[CPD Classification 2.5.13]
[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]
[BJT Vol Ap 2 ] [\z Ap /] [\w IIa /]
[BJT Page 220] [\x 220/]
[PTS Page 433] [\q 433/]

Suttantapiṭake khuddakanikāye
Apadānapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa.
Tikiṅkaṇipupphiyavaggo

 
491. Tikiṅkaṇipupphiyattherāpadānaṃ

5249. Kaṇikāraṃva jotantaṃ nisinnaṃ pabbatantare,
Addasaṃ virajaṃ buddhaṃ vipassiṃ lokanāyakaṃ.

5250. Tīṇi kiṅkaṇipupphāni paggayha abhiropayiṃ,
Sambuddhambhipūjetvā gacchāmi dakkhiṇāmukho.

5251. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

5252. Ekanavute ito kappe yaṃ buddhambhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

5253. Kilesā [PTS Page 434] [\q 434/]     jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5254. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5255. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā tikiṅkaṇipupphiyo thero imā gāthāyo abhisitthāti.

Tikiṅkaṇipupphiyattherassa apadānaṃ paṭhamaṃ.

492. Paṃsukūlapujakattherāpadānaṃ

5256. Himavantassa avidūre udaṅgaṇo nāma pabbato,
Tatthaddasaṃ paṃsukūlaṃ dumaggamhi vilambitaṃ.

5257. Tīṇi kiṅkaṇipupphāni ocinitvānahaṃ tadā,
Haṭṭho haṭṭhena cittena paṃsukūlaṃ apūjayiṃ.

5258. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

1. Satāni dve honti gāthā, machasaṃ.

[BJT Page 222] [\x 222/]

5259. Ekanavute ito kappe yaṃ kammamakarīṃ tadā,
Duggatiṃ nābhijānāmi pujetvā arahaddhajaṃ.

5260. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5261. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5262. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā paṃsukūlapūjako thero imā gāthāyo abhisitthāti.

Paṃsukūlapujakattherassa apadānaṃ dutiyaṃ.

493. Koraṇḍapupphiyattherāpadānaṃ

5263. Vanakammiko pure āsiṃ pitupitāmahenahaṃ1,
Pasumārena jīvāmi kusalaṃ me na vijjati.

5264. Mama āsayasāmantā tisso lokagganāyako,
Tīṇi padāni2 dassesi anukampāya cakkhumā.

5265. Akkante ca pāde disvā tissanāmassa satthuno,
Haṭṭho haṭṭhena cittena pāde cittaṃ pasādayiṃ.

5266. Koraṇḍaṃ pupphitaṃ disvā pādapaṃ dharaṇiruhaṃ,
Sakosakaṃ gahetvāna padaseṭṭhamapūjayiṃ3.

5267. Tena [PTS Page 435] [\q 435/]     kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

5268. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Koraṇḍakacchavī4 homi passabhāso5 bhavāmahaṃ.

5269. Dvenavute ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi padapūjāyidaṃ phalaṃ.

5270. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

1. Pitumātumatenahaṃ, machasaṃ.
2. Padāni tīṇi, machasaṃ.
3. Padaseṭṭhe apūjayiṃ, sīmu.
4. Koraṇḍakachavi, machasaṃ.
5. Suppabhāso, machasaṃ.

Piṭava: 224

5271. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5272. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhisitthāti.

Koraṇḍapupphiyattherassa apadānaṃ tatiyaṃ.

494. Kiṃsukapupphiyattherāpadānaṃ

5273. Kiṃsukaṃ pupphitaṃ disvā paggahetvāna añjaliṃ,
Buddhaseṭṭhaṃ saratvāna ākāse abhipūjayiṃ.

5274. Tena kammena sukatena cetanā paṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatisamagacchahaṃ.

5275. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

5276. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5277. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5278. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā kiṃsukapupphiyo thero imā gāthāyo abhisitthāti.

Kiṃsukapupphiyattherassa apadānaṃ catutthaṃ.

495. Upaḍḍhadussadāyakattherāpadānaṃ

5279. Padumuttarassa bhagavato sujāto nāma sāvako,
Paṃsukūlaṃ gavesanto saṃkāre caratī1 tadā,

5280. Nagare haṃsavatiyā paresaṃ bhatako ahaṃ,
Upaḍḍhadussaṃ datvāna sirasā abhivādayiṃ.

5281. Tena kammena sukatena cetanāpaṇīdhihi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

1. Carate, machasaṃ.

[BJT Page 226] [\x 226/]

5282. Tettiṃsakkhattuṃ [PTS Page 436] [\q 436/]      devindo devarajjamakārayi,
Sattasattatikkhattuñca cakkavattiṃ ahosahaṃ.

5283. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ,
Upaḍḍhadussadānena modāmi akutobhayo.

5284. Icchamāno cahaṃ ajja sakātanaṃ sapabbataṃ,
Khomadussehi chādeyyaṃ aḍḍhadussassidaṃ phalaṃ.

5285. Satasahasse ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi aḍḍadussassidaṃ phalaṃ.

5286. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5287. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5288. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā upaḍḍhadussadāyako thero imā gāthāyo abhisitthāti.

Upaḍḍhadussadāyakattherassa apadānaṃ pañcamaṃ.

496. Ghatamaṇḍadāyakattherāpadānaṃ

5289. Sacintitaṃ bhagavantaṃ lokajeṭṭhaṃ narāsabhaṃ,
Upaviṭṭhaṃ mahāraññaṃ1 mātābādhena pīḷitaṃ.
Disvā cittaṃ pasādetvā ghatamaṇḍaṃ upānayiṃ. 2

5290. Katattā ācitattā ca3 gaṅgā bhāgīrathi4 ayaṃ,
Mahāsamuddā cattāro ghataṃ sampajjare mama.

5291. Ayaṃ ca paḍhavī ghorā appamāṇā asaṃkhiyā,
Mama saṅkappamaññāya bhavate madhusakkharā. 5

5292. Cātuddipā ime rukkhā pādapā dharaṇiruhā,
Mama saṅkappamaññāya kapparukkhā bhavanti te.

5293. Paññāsakkhattuṃ devindo devarajjamakārayiṃ,
Ekapaññāsakkhattuñca cakkavattī ahosahaṃ.
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.

5294. Channavute ito6 kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi ghatamaṇaḍassidaṃ phalaṃ.

1. Mahāvīraṃ, sīmu.
2. Ghatamaṇḍamupānayiṃ, machasaṃ.
3. Upacittāca, syā.
4. Bhāgīrasī, sīmu,
5. Madhusakkarā, machasaṃ.
6. Catunnavutito, machasaṃ.

[BJT Page 228] [\x 228/]

5295. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5296. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5297. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ghatamaṇḍadāyako thero imā gāthāyo abhisitthāti.

Ghatamaṇḍadāyakattherassa apadānaṃ chaṭṭhaṃ.

497. Udakadāyakattherāpadānaṃ

5298. Padumuttarabuddhassa [PTS Page 437] [\q 437/]      bhikkhusaṅghe anuttare,
Pasannacitto sumano pānīyaghaṭamapūjayiṃ1.

5299. Pabbatagge dumagge vā ākāse vātha bhūmiyaṃ,
Yadā panīyamicchāmi khippaṃ nibbattate mama.

5300. Satasahasse ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi dākadānassidaṃ2 phalaṃ.

5301. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5302. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5303. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā udakadāyako thero imā gāthāyo abhisitthāti.

Udakadāyakattherassa apadānaṃ sattamaṃ.

498. Pulinathūpiyattherāpadānaṃ

5304. Himavantassa avidūre yamako nāma pabbato,
Assamo sukato mayhaṃ paṇṇasālā sumāpitā.

5305. Nārado nāma nāmena jaṭilo uggatāpano,
Catuddasasahassāni sissā paricaranti maṃ.

1. Pānīyaghaṭamapūrayiṃ, machasaṃ.
2. Ghatamaṇḍassidaṃ, sīmu.

[BJT Page 230] [\x 230/]

5206. Paṭisallīnako santo evaṃ cintesahaṃ tadā:
Sabbo jano maṃ pūjeti nāhaṃ pūjemi kiñcanaṃ.

5307. Na me ovādako atthi vattā koci na vijjati,
Anācariyupajjhāyo vane vāsaṃ upemahaṃ.

5308. Upāsamāno yamahaṃ garucittaṃ upaṭṭhahe,
So me ācariyo natthi vanavāso niratthako.

5309. Āyāgamme gavesissaṃ garuṃ bhāvaniyaṃ tathā,
Sāvassayo vasissāmi na koci karahissati.

5310. Uttānakūlā nadikā supatitthā manoramā,
Susuddhapulinākiṇṇā avidūre mamassamaṃ.

5311. Nadiṃ amarikaṃ nāma upagantvanahaṃ tadā,
Saṃvaḍḍhayitvā pulinaṃ akaṃ pulinacetiyaṃ.

5312. Ye [PTS Page 438] [\q 438/]     te ahesuṃ sambuddhā bhavantakaraṇā munī,
Tesaṃ etādiso thūpo tantimittaṃ karomahaṃ.

5313. Karitvā pulinaṃ1 thūpaṃ sovaṇṇaṃ māpayiṃ ahaṃ,
Soṇṇakiṅkapupphānaṃ2 sahasse tīṇi pūjayiṃ.

5314. Sāyaṃ pātaṃ namassāmi vedajāto katañjali,
Sammukhā viya sambuddhā vandiṃ pulinacetiyaṃ.

5315. Yadā kilesā jāyanti vitakkā gehanissitā,
Sarāmi sugataṃ3 thūpaṃ paccavekkhāmi tāvade.

5316. Upanissāya viharaṃ satthamāhaṃ vināyakaṃ,
Kilese saṃvaseyyāsi na yutta tava mārisa.

5317. Saha āvajjite thūpe gāravaṃ hoti me tadā,
Kuvitakke vinodemi4 nāgo tuttaṭṭito yathā.

5318. Evaṃ viharamānaṃ maṃ maccurājābhimaddatha,
Tattha kālakato5 santo brahmalokaṃ agacchahaṃ. 6

5319. Yāvatāyuṃ vasitvāna tidase upapajjahaṃ,
Asītikkhattuṃ devindo devarajjamakārayiṃ.

5320. Satānaṃ tīṇikkhattuñca cakkavatti ahosahaṃ,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.

1. Puline, sīmu. Syā. [PTS.]
2. Soṇṇakiṅkaṇipupphāni, machasaṃ.
3. Sukataṃ, machasaṃ.
4. Vinodesiṃ, machasaṃ
5. Kālaṅkato, machasaṃ.
6. Brahmalokamacchahaṃ, machasaṃ.

[BJT Page 232] [\x 232/]

5321. Tesaṃ kiṅkaṇipupphānaṃ1 vipākaṃ anubhomahaṃ,
Dhānīsatasahassāni parivārenti maṃ bhave.

5322. Thūpassa pariciṇṇattā rajojallaṃ na limpati,
Gatte sedā na muccanti sappabhāso2 bhavāmahaṃ.

5323. Aho me sukato thūpo sudiṭṭhāmarikā nadī,
Thūpaṃ katvāna pulinaṃ3 pattomhi acalaṃ padaṃ.

5324. Kusalaṃ kattukāmena jantunā sāgāhinā,
Natthi khettaṃ akhettā vā paṭipattīva sādhakā4.

5325. Yathāpi balavā poso aṇṇavaṃ taritussahe,
Parittaṃ kaṭṭhamādāya pakkakhandeyya mahāsaraṃ:

5326. Imāhaṃ kaṭṭhaṃ nissāya tarissāmi mahodadhiṃ,
Ussāhena ca viriyena tareyya udadhiṃ naro.

5327. Tatheva [PTS Page 439] [\q 439/]     me kataṃ kammaṃ parittaṃ thokakañca yaṃ,
Taṃ kammaṃ upanissāya saṃsāraṃ samatikkamiṃ.

5328. Pacchime bhave sampatte sukkamūlena vodito,
Sāvatthiyaṃ pure jāto mahāsāle suaḍḍhake.

5329. Saddhā mātāpitā mayhaṃ buddhassa saraṇaṃ gatā,
Ubho diṭṭhapadā ete anuvattanti sāsanaṃ.

5330. Bodhipapaṭikaṃ gayha soṇṇathūpaṃ akārayuṃ,
Sāyaṃpātaṃ namassanti sakyaputtassa sambukhā.

5331. Uposathamhi divase soṇṇathūpaṃ vinīharuṃ,
Buddhassa vaṇṇaṃ kittentā tiyāmaṃ vītināmayuṃ.

5332. Saha disvānahaṃ thūpaṃ sariṃ pulinacetiyaṃ,
Ekāsane nisīditvā arahattamapāpuṇiṃ.

(Dvāvīsatimaṃ bhāṇavāraṃ. )

5333. Gavesamāno taṃ vīraṃ dhammasenāpatiddasaṃ,
Agārā nikkhamitvāna pabbajiṃ tassa santike.

5334. Jātiyā sattavassena arahattamapāpuṇiṃ,
Upasampādayī buddho guṇamaññāya cakkhumā

1. Soṇṇakiṅkaṇipupphānaṃ, machasaṃ.
2. Suppabhāso, machasaṃ.
3. Puline, sīmu.
4. Sāritā, [PTS] Sāratā, syā.

[BJT Page 234] [\x 234/]

5336. Dārakeneva santena kiriyaṃ niṭṭhitaṃ mayā,
Kataṃ me karaṇiyajja sakyaputtassa sāsane.

5337. Sabbaverabhayānīto sabbasaṅgātigo isi,
Sāvako te mahāvīra soṇṇapupphassasidaṃ phalaṃ.

5338. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5339. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5340. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā pilinathūpiyo thero imā gāthāyo abhisitthāti.

Pulinathūpiyattherassa apadānaṃ aṭṭhamaṃ.

499. Naḷakuṭidāyakattherāpadānaṃ

5341. Himavantassa [PTS Page 440] [\q 440/]     avidūre hārito nāma pabbato,
Sayambhū nārado nāma rukkhamūle vasī tadā.

5342. Naḷāgārā karitvāna tiṇena chādayiṃ ahaṃ,
Caṅkamaṃ sodhayitvāna sayambhussa adāsahaṃ.

5343. Tena kamemana sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

5344. Tattha me sukataṃ vyambhaṃ naḷakuṭikāya nimmitaṃ,
Saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ.

5345. Catuddasasu kappesu devaloke ramiṃ ahaṃ,
Ekasattatikkhattuñca devarajjamakārayiṃ.

5346. Catuttiṃsakkhattuñca cakkavattī ahosahaṃ,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.

5347. Dhammapāsādamāruya sabbākāravarūpamaṃ,
Yadicchakāhaṃ vihare sakyaputtassa sāsane.

[BJT Page 236] [\x 236/]

5348. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi naḷakuṭiyā idaṃ phalaṃ.

5349. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5350. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5351. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā naḷakuṭidāyako thero imā gāthāyo abhisitthāti.

Naḷakuṭidāyakattherassa apadānaṃ navamaṃ.

500. Piyālaphaladāyakattherāpadānaṃ

5352. Migaluddo pure āsi vipine vicaraṃ tadā,
Addasaṃ virajaṃ buddhaṃ sabbadhammānapāraguṃ.

5353. Piyālaphalamādāya buddhaseṭṭhassadāsahaṃ,
Puññakkhettassa vīrassa pasanno sehi pāṇihi.

5354. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

5355. Kilesā [PTS Page 441] [\q 441/]     jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5356. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5357. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā piyālaphaladāyako thero imā gāthāyo abhisitthāti.

Piyālaphaladāyakattherassa apadānaṃ dasamaṃ.

Tikiṅkaṇipupphiyavaggo paññāsamo.

Uddānaṃ:

Kiṅkaṇi paṃsukūlañca koraṇḍamatha kiṃsakaṃ
Upaḍḍhadussī ghatado udakaṃ thupakārako
Naḷāgārī ca navamo piyālaphaladāyako. Sataṃ eka ca gāthānaṃ navakañca taduttariṃ.

Atha vagguddānaṃ:

Metteyyavaggo bhaddāli sakiṃsammajjako pi ca
Ekavihārī vībhīṭakī jagatī sālapupphiyo
Naḷāgāraṃ paṃsukūlaṃ kiṅkaṇipupphiyo tathā.
Asīti dve ca gāthāyo catuddasasatāni ca.

Metteyyavaggadasakaṃ.

Pañcamaṃ satakaṃ samattaṃ.