māse bahū pupphanti pādapā,
Tathomahampi samaye pupphitomhi mahesinā.

5172. Viriyameva dhuradhorayhaṃ yogakkhomādhivāhanaṃ,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.

5173. Satasahasse ito kappe yaṃ buddhambhikittayiṃ,
Duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ.

5174. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.

5175. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5176. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā pulinuppādako thero imā gāthāyo abhisitthāti.

Pulinuppādakattherassa apadānaṃ sattamaṃ.

488. Taraṇiyattherāpadānaṃ

5177. Atthadassī tu bhagavā sayambhu lokanāyako,
Vinakānadiyā tīraṃ upagacchi tathāgato.

5178. Udakā abhinikkhamma kacchapo vārigocaro,
Buddhaṃ tāretukāmohaṃ upesiṃ lokanāyakaṃ.

1. Agamaṃ citakaṃ tadā, machasaṃ.
2. Ahuttha, machasaṃ.
3. Vokiṇṇo, machasaṃ.
4. Uppādassa idaṃ phalaṃ, machasaṃ.

[BJT Page 210] [\x 210/]

5179. Abhirūhatu maṃ buddho atthadassi mahāmuni,
Ahaṃ taṃ tārayissāmi dukkhassantakaro tumaṃ.

5180. Mama saṅkappamaññāya atthadassī mahāyaso,
Āruhitvāna1 me piṭṭhiṃ aṭṭhāsi lokanāyako.

5181. Yato sarāmi attānaṃ yato pattosmiṃ viññutaṃ,
Sukhaṃ me tādisaṃ natthi phuṭṭhe pādatale yathā.

5182. Uttaritvāna sambuddho atthadassī mahāyaso,
Nadītīramhi ṭhatvāna imā gāthā abhāsatha.

5183. "Yāvatā [PTS Page 429] [\q 429/]      vattate cittaṃ gaṅgāsotaṃ tarāmahaṃ,
Ayañca kacchapo rājā tāresi mama paññavā.

5184. Iminā buddhataraṇena mettacittavatāya ca,
Aṭṭhārase kappasate devaloke ramissati.

5185. Devalokā idhāgantvā sukkamūlena vodito,
Ekāsane nisīditvā kaṅkhāsotaṃ karissati. "

5186. Yathāpi bhaddake khette bījamappampi ropitaṃ,
Sammādhare pavacchante2 phalaṃ toseti kassakaṃ.

5187. Tathevidaṃ buddhakhettaṃ sammāsambuddhadesitaṃ,
Sammādhare pavacchante phalaṃ maṃ tosayissati.

5188. Sadhānahitattomhi upasanto nirūpadhi,
Sabbāsave pariññāya viharāmi anāsavo.

5189. Aṭṭhārase kappasate yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi taraṇāya idaṃ phalaṃ.

5190. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.

5191. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

1. Abhiruhitvā, machasaṃ.
2. Pavassante, sīmu.

[BJT Page 212] [\x 212/]

5192. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhisitthāti.

Taraṇiyattherassa apadānaṃ aṭṭhamaṃ.

489. Dhammarucittherāpadānaṃ*

5193. Yadā dīpaṅkaro buddho sumedhaṃ vyākari jino,
"Aparimeyye ito kappe ayaṃ buddho bhavissati.

5194. Imassa jātiyā mātā māyā nāma bhavissati,
Pitā suddhodano nāma ayaṃ bhessati gotamo.

5195. Padhānaṃ padahitvāna katvā dukkarakārikaṃ,
Assanthamūle sambuddho bujjhissati mahāyaso.

5196. Upatisso kolito ca aggā bhessanti sāvakā,
Ānando nāmupaṭṭhāko1 upaṭṭhīssatimaṃ jinaṃ.

5197. Khemāuppalavaṇṇā ca aggā hessanti sāvikā,
Citto āḷavako ceva aggā hessantupāsakā.

5198. Khujjuntarā nandamātā aggā hessantupāsikā,
Bodhī imassa vīrassa assatthoti pavuccati. "

5199. Idaṃ [PTS Page 430] [\q 430/]     sutvāna vacanaṃ asamassa mahesino,
Amoditā naramarū namassanti katañjalī.

5200. Tadāhaṃ māṇavo āsiṃ megho nāma susikkhito,
Sutvā vyākaraṇaṃ seṭṭhaṃ sumedhassa mahāmune. -

5201. Saṃvissattho bhavitvāna sumedhe karuṇāsaye2,
Suddhājīvo sato vīro jinasāsanakārako.

5202. Saṃvuto pātimokkhasmiṃ indriyesu ca pañcasu,
Suddhājīvo sato vīro jinasāsanakārako.

5203. Evaṃ viharamānohaṃ pāpamittena kenaci,
Niyojito anācāre sumaggā paradhāsito.

5204. Vitakkavasiko hutvā sāsanāto3 apakkamiṃ,
Pacchā tena kumittena payutto mātughātanaṃ.

*Dhammaruciyattherāpadānaṃ, machasaṃ.
1. Ānandonāmanāmena, sīmu.
2. Karuṇālaye, syā.
3. Sāsanato, machasaṃ.

[BJT Page 214] [\x 214/]

5205. Akariṃ ānantariyaṃ ghātayiṃ duṭṭhamānaso,
Tato cuto mahāvīciṃ upapanno sudāruṇaṃ.

5206. Vināpātagato santo sañcariṃ dukkhito ciraṃ,
Na puto addasaṃ vīraṃ sumedhaṃ narapuṅgavaṃ.

5207. Asmiṃ kappe samuddamhi maccho āsiṃ timiṅgalo,
Disvāhaṃ sāgare nāvaṃ gocaratthamupāgamiṃ.

5208. Disvā maṃ vāṇijā bhītā buddhaseṭṭhamanussaruṃ.
Gotamoti mahāghosaṃ hutvā tehi udīrutaṃ,

5209. Pubbasaññaṃ saritvāna tato kālakato1 ahaṃ, sāvatthiyaṃ kule iddhe jāto brāhmaṇajātiyaṃ.

5210. Āsiṃ dhammaruci nāma sabbapāpajigucchako,
Disvāhaṃ lokapajjotaṃ jātiyā sattavassiko.

5211. Mahājetavanaṃ gantvā pabbajiṃ anagāriyaṃ,
Upemi buddhaṃ nikkhattuṃ rattiyā divasassa ca.

5212. Tadā disvā munī āha ciraṃ dhammarucīti maṃ,
Tatohaṃ avacaṃ buddhaṃ pubbakammapabhāvitaṃ:

5213. "Suciraṃ satapuññalakkhaṇaṃ patipubbena visuddhapaccayaṃ
Ahamajja [PTS Page 431] [\q 431/]     supekkhanaṃ vata tava passāmi nirūpaviggahaṃ2

5214. Suviraṃ vihatattamo tayā sucirakkhena nadī visositā
Suciraṃ amalaṃ visodhitaṃ tayanaṃ ñāṇamayaṃ mahāmune.

5215. Cirakālaṃ samaṅgito3 tayā na vinaṭṭho4 punarantaraṃ ciraṃ,
Punarajja samāgato tayā na bhi nassanti katāni gotama. "

5216. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.

5217. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5218. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā dhammarucitthero imā gāthāyo abhisitthāti.

Dhammarucittherassa apadānaṃ navamaṃ.

1. Kālaṅkato, machasaṃ.
2. Nirupamaṃ viggahaṃ, machasaṃ. Nirūpamaggahaṃ, sīmu.
3. Ciragānasamaṅgito, machasaṃ. Cirakālaṃ samagato, [PTS.]
4. Avinaṭṭho, machasaṃ.
[BJT Page 216] [\x 216/]

490. Sālamaṇḍapiyattherāpadānaṃ

5219. Ajjhogahetvā sālavataṃ sukato assamo mama,
Sālapupphehi sañchanno vasāmi vipine tadā.

5220. Piyadassī ca bhagavā sayambhū aggapuggalo,
Vivekakāmo sambuddho sālavanamupāgamī.

5221. Assamā abhinikkhamma pavanaṃ agamāsahaṃ,
Mūlaphalaṃ gavesanto āhiṇḍāmi vane tadā.

5222. Tatthaddasāsiṃ sambuddhaṃ piyadassiṃ mahāyasaṃ,
Sunisinnaṃ samāpannaṃ virocantaṃ mahāvane.

5223. Catudaṇḍe ṭhapetvāna buddhassa uparī ahaṃ,
Maṇḍapaṃ sukataṃ katvā sālapupphehi chādayiṃ.

5224. Sattāhaṃ dhārayitvāna maṇḍapaṃ sālachāditaṃ,
Tattha cittaṃ pasādetvā buddhaseṭṭhaṃ avandahaṃ. 1

5225. Bhagavā [PTS Page 432] [\q 432/]     tamhi samaye vuṭṭhahitvā samādhito,
Yugamattaṃ pekkhamāno nisīdi purisuttamo.

5226. Sāvako varuṇo nāma piyadassissa satthuno, vasīsatasahassehi upagacchi vināyakaṃ.

5227. Pidassī ca bhagavā lokajeṭṭho narāsabho,
Bhikkhusaṅghe nisīditvā sītaṃ pātukarī jino.

5228. Anuruddho upaṭṭhāko piyadassissa satthuno,
Ekaṃsaṃ cīvaraṃ katvā apucchittha mahāmuniṃ:

5229. Ko nu kho bhagavā hetu sitakammassa satthuno,
Kāraṇe vijjamānambhi satthā pātukare sītaṃ.

5230. "Sattāhaṃ pupphachadanaṃ2 yo me dhāresi māṇavo,
Tassa kammaṃ saritvāna sītaṃ pātukariṃ ahaṃ.

5231. Okāsāhaṃ3 na passāmi yattha4 puññaṃ vipaccati,
Devaloke manusse vā okāso ca5 na sammati.

5232. Devaloke vasantassa puññakammasamaṅgino,
Yāvatā parisā tassa sālacchannā bhavissati.

5233. Tattha dibbehi taccehi gītehi vāditehi ca,
Ramissati sadā santo puññakammasamāhito.

1. Buddhaseṭṭhamavandahaṃ, machasaṃ.
2. Sālacchadanaṃ, machasaṃ
3. Anokāsaṃ, machasaṃ.
4. Yaṃ taṃ, syā. [PTS.]
5. Okāso va, machasaṃ.

[BJT Page 218] [\x 218/]

5234. Yāvatā parisā tassa gandhagandhī bhavissati,
Sālassa pupphavasso ca pavassissati tāvade.

5235. Tato cutoyaṃ manujo mānusaṃ āgamissati,
Idhāpi sālacchadanaṃ sabbakālaṃ dharīyati.

5236. Idha naccañca gītañca sammatālasamāhitaṃ,
Parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ.

5237. Uggacchante ca suriye sālavassaṃ pavassati,
Puññakammena saṃyuttaṃ vassate sabbakālikaṃ.

5238. Aṭṭhārase kappasate okkākakulasambhavo,
Gotamo nāma nāmena1 satthā loke bhavissati.

5239. Tassa dhammesu dāyādo oraso dhammanimmito,
Sabbāsave pariññāya nibbāyisastanāsavo.

5240. Dhammaṃ abhisamentassa sālacchadanaṃ bhavissati,
Citake jhāyamānassa chadanaṃ tattha hessati. "

5241. Vipākaṃ kittayitvāna piyadassīmahāmuni,
Parisāya dhammaṃ desesi tappento dhammavuṭṭhiyā.

5242. Tiṃsakappāni [PTS Page 433] [\q 433/]      devesu devarajjamakārayiṃ,
Saṭṭhi ca sattakkhattuñca cakkavatti ahosahaṃ.

5243. Devalokā idhāgantvā labhāmi vipulaṃ sukhaṃ,
Idhāpisālacchadanaṃ hessati sabbakālikaṃ.

5244. Mahāmuniṃ tosayitvā gotamaṃ sakyapuṅgavaṃ,
Pattomhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ.

5245. Aṭṭhārase kappasate yaṃ buddhambhipūjayiṃ,
Duggatiṃ nābhājānāmi buddhapūjāyidaṃ phalaṃ.

5246. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5247. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5248. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā sālamaṇḍapiyo thero imā gāthāyo abhisitthāti.

Sālamaṇḍapiyattherassa apadānaṃ dasamaṃ.

1. Gottena, machasaṃ.

[BJT Page 220] [\x 220/]

Uddānaṃ:

Paṃsukūla buddhasaññi bhisado ñāṇakittako
Candanī dhātupūjī ca pulinuppādako pica
Taraṇo dhammaruciko sālamaṇḍapiyo tathā
Gāthāsatāni dve honti1 ūnavīsati eva ca.

Saṃsukulavaggo ekunapaññāsamo.