[CPD Classification 2.5.13]
[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]
[BJT Vol Ap 2 ] [\z Ap /] [\w IIa /]
[BJT Page 238] [\x 238/]
[PTS Page 441] [\q 441/]     

Suttantapiṭake khuddakanikāye
Apadānapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa.
Kaṇikāravaggo


501. Tikaṇikārapupphiyattherāpadānaṃ

5358. Sumedho nāma sambuddho battiṃsavaralakkhaṇo,
Vivekakāmo bhagavā himavantamupāgami. 1

5359. Ajjhogahetvā hivavantaṃ aggo kāruṇiko muni,
Pallaṅkaṃ ābhujitvāna nisīdi purisuttamo.

5360. Vijjādhare tadā āsiṃ antalikkhavaro ahaṃ,
Tisulaṃ sukataṃ gayha gacchāmi ambare tadā.

5361. Pabbatagge yatha aggi puṇṇamāsīva2 candimā,
Vane obhāsate buddho sālarājāva phullito.

5362. Vanaggā [PTS Page 442] [\q 442/]     nikkhamitvāna buddharaṃsī vidhāvare, 3
Naḷaggivaṇṇasaṅkāsā disvā cittaṃ pasādayiṃ.

5363. Vicinaṃ addasaṃ pupphaṃ kaṇikāraṃ devagandhikaṃ,
Tīṇi pupphāni ādāya buddhaseṭṭhaṃ apūjayiṃ.

5364. Buddhassa ānubhāvena tīṇi pupphāni me tadā,
Uddha vaṇṭā adhopattā chāyaṃ kubbanti satthuno.

6365. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

1. Mupāgamiṃ, machasaṃ.
2. Puṇṇamāseva, machasaṃ.
3. Buddharaṃsīhidhāvare, machasaṃ

[BJT Page 240] [\x 240/]

5366. Tattha me sukataṃ vyahmaṃ kaṇikārīti ñāyati,
Saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ.

5367. Sahassakaṇḍaṃ sataheṇḍu dhajālu haritāmayaṃ,
Satasahassaniyyuhā vyambhe pātubhaviṃsu me.

5368. Soṇṇamayā maṇimayā lohitaṅkamayāpi ca,
Phalikāpi ca pallaṅkā yenicchakā yadicchakā1.

5369. Mahārahañca sayanaṃ tulikāvikatīyutaṃ,
Uddalomika2 ekantaṃ bimbohanasamāyutaṃ.

5370. Bhavanā nikkhaminvāna caranto devacārikaṃ,
Yadā icchāmi gamanaṃ devasaṅghapurakkhato.

5371. Pupphassa heeṭhā tiṭṭhāmi uparicchadanaṃ mama,
Samantā yojanasataṃ kaṇikārehi chāditaṃ.

5372. Saṭṭhituriyasahassāni sāyaṃ pātaṃ upaṭṭhahuṃ,
Parivārenti maṃ niccaṃ rattindivamatanditā.

5373. Tattha nachi gītehi tālehi vāditehi ca,
Ramāmi khiḍiḍāratiyā modāmi kāmakāmahaṃ3.

5374. Tattha bhutvā pivitvā ca modāmi tidase tadā,
Nārīgaṇehi sahito modāmi vyamhamuttame.

5375. Satānaṃ pañcakkhattuñca devarajjamakārayiṃ,
Satānaṃ tīṇikkhattuñca cakkavatti ahosahaṃ,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.

5376. Bhavābhave saṃsaranto mahābhogaṃ labhāmahaṃ,
Bhoge me ūnatā natthi buddhapūjāyidaṃ phalaṃ.

5377. Duve [PTS Page 443] [\q 443/]     bhave saṃsarāmi devatte atha mānuse,
Aññaṃ gatiṃ na jānānami budadhapūjāyidaṃ phalaṃ.

5378. Duve kule pajāyāmi khattiye cāpi brāhmaṇe,
Nīce kule na jānāmi buddhapūjāyidaṃ phalaṃ.

1. Yenicchakā yadicchakaṃ, syā.
2. Uddhalomika, sīmu machasaṃ.
3. Kāmakāmihaṃ, machasaṃ.

[BJT Page 242] [\x 242/]

5379. Hatthiyānaṃ assayānaṃ sivikaṃ sandamānikaṃ,
Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ.

5380. Dāsigaṇaṃ dāsagaṇaṃ nāriyo samalaṅkatā,
Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ.

5381. Koseyyakambalīyāni khomakappāsikāni ca,
Labhāmi sabbamevataṃ buddhapūjāyidaṃ phalaṃ.

5382. Navavatthaṃ navaphalaṃ navaggarasabhojanaṃ,
Labhāmi sabbamevataṃ buddhapūjāyidaṃ phalaṃ.

5383. Imaṃ khāda imaṃ bhuñja imamhi sayane saya
Labhāmi sabbamevataṃ buddhapūjāyidaṃ phalaṃ.

5384. Sabbattha pūjito homi yaso abbhuggato mama,
Mahāpakkho sadā homi abhejjapariso sadā,
Ñātīnaṃ uttamo homi buddhapūjāyidaṃ phalaṃ.

5385. Sītaṃ uṇhaṃ na jānāmi pariḷāho na vijjati,
Atho cetasiṃka dukkhaṃ hadaye me na vijjati.

5386. Suvaṇṇavaṇṇo hutvāna saṃsarāmi bhavābhave,
Vevaṇṇiyaṃ na jānāmi buddhapūjāyidaṃ phalaṃ.

5387. Devalokā cavitvāna sukkamūlena codito,
Sāvatthiyaṃ pure jāto mahāsāle suaḍḍhake,

5388. Pañcakāmaguṇe hitvā pabbajiṃ anagāriyaṃ,
Jātiyā sattavassehaṃ arahattamapāpuṇiṃ.

5389. Upasampādayi buddho guṇamaññāya cakkhumā,
Taruṇo jūjanīyohaṃ buddhapūjāyidaṃ phalaṃ.

5390. Dibbacakkhu visusaddhaṃ me samādhukusalo ahaṃ,
Abhiññāpāramippatto buddhapūjayidaṃ phalaṃ.
5391. Paṭisambhidā anuppatto iddhipādesu kovido,
Dhammesu pāramippatto buddhajūjāyidaṃ phalaṃ.

5392. Tiṃsakappasahassamhi [PTS Page 444] [\q 444/]      yaṃ buddhambhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

5393. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5394. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

1. Mama buddhassa santike machasaṃ.

[BJT Page 244] [\x 244/]

5395. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā tikaṇikārapupphiyo thero imā gāthāyo abhisitthāti.

Tikaṇikārapupphiyattherassa apadānaṃ paṭhamaṃ.

502. Ekapattadāyakattherāpadānaṃ

5396. Nagare haṃsavatiyā kumbhakāro ahosahaṃ,
Addasaṃ virajaṃ buddha oghatiṇṇamanāsavaṃ.

5397. Sukataṃ mattikāpattaṃ buddhaseṭṭhassa’dāsahaṃ,
Pattaṃ datvā bhagavato ujubhūtassa tādino.

5398. Bhave nibbattamānohaṃ soṇṇathāle labhāmahaṃ,
Rūpimaye ca sovaṇṇe taṭiṭike ca maṇīmaye.
5399. Pātiyo paribhuñjāmi puññakammassidaṃ phalaṃ,
Yasānañca dhanānañca1 pattabhūto2 ca homahaṃ.

5400. Yathāpi bhaddake khette bījamappampi ropitaṃ,
Sammā dhāre3 pavecchante phalaṃ toseti kassakaṃ.

5401. Tathevimaṃ4 pattadānaṃ buddhakkhettamhi ropitaṃ,
Pītidhāre pavassante phalaṃ maṃ tosayissati.

5402. Yāvatā khettā vijjanti saṅghāpi ca gaṇāpi ca,
Buddhakkhettasamo natthi sukhado sabbapāṇinaṃ.

5403. Namo te purisājañña namo te purisuttama,
Ekapattaṃ daditvāna pattomhi acalaṃ padaṃ.

5404. Ekanavute ito kappe yaṃ pattamadadiṃ tadā,
Duggatiṃ nābhijānāmi pattadānassidaṃ phalaṃ.

5405. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5406. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

1. Yassā ca janānañca, syā.
2. Aggabhūto, machasaṃ. 3. Sammādhāraṃ, machasaṃ.
4. Tathevidaṃ, machasaṃ.

[BJT Page 246] [\x 246/]

5407. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ekapattadāyako thero imā gāthāyo abhisitthāti.

Ekapattadāyakattherassa apadānaṃ dutiyaṃ.

503. Kāsumāriphaladāyakattherāpadānaṃ*

5408. Kaṇikāraṃ’va [PTS Page 445] [\q 445/]      jotantaṃ nisinnaṃ pabbatantare,
Addasaṃ virajaṃ buddhaṃ lokajeṭṭhaṃ narāsabhaṃ.

5409. Pasannacitto sumano sire katvāna añjaliṃ,
Kāsumārikamādāya buddhaseṭṭhassa’dāsahaṃ.

5410. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

5411. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5412. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5413. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā kāsumāriphaladāyako thero imā gāthāyo abhisitthāti.

Kāsumāriphaladāyakattherassa apadānaṃ tatiyaṃ.

504. Avaṭaphaliyattherāpadānaṃ

5414. Sahassaraṃsī bhagavā sayambhu aparājito,
Vivekā vuṭṭhahitvāna gocarāyābhinikkhami.

5415. Phalahattho ahaṃ disvā upagacchiṃ narāsabhaṃ,
Pasannacitto sumano avaṭaṃ adadiṃ phalaṃ.

5416. Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

* Kāsumāraphaliyattheraapadāna, machasaṃ.

[BJT Page 248] [\x 248/]

5417. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5418. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5419. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā avaṭaphaliyo thero imā gāthāyo abhisitthāti.

Avaṭaphaliyattherassa apadānaṃ catutthaṃ.
.
505. Vāphaliyattherāpadānaṃ*

5420. Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ,
Rathiyaṃ paṭipajjantaṃ vāraphalamadāsahaṃ. 1

5421. Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

5422. Kilesā [PTS Page 446] [\q 446/]     jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5423. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5424. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā vāraphaliyo thero imā gāthāyo abhisitthāti.

Vāraphaliyattherassa apadānaṃ pañcamaṃ.

506. Mātuluṅgaphaladākattherāpadānaṃ

5425. Kaṇikāraṃva jalitaṃ puṇṇamāseva candimaṃ,
Jalantaṃ dīparukkhaṃ va addasaṃ lokanāyakaṃ.

5426. Mātuluṅgaphalaṃ gayha adāsiṃ satthuno ahaṃ,
Dakkhiṇeyyassa dhīrassa pasanno sehi pāṇihi.

5427. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

* Pādaphaliyattherāpadāna, machasaṃ.
1. Pādaphalā, machasaṃ. Cāraphalaṃ, syā.

[BJT Page 250] [\x 250/]

5428. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5429. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5430. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā mātuluṅgaphaladāyako thero imā gāthāyo abhisitthāti.

Mātuluṅgaphaladāyakattherassa apadānaṃ chaṭṭhaṃ.

507. Ajeliphaladāyakattherāpadānaṃ

5431. Ajjuno nāma sambudedhā himavante vasī tadā,
Caraṇena ca sampanno samādhikusalo muni.

5432. Kumhamattaṃ gahetvāna ajeliṃ jīvajīvakaṃ,
Chattapaṇṇaṃ gahetvāna adāsiṃ satthuno ahaṃ.

5433. Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

5434. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5435. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5436. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ajeliphadāyako thero imā gāthāyo abhisitthāti.

Ajeliphaladāyakattherassa apadānaṃ sattamaṃ.

508. Amodaphaliyettherāpadānaṃ

5437. Suvaṇṇavaṇṇaṃ [PTS Page 447] [\q 447/]      sambuddhaṃ āhutīnaṃ paṭiggahaṃ,
Rathiyaṃ paṭipajjantaṃ amodamadadiṃ phalaṃ.

5438. Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

[BJT Page 252] [\x 252/]

5439. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5440. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5441. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā amodaphaliyo thero imā gāthāyo abhisitthāti.

Amodaphaliyattherassa apadānaṃ aṭṭhamaṃ.

509. Tālaphaladāyakattherāpadānaṃ

5442. Sataraṃsī nāma bhagavā sayambhu aparājito,
Vivekā vuṭṭhahitvāna gocarāyābhinikkhami.

5443. Phalahattho ahaṃ disvā upagacchiṃ narāsahaṃ,
Pasannacitto sumano tālaphalamadāsahaṃ.

5444. Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

5445. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5446. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5447. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā tālaphaladāyako thero imā gāthāyo abhisitthāti.

Tālaphaladāyakattherassa apadānaṃ navamaṃ.

510. Nāḷikeradāyakattherāpadānaṃ

5448. Nagare bandhumatiyā ārāmiko ahaṃ tadā,
Addasaṃ virajaṃ buddhaṃ gacchantaṃ anilañjase.

[BJT Page 254] [\x 254/]

5449. Nāḷikeraphalaṃ yagha buddhaseṭṭhassadāsahaṃ,
Ākāse ṭhitako santo patigaṇhī mahāyaso.

5450. Vittisañjananaṃ [PTS Page 448] [\q 448/]      mayhaṃ diṭṭhadhammasukhāvahaṃ,
Phalaṃ buddhassa datvāna vippasannena cetasā.

5451. Adhigacchiṃ tadā pītiṃ vipulaṃ ca sukhuttamaṃ,
Uppajjate ca ratanaṃ nibbattassa tahiṃ tahiṃ.

5452. Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

5453. Dibbacakkhu visuddhaṃ me samādhikusalo ahaṃ,
Abhiññāpāramippatto phaladānassidaṃ phalaṃ.

5454. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5455. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5456. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā nāḷikeradāyako thero imā gāthāyo abhisitthāti.

Nāḷikeradāyakattherassa apadānaṃ dasamaṃ.

Uddānaṃ:

Kaṇikārekapatto ca kāsumārī tathāvaṭaṃ,
Vārañca mātuluṅgañca ajelāmodameva ca.
Tālaṃ tathā nāḷikeraṃ gāthāyo gaṇitā ciha,
Ekaṃ gāthāsataṃ hoti ūnādhikavivajjitaṃ.

Kaṇikāravaggo ekapaññāsamo.